ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                       9. Sammādiṭṭhisuttavaṇṇanā
     [89] Evamme sutanti sammādiṭṭhisuttaṃ. Tattha "sammādiṭṭhi sammādiṭṭhīti
āvuso vuccati, kittāvatā nukho āvuso"ti vā "katamaṃ panāvuso akusalan"ti
vā evaṃ yattakā therena pucchā vuttā, sabbā kathetukamyatāpucchā eva.
     Tattha yasmā jānantāpi sammādiṭṭhīti vadanti ajānantāpi bāhirakāpi
sāsanikāpi anussavādivasenāpi attapaccakkhenapi, tasmā taṃ bahuvacanaṃ upādāya
dvikkhattuṃ āmasanto "sammādiṭṭhi sammādiṭṭhīti āvuso vuccatī"ti āha. Ayañhi
ettha adhippāyo, aparehipi sammādiṭṭhīti vuccati, athāparehipi sammādiṭṭhīti
vuccati, svāyaṃ evaṃ vuccamāno atthañca lakkhaṇañca upādāya kittāvatā nukho
āvuso ariyasāvako sammādiṭṭhi hotīti. Tattha sammādiṭṭhīti sobhanāya pasaṭṭhāya
ca diṭṭhiyā samannāgato. Yadā pana dhammeyeva ayaṃ sammādiṭṭhisaddo vattati,
tadāssa sobhaṇā pasaṭṭhā ca diṭṭhi sammādiṭaṭhīti evamattho veditabbo.
     Sā cāyaṃ sammādiṭṭhi duvidhā hoti lokiyā lokuttarāti. Tattha kammassakatāñāṇaṃ
saccānulomikañāṇañca lokiyā sammādiṭṭhi, saṅkhepato vā sabbāpi sāsavā
paññā. Ariyamaggaphalasampayuttā paññā lokuttarā sammādiṭṭhi. Sammādiṭṭhipuggalo
pana tividho hoti puthujjano sekkho asekkho ca. Tattha puthujjano duvidho hoti
bāhirako sāsaniko 1- ca. Tattha bāhirako kammavādī kammassakatādiṭṭhiyā sammādiṭṭhi
hoti, no saccānulomikāya attadiṭṭhiparāmāsakattā. Sāsaniko davīhipi. Sekkho
niyatāya sammādiṭṭhiyā sammādiṭṭhi. Asekkho asekkhāya. Idha pana nīyatāya niyyānikāya
lokuttarakusalasammādiṭṭhiyā samannāgato "sammādiṭṭhī"ti adhippeto. Tenevāha
"ujugatāssa diṭṭhidhamme aveccappasādena samannāgato āgato imaṃ saddhamman"ti,
lokuttarakusalasammādiṭṭhiyeva hi antadvayamanupagamma ujubhāvena gatattā, kāyavaṅkādīni
ca sabbavaṅkāni samucchinditvā gatattā ujugatā hoti, tāyeva ca diṭṭhiyā
samannāgato navappakārepi lokuttaradhamme aveccappasādena acalappasādena
samannāgato hoti, sabbadiṭṭhigahaṇāni ca vinibbedhento sabbakilese pajahanto
@Footnote: 1 i. sāsanikoti               2 cha.Ma., i. ca-saddo na dissati
Jātisaṃsārā nikkhamanto paṭipattiṃ pariniṭṭhapento ariyena maggena āgato imaṃ
sambuddhappaveditaṃ amatogadhaṃ nibbānasaṅkhātaṃ saddhammanti vuccati.
     Yato khoti kālaparicchedavacanametaṃ, yasmiṃ kāleti vuttaṃ hoti. Akusalañca
pajānātīti dasākusalakammapathasaṅkhātaṃ akusalañca pajānāti, nirodhārammaṇāya
pajānanāya kiccavasena "idaṃ dukkhan"ti paṭivijjhanto akusalañca pajānāti.
Akusalamūlañca pajānātīti tassa mūlapaccayabhūtaṃ akusalamūlañca pajānāti teneva
pakārena "ayaṃ dukkhasamudayo"ti paṭivijjhanto. Esa nayo kusalañca kusalamūlañcāti
etthāpi. Yathā cettha, evaṃ ito paresu sabbavāresu kiccavaseneva vatthupajānanā
veditabbā. Ettāvatāpīti ettakena iminā akusalādipajānanenāpi. Sammādiṭṭhi
hotīti vuttappakārāya lokuttarasammādiṭṭhiyā samannāgato hoti. Ujugatāssa
.pe. Āgato imaṃ saddhammanti ettāvatā saṅkhittadesanā niṭṭhitā hoti.
Desanāyeva cesā saṅkhittā, tesaṃ pana bhikkhūnaṃ vitthāravaseneva
sammāmanasikārapaṭivedho veditabbo.
     Dutiyavāre pana desanāpi vitthārena manasikārapaṭivedhopi vitthāreneva
pavattoti 1- veditabbo. Tattha "saṅkhittadesanāya dve heṭṭhimamaggā, vitthāradesanāya
dve uparimamaggā kathitā"ti bhikkhū āhaṃsu. Vitthāradesanāvasāne "sabbaso
rāgānusayaṃ pahānāyā"tiādivacanaṃ sampassamānā. Thero panāha "saṅkhittadesanāyapi
cattāro maggā rāsito kathitā, vitthāradesanāyapī"ti. Yā cāyaṃ idha
saṅkhittavitthāradesanā suvicāraṇā āvīkatā, sā sabbavāresu idha vuttanayeneva
veditabbā. Apubbānuttānapadavaṇṇanāmattameva hi ito paraṃ karissāma.
                         Akusalakammapathavaṇṇanā
     tattha paṭhamavārassa tāva vitthāradesanāyaṃ "pāṇātipāto kho āvuso
akusalan"tiādīsu akosallappavattiyā akusalaṃ veditabbaṃ, parato vattabbakusalapaṭipakkhato
vā. Taṃ lakkhaṇato sāvajjadukkhavipākaṃ saṅkiliṭṭhaṃ vā. Ayaṃ tāvettha
sādhāraṇapadavaṇṇanā.
@Footnote: 1 cha.Ma. vutto
     Asādhāraṇesu pana pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti
vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ.
Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā
kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu
tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo.
Kasmā? payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu
Appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana
samabhāve sati kilesānaṃ upakkamānaṃ ca mudutāya appasāvajjo, tibbatāya
mahāsāvajjoti veditabbo. Tassa pañca sambhārā honti pāṇo, pāṇasaññitā,
vadhakacittaṃ, upakkamo, tena maraṇanti. Chappayogā, sāhatthiko, āṇattiko,
nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panettha vitthāriyamāne
atipapañco hoti, tasmā naṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana
samantapāsādikaṃ vinayaṭṭhakathaṃ 1- oloketvā gahetabbo. 2-
     Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ, corikāti vuttaṃ
hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto
adaṇḍāraho anupavajjo ca hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino
tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ, taṃ hīne parasantake
appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? vatthupaṇītatāya. Vatthusamatte sati
guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato
hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Tassa pañca sambhārā honti
parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Chappayogā
sāhatthikādayo va. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro,
paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti
ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ 3- vutto.
@Footnote: 1 samantapasādikā 1/536 tatiyapārājikavaṇṇanā     2 cha.Ma. gahetabbā
@3 samantapasādikā 1/365-6 dutiyapārājikavaṇṇanā
     Kāmesu micchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti
ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā
agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro.
     Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā
mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā
sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī
paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca
dhajāhatā muhuttikāti etā ca dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana
dvinnaṃ sārakkhāsaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ
aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite
agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro
sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggena
maggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.
     Musāti visaṃvādanapurekkhārassa atthabhañjako kāyappayogo vā vacīpayogo
vā. Visaṃvādanādhippāyena parassa visaṃvādakassa kāyavacīpayogasamuṭṭhāpikā cetanā
musāvādo. Aparo nayo musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato
tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa
tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya
appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ
adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ
vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā
hasādhippāyena "ajja gāme telaṃ nadī maññe sandatī"ti pūraṇakathānayena
pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ
mahāsāvajjo. Tassa cattāro sambhārā honti atthaṃ vatthu, visaṃvādanacittaṃ, tajjo
vāyāmo, parassa tadatthavijānanti. Eko payogo sāhatthikova. So kāyena vā
kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇo 1- daṭṭhabbo. Tāya ce
@Footnote: 1 cha.Ma., i. visaṃvādakakiriyākaraṇe
Kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā
bajjhati.
