ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                      10. Vitakkasaṇṭhānasuttavaṇṇanā
     [216] Evamme suttanti vitakkasaṇṭhānasuttaṃ.
     Tattha adhicittamanuyuttenāti dasakusalakammapathavasena uppannaṃ cittaṃ cittameva,
vipassanāpādakaṭṭhasamāpatticittaṃ tato cittato adhikaṃ cittanti adhicittaṃ.
Anuyuttenāti taṃ adhicittaṃ anuyuttena, tattha yuttappayuttenāti attho.
     Tatrāyaṃ bhikkhu purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto
nisīdanaṃ ādāya asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbatapāde
vā pabbhāre vā samaṇadhammaṃ karissāmīti nikkhamantopi, tattha gantvā hatthehi
vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi 1- adhicittaṃ anuyuttoyeva.
Nisīditvā pana hatthapāde dhovitvā pallaṅkaṃ ābhujitvā mūlakammaṭṭhānaṃ gahetvā
viharantopi adhicittaṃ anuyuttoyeva.
     Nimittānīti kāraṇāni. Kālena kālanti samayena samayaṃ. 2- Nanu ca kammaṭṭhānaṃ
nāma muhuttaṃpi achaḍḍetvā nirantaraṃ nirantaraṃ manasikātabbaṃ, kasmā bhagavā
"kālena kālan"ti āhāti. Pāliyaṃ hi aṭṭhattiṃsa kammaṭṭhānāni vibhattāni,
tesu bhikkhunā attano cittarucitaṃ kammaṭṭhānaṃ gahetvā nisinnena yāva kocideva
upakkileso nuppajjati, tāva imesaṃ nimittānaṃ manasikārakiccaṃ natthi. Yadā pana
uppajjati, tadā imāni gahetvā citte uppannaṃ abbudaṃ nīharitabbanti
dassento evamāha.
     Chandūpasañhitāti chandasahagatā rāgasampayuttā. Imesaṃ pana tiṇṇaṃ
vitakkānaṃ khettañca ārammaṇañca jānitabbaṃ. Tattha chandūpasañhitānaṃ aṭaṭhalobha-
sahagatacittāni khettaṃ, dosūpasañhitānaṃ dve domanassasahagatāni, mohūpasañhitānaṃ
dvādasapi akusalacittāni. Vicikicchāuddhaccasampayuttacittāni pana dve etesaṃ
pāṭipuggalikaṃ khettaṃ. Sabbesaṃpi sattā ceva saṅkhārā ca ārammaṇāva, 3-
@Footnote: 1 Ma. upanentopi    2 cha.Ma. samaye samaye     3 cha.Ma. ārammaṇaṃ
Iṭṭhāniṭṭhesu asamapekkhitesu hi sattesu ca saṅkhāresu ca te uppajjanti.
Aññaṃpi 1- nimittaṃ manasikātabbaṃ kusalūpasañhitanti tato nimittato aññaṃ
kusalanissita nimittaṃ manasikātabbaṃ. Tattha aññaṃ nimittaṃ nāma chanadūpasañhite vitakke
sattesu uppanne asubhabhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne
aniccamanasikāro aññaṃ nimittaṃ nāma. Dosūpasañhite sattesu uppanne
mettābhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne dhātumanasikāro aññaṃ
nimittaṃ nāma. Mohūpasañhite yattha katthaci uppanne pañcadhammaupanissayo aññaṃ
nimittaṃ nāma.
     Imassa hatthā vā sobhaṇā 2- pādā vātiādinā nayena hi sattesu lobhe
uppanne asubhato upasaṃharitabbaṃ. Kimhi sārattosi, kesesu sārattosi. Lomesu
.pe. Mutte 3- sārattosi. Ayaṃ attabhāvo nāma tīhi aṭṭhisatehi ussāhito, 4-
navahi nahārusatehi avabaddho, 5- navahi maṃsapesisatehi anulitto, allacammena
pariyonaddho, chavirāgena paṭicchanno, navahi vaṇamukhehi navanavutilomakūpasahassehi ca
asuci paggharati, kuṇapapūrito, duggandho, jeguccho, paṭikkūlo, dvattiṃsakuṇapasañcayo,
natthettha sāraṃ vā varaṃ vāti evaṃ asubhato upasaṃharantassa sattesu uppanno
lobho pahīyati, tenassa asubhato upasaṃharaṇaṃ aññaṃ nimittaṃ nāma hoti.
