ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page330.

Tattha viddasunoti paṇḍitassa. Anuruddhapaṭiviruddhassāti rāgena anuruddhassa kodhena paṭiviruddhassa. Papañcārāmassa papañcaratinoti attha āramanti etthāti ārāmo. Papañco ārāmo assāti papañcārāmo. Papañce 1- rati assāti papañcarati. Papañcoti ca mattapamattākārabhāvena pavattānaṃ taṇhādiṭṭhimānānaṃ etaṃ adhivacanaṃ. Idha pana taṇhādiṭṭhiyova adhippetā. Sarāgassātiādīsu pañcasu ṭhānesu ekova kileso āgato. Tassa ākāranānattaṃ veditabbaṃ. Sarāgassāti hi vuttaṭṭhāne pañcakāmaguṇikarāgavasena gahito. Sataṇhassāti bhavataṇhāvasena. Saupādānassāti gahaṇavasena. Anuruddhapaṭiviruddhassāti yugalavasena. Papañcarāmassāti papañcuppattidassanavasena. Sarāgassāti vā ettha akusalamūlavasena gahito. Sataṇhassāti ettha taṇhāpaccayā upādānavasena. 2- Sesaṃ purimasadisameva. Thero panāha "kasmā evaṃ viddhaṃsetha, ekoyeva hi ayaṃ lobho rajjanavasena rāgoti vutto. Taṇhākaraṇavasena pana 3- taṇhā gahaṇaṭṭhena upādānaṃ. Yugalavasena anurodhapaṭivirodho. Papañcuppattiyaṭṭhena 4- papañco"ti. [142] Idāni imesaṃ kilesānaṃ mūlabhūtaṃ diṭṭhivādaṃ dassento dvemā bhikkhave diṭṭhiyotiādimāha. Tattha bhavadiṭṭhīti sassatadiṭṭhi. Vibhavadiṭṭhīti ucchedadiṭṭhi. Bhavadiṭṭhiṃ allīnāti taṇhādiṭṭhivasena sassatadiṭṭhiṃ allīnā. Upagatāti taṇhādiṭṭhivaseneva upagatā. Ajjhositāti taṇhādiṭṭhivaseneva anupaviṭṭhā. Vibhavadiṭṭhiyā te paṭiviruddhāti te sabbe ucchedavādīhi saddhiṃ "tumhe andhabālā na jānātha, sassato ayaṃ loko, nāyaṃ loko ucchijjatī"ti paṭiviruddhā niccaṃ kalahabhaṇḍanapasutā viharanti. Dutiyavārepi eseva nayo. Samudayañcātiādīsu dve diṭṭhīnaṃ samudayā khaṇikasamudayo paccayasamudayo ca. Khaṇikasamudayo diṭṭhīnaṃ nibbatti. Paccayasamudayo aṭṭhaṭṭhānāni. Seyyathīdaṃ, @Footnote: 1 Ma. papañcova 2 cha.Ma. upādānadassanavasena 3 cha.Ma. ayaṃ saddo na dissati @4 cha.Ma. papañcuppattidassanaṭṭhena

--------------------------------------------------------------------------------------------- page331.

Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayoniso- manasikāropi, pāpamittopi, parato ghosopi diṭṭhiṭṭhānaṃ. "khandhā hetu khandhā paccayo diṭṭhīnaṃ *- upādāya samuṭṭhānaṭṭhena. Evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā, phasso, saññā, vitakko, ayonisomanasikāro, pāpamitto, paratoghoso hetu paratoghoso paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ paratoghosopi diṭṭhiṭṭhānaṃ". 1- Atthaṅgamāpi dveyeva khaṇikatthaṅgamo paccayatthaṅgamo ca. Khaṇikatthaṅgamo nāma khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Paccayatthaṅgamo nāma sotāpattimaggo. Sotāpattimaggo hi diṭṭhīnaṃ samugghātoti 2- vutto. Assādanti diṭṭhimūlakaṃ ānisaṃsaṃ. Sandhāya vuttaṃ "yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Yaṃdiṭṭhikaṃ 3- satthāraṃ sāvakā sakkaronti, garukaronti, mānenti, pūjenti, labhanti tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ. 4- Ayaṃ bhikkhave diṭṭhiyā diṭṭhadhammiko ānisaṃso"ti. Ādīnavanti. Diṭṭhiggahaṇamūlakaṃ upaddavaṃ. So vaggulivattaṃ 5- ukkuṭikappadhānaṃ kaṇṭakāpassayatā pañcātapatappanaṃ 6- 7- maruppapātapatanaṃ kesamassulocanaṃ appāṇakajjhānantiādīnaṃ 7- vasena veditabbo. Nissaraṇanti diṭṭhīnaṃ nissaraṇaṃ nāma nibbānaṃ. Yathābhūtaṃ nappajānantīti ye etaṃ sabbaṃ yathāsabhāvaṃ na jānanti. Na parimuccanti dukkhasmāti sakalavaṭṭadukkhato na parimuccanti. Iminā etesaṃ niṭṭhā nāma natthīti dasseti. Parimuccanti dukkhasmāti sakalavaṭṭadukkhato parimuccanti. Iminā etesaṃ niṭṭhā nāma atthīti dvinnaṃ aṭṭakārakānaṃ aṭṭaṃ chindanto viya sāsanasmiṃyeva niṭṭhāya atthitaṃ patiṭṭhapeti. [143] Idāni diṭṭhicchedanaṃ dassento cattārimāni bhikkhave upādānānītiādimāha. Tesaṃ vitthārakakā visuddhimagge vuttāyeva. @Footnote: * pāli. diṭṭhiṭṭhānaṃ, 1. khu. paṭi. 31/304/200 diṭṭhikathā (syā) @2 cha.Ma. diṭṭhiṭṭhānasamugghātoti 3 cha.Ma. yaṃdiṭṭhikā 4 cha.Ma......parikkhāraṃ @5 cha.Ma. vaggulivataṃ 6 Sī. pañcatāpatappanaṃ @7-7 cha.Ma. sānupapātapatanaṃ kesamassuluñcanaṃ appāṇakaṃ jhānanti