     Pisuṇā vācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa
hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya
pana attānaṃpi paraṃpi pharusaṃ karoti, yā vācā sayaṃpi pharusā neva kaṇṇasukhā
vā na hadayasukhā vā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so
samphappalāPo. Tesaṃ mūlabhūtā cetanāpi pisuṇāvācādināmameva labhati, sā eva ca
idha adhippetāti. Tattha saṅkiliṭṭhacittassa paresaṃ vā bhedāya attapiyakamyatāya
vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇā vācā. Sā yassa bhedaṃ karoti,
tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro
sambhārā bhinditabbo paro, "iti ime nānā bhavissanti vinā bhavissantī"ti
bhedapurekkhāratā vā, "iti  ahaṃ piyo bhavissāmi vissāsiko"ti piyakamyatā vā,
tajjo vāyāmo, tassa tadatthavijānananti.
     Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā
vācā. Tassā āvībhāvatthamidaṃ vatthu:-
     eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā
nivattetuṃ asakkontī "caṇḍā taṃ mahisī anubandhatū"ti akkosi. Athassa tatheva
araññe mahisī uṭṭhāsi, dārako "yaṃ mama mātā mukhena kathesi taṃ mā hotu, yaṃ
cittena cintesi taṃ hotū"ti saccakiriyaṃ akāsi. Mahisī tattheva baddhā viya aṭṭhāsi,
evaṃ mammacchedakopi vacīpayogo 1- cittasaṇhatāya pharusavācā na hoti. Mātāpitaro
hi kadāci puttake evaṃpi vadanti "corā vo 2- khaṇḍākhaṇḍikaṃ karontū"ti,
uppalapattaṃpi ca nesaṃ upari patantaṃ 3- neva icchanti. Ācāriyūpajjhāyā ca
kadāci nissitake evaṃ vadanti "kiṃ ime ahirikā anottappino vadanti 4-
niddhamatha ne"ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya
@Footnote: 1 cha.Ma., i. payogo   2 Ma. te   3 Ma. patanaṃ
@4 cha.Ma. caranti, i. anottappinoti vadanti
Pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi
mārāpetukāmassa "imaṃ sukhaṃ sayāpethā"ti vacanaṃ apharusavācā hoti. Cittapharusatāya
panesā pharusavācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā,
mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā akkositabbo paro, kupitacittaṃ,
akkosanāti.
     Anatthaviññāpakakāyavacīpayogasamuṭṭhāpikā akusalasañcetanā samphappalāPo.
So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve
sambhārā bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathananti.
     Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti
attho. Sā "aho vata idaṃ mamassā"ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā.
Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā
parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na
tāva kammapathabhedo hoti, yāva "aho vatetaṃ 1- mamassā"ti attano na pariṇāmeti.
     Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo,
pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto
ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva
kammapathabhedo hoti, yāva "aho vatāyaṃ ucchijjeyya vinasseyyā"ti tassa
vināsaṃ na cinteti.
     Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā "natthi
dinnan"tiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā
mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā
dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena
tassupaṭṭhānanti.
     Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato
vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.
@Footnote: 1 cha.Ma., i. vatīdaṃ
     Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti,
abhijjhādayo tayo cetanāsampayuttā.
     Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā
eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā
hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ.
     Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti.
Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena
saṅkhārārammaṇo. Sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo
vā. Tathā pisuṇāvācā. Pharusavācā sattārammaṇāva. Samphappalāpo
diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā.
Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmikadhammavasena saṅkhārārammaṇā.
     Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno
coraṃ disvā hasamānāpi "gacchatha naṃ ghātethā"ti vadanti. Sanniṭṭhāpakacetanā pana
nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Micchācāro sukhamajjhattavasena
dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano,
tathā pisuṇāvācā. Pharusavācā dukkhavedanāva. Samphappalāpo tivedano. Abhijjhā
sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.
     Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ
dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo
dosamohavasena vā lobhamohavasena vā, tathā pisuṇāvācā samphappalāpo ca.
Pharusavācā dosamohavasena. Abhijjhā mohavasena ekamūlā, tathā byāpādo.
Micchādiṭṭhi lobhamohavasena dvimūlāti.
     Lobho akusalamūlantiādīsu lubbhatīti lobho. Dussatīti doso. Muyhatīti
moho. Tesu lobho sayaṃ ca akusalo sāvajjadukkhavipākaṭṭhena, imesaṃ ca pāṇātipātādīnaṃ
akusalānaṃ kesañci sampayuttasabhāvakaṭṭhena 1- kesañci upanissayapaccayaṭṭhena mūlanti
@Footnote: 1 cha.Ma. sampayuttappabhāvaṭṭhena
Akusalamūlaṃ. Vuttampi cetaṃ "ratto kho āvuso rāgena abhibhūto pariyādinnacitto
pāṇaṃpi hanatī"tiādi. Dosamohānaṃ akusalamūlabhāvepi eseva nayo.
                          Kusalakammapathavaṇṇanā
     pāṇātipātā veramaṇī kusalantiādīsu pāṇātipātādayo vuttatthāyeva.
Veraṃ maṇatīti veramaṇī, veraṃ pajahatīti attho. Viramati vā etāya 1- kāraṇabhūtāya
veramhā puggaloti vikārassa vekāraṃ katvāpi 1- veramaṇī. Ayaṃ tāvettha byañjanato
vaṇṇanā. Atthato pana veramaṇīti kusalacittasampayuttā virati. Yā "pāṇātipātā
viramantassa yā tasmiṃ samaye pāṇātipātā ārati viratī"ti evaṃ vuttā
kusalacittasampayuttā virati, sā bhedato tividhā hoti sampattavirati samādānavirati
samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni
paccavekkhitvā "ayuttaṃ amhākaṃ evarūpaṃ 2- kātun"ti sampattavatthuṃ
avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā sīhaladīpe
cakkanaupāsakassa viya.
     Tassa kira daharakāleyeva mātuyā rogo uppajji. Vejjena ca "allasasamaṃsaṃ
laddhuṃ vaṭṭatī"ti vuttaṃ. Tato cakkanassa bhātā "gaccha tāta khettaṃ āhiṇḍāhī"ti
cakkanaṃ pesesi. So tattha gato, tasmiṃ ca samaye eko saso taruṇasassaṃ khādituṃ
āgato hoti. So taṃ disvā vegena dhāvanto valliyā baddho "kiri kirī"ti
saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā cinatesi "mātu
bhesajjaṃ karomī"ti. Puna cintesi "na me taṃ paṭirūpaṃ, yvāhaṃ mātujīvitakāraṇā
paraṃ jīvitā voropeyyan"ti. Atha naṃ "gaccha araññe sasehi saddhiṃ tiṇodakaṃ
paribhuñjā"ti muñci. Bhātarā ca "kiṃ tāta saso laddho"ti pucchito taṃ pavuttiṃ
ācikkhi. Tato naṃ bhātā paribhāsi. So mātu santikaṃ gantvā "yatohaṃ jāto,
nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā"ti saccavacanaṃ aṭṭhāsi. 3-
Tāvadevassa mātā arogā ahosi.
@Footnote: 1-1 cha.Ma. etāya karaṇabhūtāya, vikārassa vekāraṃ katvāpi   2 Ma. evaṃnāma
@3 cha.Ma. saccaṃ vatvā aṭhiṭṭhāsi, Ma. aṭṭhāsi, aṭṭhasāsinī/188 saccaṃ vatvā aṭṭhāsi
     Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca taduttariṃ ca attano
jīvitaṃpi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānaviratīti
veditabbā uttaravaḍḍhamānapabbatavāsīupāsakassa viya.