     Pattacīvarādīsu saṅkhāresu lobhe uppanne dvīhākārehi saṅkhāramajjhattataṃ
samuṭṭhapetīti satipaṭṭhānavaṇṇanāyaṃ vuttanayena assāmikatāvakālikabhāvavasena
manasikaroto so pahīyati, tenassa aniccato manasikāro aññaṃ nimittaṃ nāma
hoti, sattesu dose uppanne pana āghātavinayakakacopamādīnaṃ 6- vasena mettā
bhāvetabbā, taṃ bhāvayato doso pahīyati, tenassa mettābhāvanā aññaṃ nimittaṃ
nāma hoti. Khānukaṇṭakatiṇapaṇṇādīsu pana dose uppanne tvaṃ kassa kuppasi,
kiṃ paṭhavidhātuyā, udāhu āpodhātuyā, ko vā panāyaṃ kuppati nāma, kiṃ paṭhavīdhātu
@Footnote: 1 pāli. aññaṃ        2 cha.Ma. sobhanā        3 cha.Ma. muttesu
@4 cha.Ma. ussāpito    5 cha.Ma. ābaddho       6 cha.Ma......kacopamovādādīnaṃ
Udāhu āpodhātūtiādinā nayena dhātumanasikāraṃ karontassa doso pahīyati,
tenassa dhātumanasikāro aññaṃ nimittaṃ nāma hoti.
     Mohe pana yattha katthaci uppanne:-
         "garusaṃvāso uddeso         uddiṭṭhaparipucchanaṃ
          kālena dhammassavanaṃ          ṭhānāṭṭhānavinicchayo
          pañca dhamme upanissāya       moho 1- pahīyatī"ti.
     Ime pañca dhammā upanissitabbā. Garuṃ upanissāya viharanto hi bhikkhu 2-
"ācariyo gāmappavesanaṃ anāpucchantassa vattakāle 3- vattaṃ akarontassa
ghaṭasataudakāharaṇādidaṇḍakammaṃ karotī"ti yattappaṭiyatto hoti, athassa moho pahīyati.
Uddesaṃ gaṇhantopi 4- "āciriyo uddesakāle uddesaṃ agaṇhantassa asādhukaṃ
5- sajjhāyantassa asajjhāyantassa ca daṇḍaṃ 5- karotī"ti yattappaṭiyatto hoti,
evaṃpissa moho pahīyati. Garubhāvanīye bhikkhū upasaṅkamitvā "idaṃ bhante kathaṃ imassa
ko attho"ti paripucchantopi kaṅkhaṃ vinodeti, evaṃpissa moho pahīyati. Kālena
dhammassavanaṭṭhānaṃ gantvā sakkaccaṃ dhammaṃ suṇantassāpi tesu tesu ṭhānesu attho
pākaṭo hoti. Evaṃpissa moho pahīyati. Idamassa kāraṇaṃ, idaṃ akāraṇanti 6-
ṭhānāṭṭhānavinicchaye cheko hoti, evaṃpissa moho pahīyati, tenassa pañca
dhamme upanissayo 7- aññaṃ nimittaṃ nāma hoti.
     Apica aṭṭhattiṃsāya ārammaṇesu yaṃkiñci bhāventassāpi ime vitakkā
pahīyanti. 8- Evaṃ imāni pañca 8- nimittāni ujuvipaccanīkāni paṭipakkhabhūtāni.
Imehi pahīnā rāgādayo supahīnā honti. Yathā hi aggiṃ allakaṭṭhehipi paṃsūhipi
sākhāhipi 9- pothetvā nibbāpentiyeva, udakaṃ pana aggissa ujuvipaccanīkaṃ, tena
nibbuto sunibbuto hoti, evamimehi nimittehi pahīnā rāgādayo supahīnā
honti. Tasmā etāni kathitānīti veditabbāni.