--------------------------------------------------------------------------------------------- page332.

Sabbupādānapariññāvādā paṭijānamānāti mayaṃ sabbesaṃ upādānānaṃ pariññaṃ samatikkamaṃ vadāmāti evaṃ paṭijānamānā. Na sammā sabbupādānapariññaṃ paññapentīti sabbesaṃ upādānānaṃ samatikkamaṃ sammā na paññapenti. Keci kāmupādānamattassa pariññaṃ paññapenti, keci diṭṭhupādānamattassa paññapenti, keci sīlabbatupādānamattassāpi. 1- Attavādupādānassa pana pariññaṃ paññapento nāma natthi. Tesaṃ pana bhedaṃ dassento kāmupādānassa pariññaṃ paññapentītiādimāha. Tattha sabbepi kāmupādānassa pariññaṃ paññapentiyeva, channavuti pāsaṇḍāpi hi "kāmā kho pabbajitena na sevitabbā"ti vatthupaṭisevanako 2- kappatīti na paññapenti, akappiyameva katvā paññapenti. Ye pana sevanti, te theyyena sevanti. Tena vuttaṃ "kāmupādānassa pariññaṃ paññapentī"ti. Yasmā "natthi dinnan"tiādīni gahetvā caranti. "sīlena suddhi vatena suddhi na 3- bhāvanāya suddhī"ti gaṇhanti, attupaladdhiṃ nappajahanti, tasmā na diṭṭhupādānassa, na sīlabbatupādānassa, attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetūti taṃ apaññāpanaṃ etesaṃ kissa hetu kiṃ kāraṇā. Imāni hi te bhontoti yasmā te bhonto imāni tīṇi kāraṇāni yathāsabhāvato na jānantīti attho. Ye panettha dvinnaṃ pariññānaṃ paññāpanakāraṇaṃ diṭṭhiñceva sīlabbatañca "etaṃ pahātabban"ti yathāsabhāvato jānanti. Te sandhāya parato dve vārā vuttā. Tattha ye "atthi dinnan"tiādīni gaṇhanti, te diṭṭhupādānassa pariññaṃ paññapenti. Ye pana "sīlena suddhi, vatena suddhi, bhāvanāya suddhī"ti 4- gaṇhanti, te sīlabbatupādānassapi pariññaṃ paññapenti. Attavādupādānassa pariññaṃ pana ekopi parato 5- paññapetuṃ na sakkoti. Aṭṭhasamāpattilābhinopi hi candimasuriye pāṇinā parimajjitvāva samānāpi 6- ca titthiyā tisso pariññā paññapenti. Attavādaṃ 7- pana 8- muñcituṃ na sakkonti. Tasmā punappunaṃ vaṭṭasmiṃyeva patanti, paṭhavījigucchanasasako viya hi ete. @Footnote: 1 cha.Ma. sīlabbatupādānassāpi 2 cha.Ma. vatthupaṭisevanaṃ kāmaṃ @3 cha.Ma. na-saddo na dissati 4 cha.Ma. "na sīlena suddhi, na vatena suddhi, @na bhāvanāya suddhīti 5 cha.Ma. idaṃ padaṃ na dissati 6 cha.Ma. caramānāpi @7 Sī. attavādupādānaṃ 8 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page333.