     So kira ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni
gahetvā khettaṃ kasati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ
ārūhi, tatra naṃ mahāsappo aggahesi. So cintesi "imāyassa
tikhiṇavāsiyā sīsaṃ chindāmī"ti. Puna cintesi "na me taṃ paṭirūpaṃ, yvāhaṃ 1-
bhāvanīyassa garuno 1- santike sikkhāpadaṃ gahetvā bhindeyyan"ti evaṃ yāvatatiyaṃ
cintetvā "jīvitaṃ pariccajāmi na sikkhāpadan"ti aṃse ṭhapitatikhiṇadaṇḍavāsiṃ araññe
chaḍḍesi. Tāvadeva naṃ mahāsappo 2- muñcitvā agamāsīti.
     Ariyamaggasampayuttā pana virati samucchedaviratīti veditabbā. Yassā
uppattito pabhūti "pāṇaṃ ghātessāmā"ti 3- ariyapuggalānaṃ cittaṃpi na uppajjati.
Sā panāyaṃ virati kosallappavattiyā kusalanti vuttā. Kucchitassa 4- salanato 4- vā
kusalanti laddhavohāraṃ dussīlyaṃ lunātītipi kusalaṃ. Katamañcāvuso kusalanti imassa
pana pañhassa ananurūpattā kusalāti na vuttā.
     Yathā ca akusalānaṃ, evaṃ imesaṃpi kusalakammapathānaṃ dhammato koṭṭhāsato
ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.
     Tattha dhammatoti etesupi paṭipāṭiyā satta cetanā vaṭṭanti, viratiyopi.
Ante tayo cetanāsampayuttāva.
     Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante
tayo kammapathā ceva mūlāni ca. Anabhijjhā hi kammapathaṃ 5- patvā alobho kusalamūlaṃ
hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ.
     Ārammaṇatoti pāṇātipātādiārammaṇāneva etesaṃ ārammaṇāni,
vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo
@Footnote: 1-1 Ma. sāhaṃ buddharakkhitattherassa  2 cha.Ma. mahāvāḷo   3 cha.Ma. ghātessāmīti
@4-4 cha.Ma. kacchitasayanato        5 cha.Ma., i. mūlaṃ.
Kilese pajahati, evaṃ jīvitindriyādiārammaṇā cete kammapathā pāṇātipātādīni
dussīlāni pajahantīti veditabbā.
     Vedanātoti sabbe sukhāvedanā vā honti, majjhattavedanā vā. Kusalaṃ
patvā hi dukkhāvedanā nāma natthi.
     Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa
alobhaadosaamohavasena timūlā honti. Ñāṇavippayuttacittena viramantassa dvimūlā.
Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti. Ñāṇavippayuttacittena
ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva
nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti.
     Alobho kusalamūlantiādīsu na lobhoti alobho, lobhapaṭipakkhassa dhammassetaṃ
adhivacanaṃ. Adosāmohesupi eseva nayo. Tesu alobho sayañca kusalaṃ, imesañca
pāṇātipātā veramaṇīādīnaṃ kusalānaṃ kesañci sampayuttasabhāvakaṭṭhena 1- kesañci
upanissayapaccayaṭṭhena mūlanti kusalmūlaṃ. Adosāmohānaṃpi kusalamūlabhāve eseva
nayo.
     Idāni sabbaṃpi taṃ saṅkhepena ca vitthārena ca desitaṃ atthaṃ nigamento
yato kho āvusotiādiappanāvāraṃ āha. Tattha evaṃ akusalaṃ pajānātīti evaṃ
yathāniddiṭṭhadasākusalakammapathavasena akusalaṃ pajānāti. Evaṃ akusalamūlantiādīsupi
eseva nayo. Ettāvatā ekena nayena catusaccakammaṭṭhānikassa yāva arahattā
niyyānaṃ kathitaṃ hoti. Kathaṃ? ettha hi ṭhapetvā abhijjhaṃ dasa akusalakammapathā ca
kusalakammapathā ca dukkhasaccaṃ. Abhijjhā ca lobho akusalamūlañcāti ime dve dhammā
nippariyāyena samudayasaccaṃ. Pariyāyena pana sabbepi kammapathā dukkhasaccaṃ. Sabbānipi
kusalākusalamūlāni samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Dukkhaṃ parijānanto
samudayaṃ pajahanto nirodhaṃ pajānanto ariyamaggo maggasaccanti iti dve saccāni
sarūpena vuttāni, dve āvattahāravasena veditabbāni.
     So sabbaso rāgānusayaṃ pahāyāti so evaṃ akusalādīni pajānanto
sabbākārena rāgānusayaṃ pajahitvā. Paṭighānusayaṃ paṭivinodetvāti paṭighānusayañca
@Footnote: 1 cha.Ma. sampayuttappabhāvakaṭṭhena
Sabbākāreneva nīharitvāti vuttaṃ hoti. Ettāvatā anāgāmimaggo kathito.
Asmīti diṭṭhimānānusayaṃ samūhanitvāti pañcasu khandhesu kañci dhammaṃ anavakāraṃ
katvā "asmī"ti iminā samūhagahaṇākārena pavattaṃ diṭṭhimānānusayaṃ samugghātetvā.
     Tattha diṭṭhimānānusayanti diṭṭhisadisaṃ mānānusayanti vuttaṃ hoti. Ayañhi
mānānusayo asmīti pavattattā diṭṭhisadiso hoti, tasmā evaṃ vutto. Imañca
asmimānaṃ vitthārato viññātukāmena khandhakavagge khemakasuttaṃ 1- oloketabbaṃ.
     Avijjaṃ pahāyāti vaṭṭamūlaṃ avijjaṃ pajahitvā. Vijjaṃ uppādetvāti tassā
avijjāya samugghātakaṃ arahattamaggavijjaṃ uppādetvā. Ettāvatā arahattamaggo
kathito. Diṭṭheva dhamme dukkhassantakaro hotīti imasmiṃyeva attabhāve vaṭṭadukkhassa
paricchedakaro hoti. Ettāvatāpi kho āvusoti desanaṃ niyyāteti, imāya
kammapathadesanāya vuttamanasikārapaṭivedhavasenapīti vuttaṃ hoti. Sesaṃ vuttanayameva.
Evaṃ anāgāmimaggaarahattamaggehi desanaṃ niṭṭhāpesīti.
                      Kammapathavāravaṇṇanā niṭṭhitā.
                           -----------
                          Āhāravāravaṇṇanā
     [90] Sādhāvusoti kho .pe. Āgato imaṃ saddhammanti evaṃ āyasmato
sāriputtassa kusalākusalamukhena catusaccadesanaṃ sutvā taṃ āyasmato sāriputtassa
bhāsitaṃ "sādhāvuso"ti iminā vacanena te bhikkhū abhinanditvā imasseva vacanassa
samuṭṭhāpakena cittena anumoditvā vacasā sampaṭicchitvā cetasāva sampiyāyitvāti
vuttaṃ hoti. Idāni yasmā thero nānappakārena catusaccadesanaṃ desetuṃ paṭibalo,
yathāha "sāriputto bhikkhave pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ
desetun"ti, yasmā vā uttariṃpi desetukāmova hutvā "ettāvatāpi kho"ti avaca,
tasmā aparenapi nayena saccadesanaṃ sotukāmā te bhikkhū āyasmantaṃ sāriputtaṃ
uttariṃ pañhaṃ apucchiṃsu. Tena sayameva pucchitvā visajjitapañhato uttariṃ siyā
@Footnote: 1 saṃ. khandha. 17/89/101
Kho panāvuso aññopi pariyāyo bhaveyya aññaṃpi kāraṇanti iminā nayena
aññaṃ atirekapañhaṃ pucchiṃsu, purimapañhassa vā uparibhāge pucchiṃsūti vuttaṃ hoti.
Atha nesaṃ byākurumāno thero siyā āvusotiādimāha. Tatthāyaṃ anuttānapadavaṇṇanā.
Āhāranti paccayaṃ. Paccayo hi āharati attano phalaṃ, tasmā "āhāro"ti
vuccati.
     Bhūtānaṃ vā sattānantiādīsu bhūtāti sañjātā nibbattā. Sambhavesinoti
ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha catūsu yonīsu aṇḍajajalābujā
sattā yāva aṇḍakosaṃ vatthikosaṃ ca na bhindanti, tāva sambhavesino
nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā
upapātikā ca paṭhamacittakkhaṇe sambhavesino nāma. Dutiyacittakkhaṇato pabhūti bhūtā
nāma. Yena vā yena iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti,
tāva sambhavesino nāma. Tato paraṃ bhūtā nāma.