@Footnote: 1 cha.Ma. mohadhātu      2 ka.,Ma. viharato hi        3 cha.Ma. pattakāle
@4 ka.,Ma. gaṇhatopi     5-5 cha.Ma. sajjhāyantassa ca daṇḍakammaṃ  6 cha.Ma. na kāraṇanti
@7 cha.Ma. dhammūpanissayo   8-8 cha.Ma. pahīyanti eva. imāni pana  9 cha.Ma. sākhādīhipi
     Kusalapasañhitanti 1- kusalanissitaṃ kusalassa paccayabhūtaṃ. Ajjhattamevāti
gocarajjhattameva palagaṇḍoti vaḍḍhakī. Sukhumāya āṇiyāti yaṃ āṇiṃ nīharitukāmo
hoti, tato sukhumatarāya sāradāruāṇattiyā. Oḷārikaṃ āṇinti candanaphalake vā
sāraphalake vā ākoṭitaṃ visamāṇiṃ. Abhinihaneyyāti 2- muggarena ākoṭento
haneyya. Abhinīhareyyāti 3- evaṃ abhihananto 4- phalakato nīhareyya. Abhinivatteyyāti
idāni bahū nikkhantāti 5- ñatvā hatthena cāletvā nikkaḍḍheyya. Tattha phalakaṃ
viya cittaṃ, phalake visamāṇi viya akusalavitakko, 6- sukhumāṇi viya
asubhabhāvanādikusalanimittaṃ, sukhumāṇiyā oḷārikāṇinīharaṇaṃ viya asubhabhāvanādīhi
kusalanimittehi tesaṃ vitakkānaṃ nīharaṇaṃ.
     [217] Ahikuṇapenātiādi atijegucchapaṭikkūlakuṇapadassanatthaṃ vuttaṃ.
Kaṇṭhe ālaggenāti 7- katthacideva paccatthikena ānetvā kaṇṭhe bandhena 8-
paṭimukkena. Aṭṭiyeyyāti aṭṭo dukkhito bhaveyya. Harāyeyyāti lajjeyya.
Jiguccheyyāti sañjātajiguccho bhaveyya.
     Pahīyantīti evaṃ imināpi kāraṇena ete akusalā dhammā sāvajjā
dukkhavipākāti attano paññābalena upaparikkhato ahikuṇapādīni viya jigucchantassa
pahīyanti. Yo pana attano paññābalena upaparikkhituṃ na sakkoti, tena ācariyaṃ
vā upajjhāyaṃ vā aññataraṃ vā garuṭṭhānīyaṃ sabrahmacāriṃ saṃghattheraṃ vā upasaṅkamitvā
gaṇḍiṃ paharitvā bhikkhusaṃghameva vā sannipātetvā ārocetabbaṃ, bahunnaṃ
hi sannipāte bhavissateva eko paṇḍitamanusso, svāyaṃ evaṃ etesu ādīnavo
daṭṭhabboti kathissati, 9- kāyavicchindanīyakathādīhi 10- vā pana te vitakke
niggaṇhissatīti.
     [218] Asatimanasikāro āpajjitabboti neva so vitakko saritabbo
na manasikātabbo, aññavihiteneva 11- bhavitabbaṃ. Yathā hi rūpaṃ apassitukāmo
puriso akkhīni nimmileyya, 12- evametaṃ mūlakammaṭṭhānaṃ gahetvā nisinnabhikkhunā
@Footnote: 1 cha.Ma. kusalūpasaṃhitanti      2,3 ka. abhihaneyYu...., abhinīhaneyyāti
@Ma.mū. 12/216/182 saṃsandetabbaṃ   4 cha.Ma. abhinihananto    5 cha.Ma. idāni
@bahunikkhantāti   6 cha.Ma. akusalavitakkā   7 cha.Ma., Sī., i. āsattenāti
@8 cha.Ma. baddhena, evamuparipi   9 cha.Ma. kathessati  10 Sī. kāyavicchandaniyakathādīhi
@11 cha.Ma. aññavihitakena   12 cha.Ma. nimīleyya
Cittamhi vitakke uppanne aññavihitakena bhavitabbaṃ, evamassa so vitakko
pahīyati, tasmiṃ pahīne puna kammaṭṭhānaṃ gahetvā nisīditabbaṃ.