Tatthāyaṃ atthasallāpikā upamā:- paṭhavī kira sasakaṃ āha "bho sasakā"ti. Sasako āha "ko eso"ti. "kasmā mameva upari sabbairiyāpathe kappento uccārapassāvaṃ karonto maṃ na jānasī"ti. "suṭṭhu tayā ahaṃ diṭṭho, mayā akkantaṭṭhānañhi 1- aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ appamattakaṃ, karīsaṃ katakaphalamattaṃ hatthiassādīhi pana akkantaṭṭhānaṃpi mahantaṃ, passāvopi nesaṃ ghaṭamatto hoti, uccāro pacchimatto hoti, alaṃ mayhaṃ tayā"ti uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ paṭhavī āha "aho dūraṅgatosi 2- nanu mayhaṃ upariyeva patitosī"ti. So puna taṃ jigucchanto uppatitvā aññattha patito, evaṃ vassasahassaṃpi uppatitvā patamāno sasako paṭhaviṃ muñcituṃ na sakkoti. Evameva titthiyā sabbupādānapariññaṃ paññapentāpi kāmupādānadīnaṃ tiṇṇaṃyeva samatikkamaṃ paññapenti. Attavādaṃ pana muñcituṃ na sakkonti, asakkontā punappunaṃ vaṭṭasmiṃyeva patantīti. Evaṃ yaṃ titthiyā samatikkamituṃ na sakkonti, tassa vasena diṭṭhicchedavādaṃ vatvā idāni pasādacchedavādaṃ dassento evarūpe kho bhikkhave dhammavinayetiādimāha. Tattha dhammavinayeti dhamme ceva vinaye ca, ubhayenapi aniyyānikasāsanaṃ dasseti. "yo satthari pasādo so na sammaggato"ti aniyyānikasāsanasmiṃ hi satthā kālaṃ katvā sīhopi hoti, byagghopi hoti, dīpipi acchopi taracchopi. Sāvakā panassa migāpi sūkarāpi sasakāpi 3- honti, so "ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā"ti khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā tesaṃ upari patitvā lohitaṃ pivati, thūlathūlamaṃsānipi khādati. Satthā vā pana viḷāro 4- hoti, sāvakā kukkuṭā vā musikā vā. Atha ne vuttanayeneva anukampaṃ akatvā khādati. Athavā satthā nirayapālo hoti, sāvakā nerayikasattā. So "ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā"ti anukampaṃ akatvā vividhā kammakaraṇā karoti, ādittepi rathe yojeti, aṅgārapabbataṃpi āropeti, 5- lohakumbhiyaṃ siraṃ khipati, 5- @Footnote: 1 cha.Ma. akkantaṭṭhānampi 2 cha.Ma. are dūraṃ gatopi 3 cha.Ma. pasadāpi @4 cha.Ma. biḷāro 5-5 cha.Ma. lohakumbhiyampi khipati

--------------------------------------------------------------------------------------------- page334.

Anekehipi dukkhadhammehi sampayojeti. Sāvakā vā pana kālaṃ katvā sīhādayo honti, satthā migādīsu aññataro. Te "imaṃ mayaṃ pubbe catūhi paccayehi upaṭṭhahimhā, satthā no ayan"ti tasmiṃ khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā vuttanayeneva anayabyasanaṃ pāpenti. Evaṃ aniyyānikasāsane yo satthari pasādo, so na sammaggato hoti. Kañci kālaṃ gantvāpi pacchā vinassatiyeva. Yo dhamme pasādoti aniyyānikasāsanasmiṃ hi dhamme pasādo nāma, uggahitapariyāpuṇitadhāritavācitamattake 1- tantidhamme pasādo hoti, vaṭṭamokkho panettha natthi. Tasmā yo ettha pasādo, so punappunaṃ vaṭṭameva gambhīraṃ karotīti sāsanasmiṃ asammaggato asabhāvato akkhāyati. Yā sīlesu paripūrakāritāti yāpi 2- aniyyānikasāsane ajasīlādīnaṃ vasena paripūrakāritā, sāpi yasmā vaṭṭamokkhaṃ bhavanissaraṇaṃ na sampāpeti. Sampajjamānā pana tiracchānayoniṃ āvahati, vipaccamānā nirayaṃ, tasmā na samgaggato 3- akkhāyati. Yā sahadhammikesūti aniyyānikasāsanasmiṃ hi ye sahadhammikā, tesu yasmā ekacce kālaṃ katvā sīhādayopi honti, ekacce migādayo. Tattha sīhādibhūtā "ime amhākaṃ sahadhammikā ahesun"ti migādibhūtesu khantiādīni akatvā pubbe vuttanayeneva nesaṃ mahādukkhaṃ uppādenti. Tasmā ettha sahadhammikesu piyamanāpatāpi asammaggatā akkhāyati. Imaṃ 4- pana sabbaṃpi kāraṇabhedaṃ ekato katvā dassento bhagavā taṃ kissa hetu evaṃ hetaṃ bhikkhave hotītiādimāha. Tatrāyaṃ saṅkhepattho:- evaṃ hetaṃ bhikkhave hoti, yaṃ mayā vuttaṃ "yo satthari pasādo so na sammaggato hotī"ti 5- ādi, taṃ evametaṃ 6- hoti. Kasmā? yasmā te pasādādayo durakkhāte dhammavinaye .pe. Asammāsambuddhappavediteti, ettha hi yathātanti kāraṇatthe nipāto. Tattha durakkhāteti dukkathite, dukkathitattāyeva duppavedite. So panesa yasmā maggaphalatthāya @Footnote: 1 cha.Ma. uggahitapariyāpuṭa.... 2 cha.Ma. yāpi ca 3 cha.Ma. sammaggatā @4 cha.Ma. idaṃ 5 cha.Ma. akkhāyatīti 6 cha.Ma. evameva