     Athavā bhūtāti jātā abhinibbattā, ye bhūtāyeva na puna bhavissantīti
saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino.
Appahīnabhavasaṃyojanattā āyatiṃpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ.
Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. Vāsaddo cettha
sampiṇḍanattho, tasmā bhūtānaṃ ca sambhavesīnañcāti ayamattho veditabbo
     ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahatthaṃ upakāratthaṃ. Vacanabhedoyeva
nesaṃ, 1- attho pana dvinnaṃ padānaṃ ekoyeva. Athavā ṭhitiyāti tassa tassa
sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti
anuppannānaṃ uppādāya. Ubhopi cetāni bhūtānaṃ vā ṭhitiyā ceva anuggahāya ca.
Sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cāti evaṃ ubhayattha daṭṭhabbāni.
     Kavaḷiṅkāro āhāroti kavaḷaṃ katvā ajjhoharitabbāhāro, odanakummāsādivatthukāya
ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikatāya
oḷāriko, vatthusukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kavaḷiṅkāro
@Footnote: 1 cha.Ma., i. cesa
Āhāro sukhumova hoti. Sāpissa vatthuto oḷārikatā ca sukhumatā ca
upādāyupādāya veditabbā.
     Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira
pāsāṇe gilanti. Te ca nesaṃ kucchippattāva vilīyanti. Morā sappavicchikādipāṇe
khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te
kira tivassacchaḍḍitānipi visāṇāni ceva aṭṭhīni ca khādanti. Tāni ca nesaṃ
kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānaṃpi āhāraṃ
upādāya hatthīnaṃ āhāro sukhumo. Tepi nānārukkhasākhāyo khādanti.
Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni
nānārukkhapaṇṇādīni khādanti. Tesaṃpi āhārato gunnaṃ āhāro sukhumo. Te 1-
allasukkhatiṇāni khādanti. Tesaṃ 2- āhārato sasānaṃ āhāro sukhumo. Sasānaṃ
āhārato sakuṇānaṃ sukhumo. Sakuṇānamāhārato paccantavāsīnaṃ sukhumo. Paccantavāsīnaṃ
āhārato gāmabhojakānaṃ sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ
sukhumo. Tesaṃpi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato
bhummadevānaṃ āhāro sukhumo. Bhummadevānaṃ āhārato cātummahārājikānaṃ āhāro
sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo, tesaṃ āhāro
sukhumotveva niṭṭhaṃ patto.
     Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume
balavatī. Tathāhi ekapattapūraṃpi yāguṃ pīto muhutteneva jighacchito hoti,
yaṅkiñcideva khātitukāmo. Sappiṃ pana pasaṭamattaṃpi pivitvā divasaṃ abhottukāmo
hoti. Tattha vatthu parissamaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pāleti,
na sakkoti parissamaṃ vinodetuṃ. Dve pana ekato hutvā parissamañceva vinodenti
pālenti cāti.
     Phasso dutiyoti cakkhusamphassādichabbidhopi phasso etesu catūsu āhāresu
dutiyo āhāroti veditabbo. Desanānayo eva cesa. Tasmā iminā nāma
@Footnote: 1 Sī. i. tā              2 Sī. i tāsaṃ
Kāraṇena dutiyo tatiyo cāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanā
eva vuccati. Viññāṇanti yaṅkiñci cittaṃ.
     Etthāha, yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ
paccayesu vijjamānesu imeyeva cattāro vuttāti. Vuccate, ajjhattikasantatiyā
visesapaccayattā. Visesapaccayo hi kavaḷiṅkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa
kavaḷiṅkāro āhāro. Nāmakāye vedanāya phasso, viññāṇassa manosañcetanā,
nāmarūpassa viññāṇaṃ. Yathāha:-
     "seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭaṭhati,
anāhāro no tiṭṭhati. Yathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ,
viññāṇapaccayā nāmarūpan"ti.
     Ko panettha āhāro, kiṃ āharatīti. Kavaḷiṅkārāhāro ojaṭṭhamakarupāni
āharati. Phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro
paṭisandhināmarūpanti.
     Kathaṃ? kavaḷiṅkārāhāro tāva mukhe ṭhapitamattoyeva aṭṭharūpāni samuṭṭhāpeti.
Dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭharūpāni samuṭṭhāpetiyeva,
evaṃ ojaṭṭhamakarūpāni āharati.
     Phassāhāro pana sukhavedanīyo phasso uppajjamāno sukhavedanaṃ āharati,
tathā dukkhavedanīyo dukkhaṃ, adukkhamasukhavedanīyo adukkhamasukhanti evaṃ sabbathāpi
phassāhāro tisso vedanā āharati.
     Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni
taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati.
     Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃsampayuttakā tayo khandhā,
yāni ca tisantativasena tiṃsarūpāni uppajjanti, sahajātādipaccayanayena tāni
āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti.
     Ettha ca manosañcetanāhāro tayo bhave āharatīti sāsavakusalākusalacetanāva
vuttā. Viññāṇaṃ paṭisandhināmarūpaṃ āharatīti paṭisandhiviññāṇameva vuttaṃ. Avisesena
pana taṃsampayuttataṃsamuṭṭhānadhammānaṃ āharaṇatopete āhārāti veditabbā.
     Etesu catūsu āhāresu kavaḷiṅkārāhāro upatthambhento āhārakiccaṃ
sādheti. Phasso phusantoyeva. Manosañcetanā āyūhamānāva. Viññāṇaṃ vijānantameva.
    Kathaṃ? kavaḷiṅkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ
Ṭhitiyā hoti. Kammajanitopi hi ayaṃ kāyo kavaḷiṅkārāhārena upatthambhito
dasapi vassāni vassasataṃpi yāvaāyuparimāṇaṃ tiṭṭhati. Yathākiṃ? yathā mātuyā
janitopi dārako dhātiyā thaññādīni pāyetvā posiyamānova ciraṃ tiṭṭhati, yathā
cupatthambhena upatthambhitaṃ gehaṃ. Vuttampi cetaṃ:-
     "yathā mahārāja gehe patante aññena dārunā upatthambhenti, aññena
dārunā upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na patati, evameva kho mahārāja ayaṃ
kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhatī"ti.
     Evaṃ kavaḷiṅkāro āhāro upatthambhento āhārakiccaṃ sādheti. Evaṃ
sādhentopi ca kavaḷiṅkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti
āhārasamuṭṭhānassa ca upādinnassa ca. Kammajānaṃ anupālako hutvā paccayo
hoti. Āhārasamuṭṭhānānaṃ janako hutvā paccayo hoti.
     Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena
sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva
bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpappavattanena
sattānaṃ ṭhitiyā hoti.
     Evaṃ upatthambhanādivasena āhārakiccaṃ sādhayamānesu panetesu cattāri
bhayāni daṭṭhabbāni. Seyyathīdaṃ, kavaḷiṅkārāhāre nikantiyeva bhayaṃ, phasse upagamanameva,
manosañcetanāyaṃ āyūhanameva, viññāṇe abhinipātoyeva bhayanti. Kiṃkāraṇā?
Kavaḷiṅkārāhāre hi nikantiṃ bhayaṃ katvā sītādīnaṃ purekkhatā sattā āhāratthāya
muddhāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ
sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭhepi
dhamme gārayhā honti. Samparāyepi tassa saṅghāṭipi ādittāsampajjalitātiādinā
lakkhaṇasaṃyutte vuttanayena samaṇapetā honti. Iminā va tāva kāraṇena
kavaḷiṅkārāhāre nikantiyeva bhayanti veditabbā.
     Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu
bhaṇḍesu aparajjhanti. Te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ
vā chinditvā saṅkārakūṭesu chaḍḍenti. Rañño vā niyyātenti. Tato ne
rājā vividhā kammakaraṇā kārāpeti. Kāyassa ca bhedā duggati nesaṃ pāṭikaṅkhā
hoti. Iti phassassādamūlakaṃ diṭṭhadhammikaṃpi samparāyikaṃpi bhayaṃ sabbamāgatameva hoti.
Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ.
     Kusalākusalakammāyūhaneneva pana taṃmūlakaṃ tīsu bhavesu bhayaṃ sabbamāgataṃyeva
hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ.
     Paṭisandhiviññāṇaṃ ca yasmiṃ yasmiṃ ṭhāne abhinipatati. Tasmiṃ tasmiṃ ṭhāne
paṭisandhināmarūpaṃ gahetvāva nibbattati, tasmiñca nibbatte sabbabhayāni
nibbattāniyeva honti, taṃmūlakattāti, iminā kāraṇena viññāṇāhāre abhinipātoyeva
bhayanti veditabboti.
     Evaṃ bhayesu 1- pana imesu āhāresu sammāsambuddho kavaḷiṅkārāhāre
nikantipariyādānatthaṃ "seyyathāpi bhikkhave dve jāyapatikā 2- "tiādinā 3- nayena
puttamaṃsūpamaṃ desesi. Phassāhāre nikantipariyādānatthaṃ "seyyathāpi bhikkhave gāvī
niccammā"tiādinā 3- nayena niccammagāvūpamaṃ desesi. Manosañcetanāhāre
nikantipariyādānatthaṃ "seyyathāpi bhikkhave aṅgārakāsū"tiādinā nayena 3-
aṅgārakāsūpamaṃ
@Footnote: 1 cha.Ma. sabhayesu   2 cha.Ma. jāyampatikā  3-3 saṃ. nidāna. 16/63/95,96 puttamaṃsasutta.
Desesi. Viññāṇāhāre nikantipariyādānatthaṃ "seyyathāpi bhikkhave coraṃ
āgucārin"tiādinā 1- nayena tisattisatāhatū pamaṃ 2- desesi.
     Tatrāyaṃ bhūtamatthaṃ katvā saṅkhepato atthayojanā, dve kira jāyapatikā 3-
puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Tesaṃ
paññāsayojanāni gatānaṃ 4- pāṭheyyaṃ niṭṭhāsi. Te khuppipāsāturā viraḷacchāyāyaṃ
nisīdiṃsu. Tato puriso bhariyaṃ āha "bhadde ito samantā paññāsayojanāni gāmo
vā nigamo vā natthi, tasmā yantaṃ purisena kātabbaṃ bahuṃpi kasigorakkhādikammaṃ,
nadāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhaṃ maṃsaṃ khāditvā
upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittarāhī"ti. 5- Sāpi sāmikamāha
"sāmi mayādāni yaṃ taṃ itthiyā kātabbaṃ bahuṃpi suttakantanādikammaṃ, taṃ kātuṃ
na sakkā, ehi maṃ māretvā upaḍḍhaṃ maṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā
puttena saddhiṃ kantāraṃ nittarāhī"ti. Puna so taṃ āha "bhadde mātugāmamaraṇena
dvinnaṃ maraṇaṃ paññāyati, na hi mando kumāro mātaraṃ vinā jīvituṃ sakkoti,
yadi pana mayaṃ jīvāma, puna dārakaṃ labheyyāma, handadāni puttakaṃ māretvā
maṃsaṃ gahetvā kantāraṃ nittarāmā"ti.
     Tato mātā puttamāha "tāta pitu santikaṃ gacchāhī"ti. So agamāsi.
Athassa pitā "mayā puttakaṃ posissāmīti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ,
na sakkomi puttaṃ māretuṃ, tvaṃyeva tava puttakaṃ mārehī"ti vatvā "tāta mātu
santikameva gacchāhī"ti āha. So agamāsi. Athassa mātāpi "mayā puttaṃ patthentiyā
govattakukkuravattadevatāyācanādīhipi tāva anappakaṃ dukkhamanubhūtaṃ, ko pana vādo
kucchiyā pariharantiyā, na sakkomahaṃ puttaṃ māretun"ti vatvā "tāta pitu
santikameva gacchā"ti āha. Evaṃ so dvinnamantarā gacchantoyeva mato. Te
taṃ disvā paridevitvā pubbe vuttanayena maṃsāni gahetvā khādantā pakkamiṃsu.
Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikkūlattā neva davāya hoti na
madāya na maṇḍanāya na vibhūsanāya, kevalaṃ kantāranittaraṇatthāyeva hoti.
@Footnote: 1 saṃ. nidāna. 16/63/97     2 cha.Ma. sattisatāhatūpamaṃ evamuparipi.
@3 cha.Ma. jāyampatikā evamuparipi     4 cha.Ma. gantvā
@5 cha.Ma., i. nittharāhi. evamuparipi
     Katamehi navahi kāraṇehi paṭikūloti ce. Sajātimaṃsatāya ñātimaṃsatāya
puttamaṃsatāya piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya abhogamaṃsatāya 1- aloṇatāya
adhūpitatāyāti. Tasmā yo bhikkhu kavaḷiṅkārāhāraṃ evaṃ puttamaṃsasadisaṃ passati, so
tattha nikantiṃ pariyādiyati, ayaṃ tāva puttamaṃsūpamāyaṃ atthayojanā.
     Niccammagāvūpamāyaṃ pana yathā sā gāvī gīvato yāva khurā, tāva cammaṃ
uddāletvā muttā yaṃ yadeva nissāya tiṭṭhati, tattha pāṇakehi khajjamānā
dukkhassevādhikaraṇaṃ hoti, evaṃ phassopi yaṃ yadeva vatthuṃ ārammaṇaṃ vā nissāya
tiṭṭhati, taṃ taṃ vatthārammaṇasambhavassa vedayitadukkhassa adhikaraṇameva hoti. Tasmā
yo bhikkhu phassāhāraṃ evaṃ niccammagāvīsadisaṃ passati, so tattha nikantiṃ pariyādiyati,
ayaṃ niccammagāvūpamāyaṃ atthayojanā.
     Aṅgārakāsūpamāyaṃ pana yathā sā aṅgārakāsu, evaṃ mahāpariḷāhaṭṭhena
tayo bhavā. Yathā nānābāhāsu gahetvā tattha upakaḍḍhantā 2- dve purisā
evaṃ bhavesu upakaḍḍhanaṭṭhena manosañcetanā. Tasmā yo bhikkhu manosañcetanāhāraṃ
evaṃ aṅgārakāsūpakaḍḍhakapurisasadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ
aṅgārakāsūpamāyaṃ atthayojanā.
     Tisattisatāhatūpamāyaṃ pana yena so puriso pubbaṇhasamaye sattisatena
haññati, tamassa sarīraṃ vaṇamukhasataṃ katvā antarā aṭhatvā vinivijjhitvā
aparabhāgeyeva patati, evaṃ itarānipi dve sattisatāni, evamassa patitokāse
apatitvā gatāhi sattīhi sabbasarīraṃ chiddāvachiddameva hoti, tassa ekavaṇamukhepi
uppannassa dukkhassa pamāṇaṃ natthi, ko pana vādo tīsu vaṇamukhasatesu. Tattha
sattinipātakālo viya paṭisandhiviññāṇanibbattakālo. Vaṇamukhe jananaṃ viya
khandhajananaṃ. Vaṇamukhesu dukkhavedanuppādo viya jātesu khandhesu vaṭṭamūlakanānā-
vidhadukkhuppādo. Aparo nayo, āgucāripuriso viya paṭisandhiviññāṇaṃ. Tassa
sattighātehi uppannavaṇamukhāni viya viññāṇapaccayā nāmarūpaṃ. Vaṇamukhapaccayā
@Footnote: 1 Sī.,Ma. agorasatāya agocaratāya, cha.Ma. agorasamaṃsatāya   2 cha.Ma. upakaḍḍhakā
Tassa purisassa kakkhaḷadukkhuppādo viya nāmarūpapaccayā viññāṇassa
dvattiṃsakammakaraṇaaṭṭhanavutirogādivasena nānappakāradukkhuppādo daṭṭhabbo. Tasmā yo
bhikkhu viññāṇāhāraṃ evaṃ tisattisatāhatasadisaṃ passati, so tattha nikantiṃ pariyādiyati,
ayaṃ tisattisatāhatūpamāyaṃ atthayojanā.