     Sace na pahīyati, uggaṇhato dhammakathāpāṭho 1- hoti, so mahāsaddena
sajjhāyitabbo. Evaṃpi ce aññavihitakassa sato so na pahīyati. Thavikāya muṭṭhipotthako
hoti, yattha ca buddhavaṇṇāpi dhammavaṇṇāpi likhitā honti, taṃ nīharitvā
cittena 2- aññavihitakena bhavitabbaṃ. Evaṃpi ce na pahīyati, thavikato araṇīsahitāni
nīharitvā "ayaṃ uttarāraṇī ayaṃ adharāraṇī"ti āvajjantena aññavihitakena
bhavitabbaṃ. Evaṃpi ce na pahīyati, sipāṭikaṃ nīharitvā "idaṃ ārakaṇḍakaṃ nāma,
ayaṃ pipphalako nāma, idaṃ nakhacchedanaṃ nāma, ayaṃ sūci nāmā"ti parikkhāraṃ
samannānentena aññavihitakena bhavitabbaṃ. Evaṃpi ce na pahīyati, sūciṃ gahetvā
cīvare jiṇṇaṭṭhānaṃ sibbantena aññavihitakena bhavitabbaṃ. Evaṃ yāva na pahīyati,
tāva taṃ taṃ kusalakammaṃ karontena aññavihitakena bhavitabbaṃ. Pahīne pana 3-
mūlakammaṭṭhānaṃ gahetvā nisīditabbaṃ, navakammaṃ pana na paṭṭhapetabbaṃ. Kasmā?
vitakke apacchinne 4- kammaṭṭhānamanasikārassa okāso na hoti.
     Porāṇakapaṇḍitā pana navakammaṃ katvāpi vitakkaṃ pacchindiṃsu. Tatridaṃ vatthu:-
     tissasāmaṇerassa kira upajjhāyo tissamahāvihāre vasati. Tissasāmaṇero
"bhante ukkaṇṭhitomhī"ti āha. Atha naṃ thero "imasmiṃ vihāre nhānaudakaṃ
dullabhaṃ, maṃ gahetvā cittalatāpabbataṃ 5- gacchāhī"ti āha. So tathā akāsi.
Tattha naṃ thero āha "ayaṃ vihāro accantasaṃghiko, ekaṃ puggalikaṭṭhānaṃ
karohī"ti. So sādhu bhanteti ādito paṭṭhāya saṃyuttanikāyaṃ 6- pabbhārasodhanaṃ
tejodhātukasiṇaparikammanti tīṇipi ekato ārabhitvā kammaṭṭhānaṃ appanaṃ pāpeti,
saṃyuttanikāyaṃ 6- pariyosāpesi, leṇakammaṃ paṭṭhapesi, 7- sabbaṃ katavā upajjhāyassa
saññaṃ adāsi. Upajjhāyo "dukkhena te sāmaṇera kataṃ, ajja tāva tvaṃyeva
vasāhī"ti āha. So taṃ rattiṃ leṇe vasanto utusappāyaṃ labhitvā vipassanaṃ
@Footnote: 1 cha.Ma. uggahito dhammakathāpabandho   2 cha.Ma. vācentena   3 cha.Ma. puna
@4 cha.Ma. pacchinne  5 cha.Ma. cittalapabbataṃ  6 cha.Ma. saṃyuttakanikāyaṃ
@7 cha.Ma. niṭṭhāpesi
Vaḍḍhetvā arahattaṃ patvā tattheva parinibbāyi. Tassa dhātuyo gahetvā cetiyaṃ
akaṃsu, ajjāpi tissattherassa cetiyanti paññāyittha. 1- Idaṃ pabbaṃ asatipabbaṃ
nāma.
     [219] Imasmiṃ ṭhatvā vitakke niggaṇhituṃ asakkonto idha ṭhatvā
niggaṇhissatīti vitakkamūlabhedapabbaṃ dassento puna tassa ce bhikkhavetiādimāha.
Tattha vitakkasaṅkhārasaṇṭhānaṃ mamasikātabbanti saṅkharotīti saṅkhāro, paccayo, kāraṇaṃ
mūlanti attho. Santiṭṭhati etthāti saṇṭhānaṃ, vitakkasaṅkhārassa saṇṭhānaṃ
vitakkasaṅkhārasaṇṭhānaṃ, taṃ manasikātabbanti. Idaṃ vuttaṃ hoti, ayaṃ vitakko kiṃhetu
kiṃpaccayo 2- kiṃkāraṇā uppannoti vitakkānaṃ mūlañca mūlāmūlañca 3- manasikātabbanti.