     So evaṃ imesu āhāresu nikantiṃ pariyādiyanto cattāropi āhāre
parijānāti, tesu pariññātesu sabbaṃpi pariññātavatthu pariññātameva hoti.
Vuttañhetaṃ bhagavatā:-
    "kavaḷiṅkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo
pariññāto hoti, pañcakāmaguṇike rāge pariññāte natthi taṃ saññojanaṃ, yena
saññojanena sampayutto ariyasāvako puna imaṃ lokaṃ āgaccheyya. Phasse bhikkhave
āhāre pariññāte tisso vedanā pariññātā honti, tīsu vedanāsu
pariññātāsu ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmi. Manosañcetanāya
bhikkhave āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu
pariññātāsu ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmi. Viññāṇe
bhikkhave āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti. Nāmarūpe pariññāte
ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmī"ti. 1-
     Taṇhāsamudayā āhārasamudayoti purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ
samudayo nibbatti hotīti attho. Kathaṃ? paṭisandhikkhaṇe hi tisantativasena
uppannasamatiṃsarūpabbhantare jātā ojā atthi, ayaṃ taṇhāpaccayā nibbatto
upādinnakakavaḷiṅkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayaṃ ca
cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā upādinnakaphassamano-
sañcetanāviññāṇāhārāti. Evaṃ tāva purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ
samudayo veditabbo. Yasmā panīdha upādinnakāpi anupādinnakāpi āhārā missitvā
kathitā, tasmā anupādinnakānaṃpi evaṃ taṇhāsamudayā āhārasamudayo veditabbo.
@Footnote: 1 saṃ. nidāna. 16/63/96-7 puttamaṃsasutta
Aṭṭhalobhasahagatacittasamuṭṭhitesu hi rūpesu ojā atthi, ayaṃ sahajātataṇhāpaccayā
nibbatto anupādinnakakavaḷiṅkārāhāro. Lobhasahagatacittasampayuttā pana phassacetanā
sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā
anupādinnakaphassamanosañcetanāviññāṇāhārāti.
     Taṇhānirodhā āhāranirodhoti imissā upādinnakānañca anupādinnakānañca
āhārānaṃ paccayabhūtāya taṇhāya nirodhena āhāranirodho paññāyati.
Sesaṃ vuttanayameva. Ayaṃ pana viseso, idha cattāripi saccāni sarūpeneva vuttāni.
Yathā ca idha, evaṃ ito uttariṃpi sabbavāresūti. Tasmā sabbattha asammuyhantena
saccāni uddharitabbāni. Sabbavāresu ca "ettāvatāpi kho āvuso"ti
idaṃ desanāniyyātanaṃ tattha tattha desitadhammavasena yojetabbaṃ. Tassa idha tāva
ayaṃ yojanā. Ettāvatāpīti imāya āhāradesanāya vuttamanasikārapaṭivedhavasenāpīti
vuttaṃ hoti. Esa nayo sabbatthāpi.
                        Āhāravaṇṇanā niṭṭhitā.
                           ----------
                           Saccavāravaṇṇanā
     [91] Tassa idāni "sādhāvuso"ti purimanayeneva therassa bhāsitaṃ
abhinanditvā anumoditvā te bhikkhū uttariṃpi pañhaṃ pucchiṃsu. Thero ca nesaṃ
aññenapi pariyāyena byākāsi. Esa nayo ito paresupi sabbavāresu. Tasmā
ito paraṃ evarūpāni vacanāni anāmasitvā yena yena pariyāyena byākaroti
tassa tasseva atthaṃ vaṇṇayissāma. Imassa pana vārassa saṅkhepadesanāya dukkhañca
pajānātīti ettha dukkhanti dukkhasaccaṃ. Vitthāradesanāyaṃ pana yaṃ vattabbaṃ siyā,
taṃ sabbaṃ visuddhimagge saccaniddese vuttamevāti.
                       Saccavāravaṇṇanā niṭṭhitā.
                           ----------
                         Jarāmaraṇavāravaṇṇanā
     [92] Ito paraṃ paṭiccasamuppādavasena desanā hoti. Tattha jarāmaraṇavāre
tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti ñātabbo.
Yā devadattassa jarā, yā somadattassa jarāti evañhi divasaṃpi kathentassa neva
sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto
apariyādinno hoti. Tasmā vuttaṃ "ayaṃ saṅkhepato anekesaṃ sattānaṃ
sādhāraṇaniddeso"ti.
     Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso.
Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu
pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccanti ādayo
kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi jarāti iminā
padena sabhāvato dassitā, tenassāyaṃ sabhāvaniddeso. Jīraṇatāti iminā ākārato.
Tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ
khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato.
Valitatacatāti 1- iminā maṃsaṃ milāpetvā tace valitabhāvakaraṇakiccatopi 1- dīpitā.
Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ
vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā aggino
vā vātassa vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo
pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu
khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummiletvāpi  gayhati. Na ca
khaṇḍiccādivasena 2- jarā, na hi jarā cakkhuviññeyyā hoti.
     Āyuno saṃhānī indriyānaṃ paripākoti imehi pana padehi
kālātikkameyeva abhibyattatāya āyukkhayassa cakkhādiindriyaparipākasaññitāya pakatiyā
dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā.
@Footnote: 1-1 cha.Ma. valittacatā, tace valittabhāvakaraṇa... 2 cha.Ma. na ca khaṇḍiccādīneva
     Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā "āyuno saṃhānī"ti
phalūpacārena vuttā. Yasmā pana daharakāle supasannāni sukhumaṃpi attano visayaṃ
sukheneva gaṇhaṇasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni
ālulitāni avisadāni oḷārikaṃpi attano visayaṃ gahetuṃ asamatthāni honti,
tasmā "indriyānaṃ paripāko"tipi phalūpacāreneva vuttā. Sā panāyaṃ evaṃ niddiṭṭhā
sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti.
     Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma
arūpadhammesu pana tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha
yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva,
taṃ cakkhunā disvā manodvārena cintetvā "ime dantā jarāya pahaṭā"ti jaraṃ
jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ
jānanaṃ viya. Puna avīci savīcīti evaṃpi duvidhā hoti. Tattha maṇikanakarajatapavāḷa-
candasuriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya pupphaphalapallavādīsu ca apāṇīnaṃ viya
antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti
attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ
suviññeyyattā jarā savīcijarā nāmāti veditabbā.
     Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu
pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhānaṃ sāmaññavacanametaṃ. Cavanatāti
bhāvacavanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ.
Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikhandhānaṃ yena kenaci pariyāyena ṭhānā
cutibhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ. Tena samucchedamaraṇādīni
nisedheti. Kālo nāma antako, tassa kiriyāti kālakiriyā. Etena lokasammatiyā
maraṇaṃ dīpeti.
     Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi
khandhāyeva bhijjanti, na satto  nāma koci marati. Khandhesu pana bhijjamānesu satto
marati, bhinnesu matoti vohāro hoti.
     Ettha ca catuvokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa
nikkhePo. Catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo
veditabbo. Kasmā? bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Athavā
yasmā ca cātummahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, 1- tasmā
tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhePo. Ettha ca
kaḷevarassa nikkhepakāraṇato maraṇaṃ kaḷevarassa nikkhepoti vuttanti evamattho
daṭṭhabbo.
     Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccatāvusoti idaṃ ubhayaṃpi ekato
katvā jarāmaraṇanti kathiyati. Sesaṃ vuttanayamevāti.
                      Jarāmaraṇavāravaṇṇanā niṭṭhitā
                           -----------
                           jātivāravaṇṇanā
     [93] Jātivāre jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā
aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena
yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi
aṇḍakosañca 2- vatthikosañca okkamanti okkamantā pavisantā viya 2- paṭisandhiṃ
gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā.
Te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā.
     Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na
satto. Tattha ca khandhānanti ekavokārabhave ekassa catuvokārabhave catunnaṃ
pañcavokārabhave pañcannaṃpi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti
ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti
santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti.
Ayaṃ vuccatāvuso jātīti iminā padena vohārato paramatthato ca desitāya jātiyā
@Footnote: 1 Ma. nikkhipati     2-2 cha.Ma. aṇḍakosañca vatthikosañca okkamantā pavisantā viya
Nigamanaṃ karotīti. Bhavasamudayāti ettha pana jātiyā paccayabhūto kammabhavo
veditabbo. Sesaṃ vutanayamevāti.
                        Jātivāravaṇṇanā niṭṭhitā
                           bhavavāravaṇṇanā
     [94] Bhavavāre kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo
nāma kāmabhavūpagakammameva. Taṃ hi upapattibhavassa kāraṇattā "sukho buddhānaṃ
uppādo, 1- dukkho pāpassa uccayo"tiādīni 2- viya phalavohārena bhavoti vuttaṃ.
Upapattibhavo nāma tena kammena nibbattaṃ upādinnakhandhapañcakaṃ. Tañhi tattha
bhavatīti katvā bhavoti vuttaṃ. Evaṃ sabbathāpi idaṃ kammaṃ ca upapatti ca ubhayampetamidha
"kāmabhavo"ti vuttaṃ. Esa nayo rūpārūpabhavesu. Upādānasamudayāti ettha
pana upādānaṃ kusalakammabhavassa upanissayavaseneva paccayo hoti. Akusalakammabhavassa
upanissayavasenapi sahajātādivasenapi. Upapattibhavassa pana sabbassāpi
upanissayavaseneva. Sesaṃ vuttanayamevāti.
                         Upādānavāravaṇṇanā
     [95] Upādānavāre kāmupādānantiādīsu vatthukāmaṃ upādiyati etena
sayaṃ vā taṃ upādiyatīti kāmupādānaṃ. Kāmo ca so upādānañcāti vā
kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo
"upāyāsaupakaṭṭhā"ti ādīsu viya, pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha
saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ kāmupādānaṃ, yo kāmesu
kāmacchando"ti 3- vuttanayena veditabbaṃ.
     Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Athavā 4- diṭṭhiṃ
upādiyatīti diṭṭhupādānaṃ. Upādiyati vā etena diṭṭhinti diṭṭhupādānaṃ. Sassato
attā ca loko cātiādīsu hi purimadiṭṭhiṃ upādiyatīti tathā. 4- Yathāha "sassato
@Footnote: 1 khu. dhamMa. 25/194/51 sambahulabhikkhuvatthu    2 khu. dhamMa. 25/117/37
@seyyakattheravatthu   3 abhi. saṅgaṇi. 34/1220/279 nikkhepakaṇḍa, abhi.
@vibhaṅga. 35/938/457 khuddakavatthuvibhaṅga   4-4 cha.Ma. athavā diṭṭhiṃ upādiyati,
@upādiyanti vā etena diṭ ṭhinti diṭṭhupādānaṃ. upādiyati hi purimadiṭṭhiṃ
@uttaradiṭṭhi. upādiyanti ca tāya diṭṭhiṃ. yathāha...
Attā ca loko ca, idameva saccaṃ moghamaññan"tiādi, 1- sīlabbatupādānaatta-
vādupādānavajjitassa 2- sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārato
panetaṃ "tattha katamaṃ diṭṭhupādānaṃ, natthi dinnan"ti 3- vuttanayeneva veditabbaṃ.
     Tathā sīlabbatamupādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca
taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovattādīni hi evaṃ suddhīti
abhinivesato sayameva upādānanti ayamettha saṅkhePo. Vitthārato panetaṃ "tattha
katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī"ti 4-
vuttanayena veditabbaṃ.
     Idāni vadanti etenāti vādo. Upādiyanti etenāti upādānaṃ. Kiṃ
vadanti, upādiyanti vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ.
Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ, vīsativatthukāya
sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ
attavādupādānaṃ, idha assutavā puthujjano ariyānaṃ adassāvī"ti 5- vuttanayena
veditabbaṃ.
     Taṇhāsamudayāti ettha taṇhā kāmupādānassa upanissayavasena
anantarasamanantaranatthivigatāsevanavasena vā paccayo. Avasesānaṃ pana sahajātādivasenāpi.
Sesaṃ vuttanayamevāti.
                      Upādānavāravaṇṇanā niṭṭhitā.
                          Taṇhāvāravaṇṇanā
     [96] Taṇhāvāre rūpataṇhā .pe. Dhammataṇhāti evaṃ cakkhudvārādīsu
javanavīthiyā pavattāya taṇhāya "seṭṭhiputto brāhmaṇaputto"ti evamādīsu pitito
@Footnote: 1 Ma. upari. 14/27/22 pañcattayasutta  2 cha.Ma...... vajjassa evamuparipi
@3 abhi. saṅgaṇi. 34/1221/279  4 abhi. saṅgaṇi. 34/1222/280, abhi.
@vibhaṅga. 35/938/458   5 abhi. saṅgaṇi. 34/1223/280, abhi. vibhaṅga. 35/938/458
Nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti
rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā.
Sassatadiṭṭhisahagatarāgabhāvena rūpaṃ niccaṃ dhuvaṃ sassatanti evaṃ assādentī
pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena rūpaṃ ucchijjati vinassati pecca
na bhavissatīti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti.
Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni
honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa.
Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ.
"ajjhattikassupādāya `asmī'ti hoti, `itthasmī'ti hotī"ti 1- vā evamādinā
ajjhattikarūpādinissitāni aṭṭhārasa, "bāhirassupādāya `iminā asmī'ti hoti,
`iminā itthasmī'ti hotī"2- evamādinā bāhirarūpādinissitāni aṭṭhārasāti
chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evaṃpi
aṭṭhasatataṇhāvicaritāni honti. Puna saṅgahe kariyamāne rūpādīsu ārammaṇesu
chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti. Evaṃ:-
          niddesatthena niddesa-        vitthārā vitthārassa ca
          puna saṅgahato taṇhā          viññātabbā vibhāvināti.
     Vedanāsamudayāti ettha pana vedanāti vipākavedanā adhippetā. Sā kathaṃ
chasu dvāresu taṇhāya paccayo hotīti ce. Assādanīyato, sukhāya hi vedanāya
assādanena sattā vedanaṃ mamāyantā vedanāya tṇhaṃ uppādetvā
vedanārāgarattā hutvā cakkhudvāre iṭṭhameva rūpaṃ patthenti, laddhā ca naṃ
assādenti, ārammaṇadāyakānaṃ ca cittakārādīnaṃ sakkāraṃ karonti. Tathā sotadvārādīsu
iṭṭhe ca saddādayo patthenti, laddhā ca ne assādenti, ārammaṇadāyakānañca
vīṇāvādakagandhikasūdatantavāyanānāvidhasippasandassakādīnaṃ sakkāraṃ karonti. Yathākiṃ,
yathā puttasinehena puttaṃ mamāyantā dhātiyāpi sakkāraṃ karonti,
sappāyasappikhīrādīniyeva naṃ pāyenti ceva bhojenti ca. Sesaṃ vuttanayameva.
@Footnote: 1 abhi. vibhaṅga. 35/973/478 taṇhāvicaritaniddesa
@2 abhi. vibhaṅga. 35/975/432 taṇhāvicaritaniddesa
                          Vedanāvāravaṇṇanā
     [97] Vedanāvāre vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā
.pe. Manosamphassajā vedanāti etaṃ "cakkhusamphassajā vedanā atthi kusalā,
atthi akusalā, atthi abyākatā"ti 1- evaṃ vibhaṅge āgatattā cakkhudvārādīsu
pavattānaṃ kusalākusalābyākatavedanānaṃ "sāriputto mantāniputto"tievamādīsu
mātito nāmaṃ viya mātisadisavatthuto nāmaṃ. Vacanattho panettha cakkhusamphassahetu
jātā vedanā cakkhusamphassajā vedanāti. Esa nayo sabbattha. Ayaṃ tāvettha
sabbasaṅgāhikakathā. Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni dve
manodhāta yo tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā
veditabbā. Esa nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttā va.
     Phassasamudayāti ettha pana pañcadvāre pañcavatthukavedanānaṃ
sahajātacakkhusamphassādisamudayā samudayo hoti. Avasesānaṃ cakkhusamphassādayo
upanissayādivasena paccayā. Manodvāre tadārammaṇavedanānaṃ advārikānañca
paṭisandhibhavaṅgacutivedanānaṃ sahajātamanosamphassasamudayā samudayo hotīti veditabbo. Sesaṃ
vuttanayameva.