Kiṃ nukho ahaṃ sīghaṃ gacchāmīti kena nukho kāraṇena ahaṃ sīghaṃ gacchāmi. Yannūnāhaṃ
sanikaṃ gaccheyyanti kiṃ me iminā sīghagamanena, sanikaṃ 4- gacchissāmīti cinteti. 5-
So sanikaṃ gaccheyyāti so evaṃ cintetvā sanikaṃ gaccheyya. Esa nayo sabbattha.
     Tattha tassa purisassa sīghagamanakālo viya imassa bhikkhuno vitakkasamāruḷhakālo,
tattha sanikagamanakālo viya imassa vitakkacāraparicchedakālo, 6- tassa
vitakkakālo 7- viya imassa vitakkacāre pacchinne mūlakammaṭṭhānaṃ vitakkāharaṇakālo, 8-
tassa nisinnakālo viya imassa vipassanaṃ vaḍḍhetvā arahattappattakālo,
tassa nipannakālo viya imassa nibbānārammaṇāya phalasamāpattiyā divasaṃ
vītivattanakālo. Tattha ime vitakkā kiṃhetukā kiṃpaccayāti vitakkānaṃ mūlamūlaṃ
gacchantassa vitakkacāro sithilo hoti. Tasmiṃ sithilībhūte matthakaṃ gacchante vitakkā
sabbaso nirujjhanti. Ayamattho duddubhajātakena 9- dīpetabbo:-
     sasakassa kira veluvarukkhamūle 10- niddāyantassa veluvapakkaṃ vaṇṭato
chijjitvā kaṇṇamūle patitaṃ. 11- So tassa saddena "paṭhavī bhijjatī"ti saññāya
uṭṭhahitvā vegena palāyi. Taṃ disvā purato aññepi catuppādā palāyiṃsu.
Tadā bodhisatto sīho hoti, so cintesi "ayaṃ paṭhavī nāma kappavināse
@Footnote: 1 cha.Ma. tissattheracetiyanti paññāyati   2 cha.Ma. kiṃpaccayā    3 cha.Ma. mūlamūlañca
@4 cha.Ma. saṇikaṃ, evamuparipi     5 cha.Ma. cintesi     6 cha.Ma. vitakkacārapacchedakālo
@7 cha.Ma. ṭhitakālo           8 cha.Ma. cittotaraṇakālo  9 Sī. daddabhajātakena
@10 cha.Ma. beluva....evamuparipi  11 Sī. pati
Bhijjati, antarā paṭhavībhedo nāma natthi, yannūnāhaṃ mūlamūlaṃ gantvā
anuvijjeyyan"ti. So hatthināgato paṭṭhāya yāva sasakaṃ pucchi "tayā tāva 1- paṭhavī
bhijjamānā diṭṭhā"ti. So 2- "āma devā"ti āha. Sīho "ehi bho dassehī"ti.
Saso "na sakkomi sāmī"ti. "ehi re mā bhāyī"ti saṇhamudukena gahetvā
gato saso rukkhassa avidūre ṭhatvā:-
         "duddubhāyati bhaddante            yasmiṃ dese vasāmahaṃ
          ahampetaṃ na jānāmi            kimetaṃ duddubhāyatī"ti 3-
gāthamāha, bodhisatto "tvaṃ ettheva tiṭṭhāhī"ti 4- rukkhamūlaṃ gantvā sasakassa
nipannaṭṭhānaṃ addasa, beluvapakkaṃ addasa, uddhaṃ oloketvā vaṇṭaṃ addasa,
disvā "ayaṃ saso ettha nipanno, niddāyamāno imassa kaṇṇamūle patitassa
saddena `paṭhavī bhijjatī'ti evaṃsaññī hutvā palāyī"ti ñatvā taṃ kāraṇaṃ sasaṃ
pucchi, saso "āma devā"ti āha. Bodhisatto imaṃ gāthamāha:-
         "beluvaṃ patitaṃ sutvā             duddubhanti saso javi
          sasassa vacanaṃ sutvā             santattā migavāhinī"ti. 5-
     Tato bodhisatto "mā bhāyathā"ti migagaṇe assāsesi. Evaṃ vitakkānaṃ
mūlamūlaṃ gacchantassa vitakkā pahīyanti.
     [220] Imasmiṃ vitakkamūlabhedapabbe ṭhatvā vitakke niggaṇhituṃ
asakkontena pana evaṃ niggaṇhitabbāti idaṃpi 6- kāraṇaṃ dassento puna tassa
ce bhikkhavetiādimāha.