                           Phassavāravaṇṇanā
     [98] Phassavāre cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha.
Cakkhusamphasso .pe. Kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā
dasa samphassā vuttā honti. Manosamphassoti iminā sesabāvīsatilokiyavipākamana-
sampayuttā phassā. Saḷāyatanasamudayāti channaṃ cakkhādīnaṃ āyatanānaṃ samudayena
imassa chabbidhassāpi samphassassa samudayo hotīti veditabbo. Sesaṃ vuttanayameva.
@Footnote: 1 abhi. vibhaṅga. 35/34/17 vedanākkhandha
                         Saḷāyatanavāravaṇṇanā
     [99] Saḷāyatanavāre cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ
visuddhimagge khandhaniddese ceva āyatananiddese ca vuttanayameva. Nāmarūpasamudayāti
ettha pana yaṃ nāmaṃ yañca rūpaṃ yañca nāmarūpaṃ yassa āyatanassa paccayo hoti,
tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayena nāmarūpasamudayā
saḷāyatanasamudayo veditabbo. Sesaṃ vuttappakāramevāti.
                          Nāmarūpavāravaṇṇanā
     [100] Nāmarūpavāre namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vitthāravāre
panassa vedanāti vedanākkhandho. Saññāti saññākkhandho. Cetanā phasso
manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā
dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi. Tasmā etesaṃyeva
vasenettha saṅkhārakkhandhopi dassito. Cattāri ca mahābhūtānīti ettha cattārīti
gaṇanaparicchedo. Mahābhūtānīti paṭhavīāpatejavāyānaṃ etaṃ adhivacanaṃ. Yena pana
kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so
sabbo visuddhimagge rūpakkhandhaniddese vutto.
     Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe
sāmivacanaṃ, cattāri mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti
attho. Nissāyātipi eke. Vattamānanti ayaṃ cettha pāṭhaseso. Samūhatthe vā
etaṃ sāmivacanaṃ. Tena catunnaṃ ca mahābhūtānaṃ samūhaṃ upādāya vattamānaṃ rūpanti
ayamattho veditabbo. Evaṃ sabbathāpi yāni cattāri paṭhavīādīni mahābhūtāni,
yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhamme
pāliyameva 1- vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbaṃpi "rūpan"ti veditabbaṃ.
Viññāṇasamudayātipi
@Footnote: 1 cha.Ma. abhidhammapāḷiyameva
Ettha pana yaṃ viññāṇaṃ yassa nāmassa yassa ca rūpassa yassa ca nāmarūpassa
paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayeneva
viññāṇasamudayā nāmarūpasamudayo veditabbo. Sesaṃ vuttanayamevāti.
                          Viññāṇavāravaṇṇanā
     [101] Viññāṇavāre cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā
jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ
pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjitassa
tebhūmikavipākacittassetaṃ adhivacanaṃ. Saṅkhārasamudayāti ettha pana yo saṅkhāro yassa
viññāṇassa paccayo hoti, tassa vasena visuddhimagge vuttanayeneva saṅkhārasamudayā
viññāṇasamudayo veditabbo. Sesaṃ vuttanayamevāti.
                          Saṅkhāravāravaṇṇanā
     [102] Saṅkhāravāre abhisaṅkharaṇalakkhaṇo saṅkhāro. Vitthāravāre panassa
kāyasaṅkhāroti kāyato pavattasaṅkhāro, kāyadvāre copanavasena pavattānaṃ
kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ
adhivacanaṃ. Vacīsaṅkhāroti vacīto pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ
vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro,
kāyavacīdvāracopanaṃ akatvā raho nisīditvā cintentassa pavattānaṃ
lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ. Avijjāsamudayāti ettha pana
kusalānaṃ upanissayavasena akusalānaṃ sahajātādivasenāpi avijjā paccayo hotīti
veditabbo. Sesaṃ vuttanayamevāti.
                          Avijjāvāravaṇṇanā
     [103] Avijjāvāre dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ
adhivacanaṃ. Esa nayo samudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe
aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathāhi
Taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccaṃ tassa nissayapaccayabhāvena
vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccañca taṃ paṭicchādeti, tassa
yāthāvalakkhaṇapaṭivedhanivāraṇena, ñāṇappavattiyā cettha appadānena.
     Samudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato
ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato.
Nirodhapaṭipadānaṃ ca paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇapaṭivedhanivāraṇena,
tesu ca ñāṇappavattiyā appadānena. Na pana taṃ tattha antogadhaṃ, tasmiṃ
saccadvaye apariyāpannattā. Na tassa taṃ saccadvayaṃ vatthu, asahajātattā.
Nānārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na
cettha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana paccanīkaṭṭhena 1- sabhāvalakkhaṇassa
duddasattā gambhīraṃ, tattha vipallāsaggāhavasena pavattati.
     Apica dukkheti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca
avijjā dīpitā. Dukkhasamudayeti ettāvatā vatthuto ārammaṇato kiccato ca.
Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyāti ettāvatā kiccato. Avisesato
pana aññāṇanti etena sabhāvato niddiṭṭhāti ñātabbā. Āsavasamudayāti
ettha pana kāmāsavabhavāsavā sahajātādivasena avijjāya paccayā honti.
Avijjāsavo upanissayavaseneva. Pubbuppannā cettha avijjā avijjāsavoti
veditabbā. Sā aparāparuppannāya avijjāya upanissayapaccayo hoti. Sesaṃ
vuttanayamevāti.
                          Āsavavāravaṇṇanā
     [104] Āsavavāre avijjāsamudayāti ettha avijjā kāmāsavabhavāsavānaṃ
sahajātādivasena paccayo hoti. Avijjāsavassa upanissayavaseneva. Aparāparuppannā
cettha avijjāsavoti veditabbā. Pubbuppannā avijjāyevassa aparāparuppannassa
avijjāsavassa upanissayapaccayo hoti. Sesaṃ vuttanayamevāti. Ayaṃ vāro yā esā
@Footnote: 1 cha.Ma. vañcaniyaṭṭhena
Paṭiccasamuppādapadesu jeṭṭhikā avijjā, tassāpi paccayadassanavasena vutto.
Evaṃ vuttena vārena saṃsārassa anamataggatā sādhitā hoti. Kathaṃ? āsavasamudayena
Hi avijjāsamudayo. Avijjāsamudayenāpi āsavasamudayo. Evaṃ āsavā avijjāya
avijjāpi āsavānaṃ paccayoti katvā pubbā koṭi na paññāyati avijjāya,
tassā apaññāyanato saṃsārassa anamataggatā siddhā hotīti.
     Evaṃ sabbepime imasmiṃ sutte kammapathavāro āhāravāro dukkhavāro
jarāmaraṇajātibhavaupādānataṇhāvedanāphassasaḷāyatananāmarūpaviññāṇasaṅkhāraavijjā-
āsavavāroti soḷasa vārā vuttā.
     Tesu ekassa vārassa saṅkhepavitthāravasena dvidhā vibhattā dvattiṃsaṭṭhānāni
honti. Iti imasmiṃ sutte imesu dvattiṃsaṭṭhānesu cattāri saccāni kathitāni.
Etesaṃyeva vitthāravasena vuttesu soḷasasu ṭhānesu arahattaṃ kathitaṃ. Therassa pana
matena dvattiṃsāyapi ṭhānesu cattāri saccāni cattāro ca maggā kathitāti. Iti
sakalepi pañcamahānikāyasaṅgahite buddhavacane natthi taṃ suttaṃ, yattha dvattiṃsakkhattuṃ
cattāri saccāni dvattiṃsakkhattuṃ ca arahattaṃ pakāsitaṃ aññatra imamhā
sammādiṭṭhisuttāti.
     Idamavocāyasmā sāriputtoti idaṃ dvattiṃsāya catusaccapariyāyehi dvattiṃsāya
arahattapariyāyehīti catusaṭṭhiyā kāraṇehi alaṅkaritvā sammādiṭṭhisuttaṃ āyasmā
sāriputto avoca, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ
abhinandunti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     sammādiṭṭhisuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 7 page 209-239. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=5349              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=5349              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1518              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1703              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1703              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]