     Dantebhi dantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā
cittanti kusalacittena akusalacittaṃ abhiniggaṇhitabbaṃ. Balavā purisoti yathā
thāmasampanno mahābalo puriso dubbalaṃ purisaṃ sīse vā gale vā khandhe vā
@Footnote: 1 cha.Ma. tāta   2 cha.Ma. saso    3 khu. jā. catukka. 27/586/142 duddubhāyajātaka (syā)
@4 cha.Ma. tiṭṭhā"ti   5 khu. jā. catukka. 27/587/143   6 cha.Ma. aparampi
Gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, santattaṃ, kilantaṃ
mucchāparetaṃ viya kareyya, evameva bhikkhunā vitakkehi saddhiṃ paṭimallena hutvā
"ke ca tumhe ko cāhan"ti abhibhavitvā "kāmaṃ taco ca nahāru ca aṭṭhi
ca avasissatu 1- sarīre upasussatu maṃsalohitan"ti 2- evaṃ mahāviriyaṃ paggayha
vitakkā niggaṇhitabbāti dassento imaṃ atthadīpakaṃ 3- upamaṃ āha. 4-
     [221] Yato ca kho 5- bhikkhaveti idaṃ mariyādabhājanīyaṃ nāma, taṃ uttānatthameva.
Yathā pana satthācariyo tiroraṭṭhā āgataṃ rājaputtaṃ pañcāvudhasippaṃ uggaṇhāpetvā
"gaccha, attano raṭṭhe rajjaṃ gaṇha, sace te antarāmagge corā uṭṭhahanti,
dhanunā kammaṃ katvā gaccha, sace te dhanu nassati vā bhijjati vā sattiyā
asinā"ti evaṃ pañcahipi āvudhehi kattabbaṃ dassetvā uyyojeti, so tathā
katvā sakaṃ raṭṭhaṃ gantvā rajjaṃ gahetvā rajjasiriṃ anubhoti, evameva bhagavā
adhicittamanuyuttaṃ bhikkhuṃ arahattagahaṇatthāya uyyojento "sacassa antarā
akusalavitakkā uppajjanti, aññanimittapabbe ṭhatvā te niggahetvā 6-
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissati, tattha asakkonto ādīnavapabbe
ṭhatvā, tatrāpi asakkonto asatipabbe ṭhatvā, tatrāpi asakkonto
vitakkamūlakabhedapabbe ṭhatvā, tatrāpi asakkonto abhiniggaṇhanapabbe ṭhatvā vitakke
niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissatī"ti imāni pañca
pabbāni desesi.
     Vasī vitakkapariyāyapathesūti vitakkavārapathesu ciṇṇavasī paguṇavasīti vuccati.
Yaṃ vitakkaṃ ākaṅkhissatīti  idamassa vasībhāvākāradassanatthaṃ vuttaṃ. Ayaṃ hi pubbe
yaṃ vitakkaṃ vitakketukāmo hoti, taṃ na vitakketi. Yaṃ na vitakketukāmo hoti,
taṃ vitakketi. Idāni pana vasībhūtattā yaṃ vitakkaṃ vitakketukāmo hoti, taṃyeva
@Footnote: 1 ka. avasussatu   2 aṅ. duka. 20/5/50 upaññātasutta.  3 cha.Ma. atthadīpikaṃ......
@evamuparipi     4 cha.Ma. āhari   5 Sī., i., cha.Ma. yato kho,
@6 cha.Ma. niggaṇhitvā
Vitakketi. Yaṃ na vitakketukāmo, na taṃ vitakketi. Tena vuttaṃ "yaṃ vitakkaṃ
ākaṅkhissati, taṃ vitakkaṃ vitakkessati. Yaṃ vitakkaṃ na ākaṅkhissati, na taṃ vitakkaṃ
vitakkessatī"ti. Acchecchi taṇhantiādi sabbāsavasutte vuttamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    vitakkasaṇṭhānasuttavaṇṇanā niṭṭhitā.
                           Sīhanādavaggassa
                       dutiyavaggavaṇṇanā niṭṭhitā.
                           ----------
                         Mūlapaṇṇāsakaṭṭhakathāya
                            paṭhamo bhāgo
                             niṭṭhito.


             The Pali Atthakatha in Roman Book 7 page 415-423. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10544              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10544              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4099              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4873              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]