--------------------------------------------------------------------------------------------- page335.

Na niyyāti, tasmā aniyyāniko. Rāgādīnaṃ upasamāya asaṃvattanato anupasamasaṃvattaniko. Na sammāsambuddhena sabbaññunā paveditoti asammāsambuddhappavedito. Tasmiṃ aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Ettāvatā bhagavā titthiyesu pasādo surāpītasiṅgāle pasādo viya niratthakoti dassesi. Eko kira kāṇasiṅgālo 1- rattiṃ nagaraṃ paviṭṭho surājallikaṃ khāditvā punnāgavane nipajjitvā niddāyanto suriyuggamane pabujjhitvā cintesi "imasmiṃ kāle na sakkā gantuṃ, bahū amhākaṃ verino, ekaṃ vañcetuṃ vaṭṭatī"ti. So ekaṃ brāhmaṇaṃ gacchantaṃ disvā imaṃ vañcissāmīti 2- "ayya brāhmaṇā"ti āha. Ko eso brāhmaṇaṃ pakkosatīti. Ahaṃ sāmi ito tāva ehīti. Kiṃ bhoti. Maṃ bahigāmaṃ nehi, ahante dve kahāpaṇasatāni dassāmīti. Sopi nayissāmīti taṃ pādesu gaṇhi. Ayya 3- bāla brāhmaṇa na mayhaṃ kahāpaṇā chaḍḍitakā atthi, dullabhā kahāpaṇā, sādhukaṃ maṃ gaṇhāhīti. Kathaṃ bho gaṇhāmīti, uttarāsaṅge 4- bhaṇḍikaṃ katvā aṃse laggetvā gaṇhāhīti, brāhmaṇo taṃ tathā gahetvā dakkhiṇadvārasamīpaṭṭhānaṃ gantvā ettha otāremīti pucchi. Kataraṃ ṭhānaṃ nāma etanti. Mahādvāraṃ etanti. Are bālabrāhmaṇa kiṃ tava ñātakā antaradvāre kahāpaṇaṃ ṭhapenti, parato maṃ harāti. So punappunaṃ thokaṃ gantvā "ettha otāremi ettha otāremī"ti pucchitvā tena tajjito 5- khemaṭṭhānaṃ gantvā tattha otārehīti vutto otāretvā sāṭakaṃ gaṇhi. Kāṇasiṅgālo āha "ahaṃ te dve kahāpaṇasatāni dassāmīti avocaṃ, mayahaṃ pana kahāpaṇā bahū, na dve kahāpaṇasatāneva, yāva ahaṃ kahāpaṇe āharāmi, tāva tvaṃ suriyaṃ olokento tiṭṭhā"ti vatvā thokaṃ gantvā nivatto 6- puna brāhmaṇaṃ āha "ayya brāhmaṇa mā ito olokehi, suriyameva olokento tiṭṭhā"ti. Evañca pana vatvā ketakīvanaṃ 7- pavisitvā yathāruciṃ pakkanto. Brāhmaṇassapi suriyaṃ olokentasseva nalāṭato ceva kacchehi ca sedā mucciṃsu. Atha naṃ rukkhadevatā āha:- @Footnote: 1 cha.Ma. kāḷasiṅgālo, evamuparipi 2 cha.Ma. vañcessāmīti 3 cha.Ma. are @4 cha.Ma. uttarāsaṅgena 5 Sī. tajjitavañcito 6 cha.Ma. nivattetvā @7 cha.Ma. ketakavanaṃ

--------------------------------------------------------------------------------------------- page336.

"saddahāsi siṅgāssa *- surāpitassa brāhmaṇa *- sippiyānaṃ sataṃ natthi kuto kaṃsasatā duve"ti 1- evaṃ yathā kāṇasiṅgāle pasādo niratthako, evaṃ titthiyesupīti. [144] Aniyyānikasāsane pasādassa niratthakabhāvaṃ dassetvā niyyānikasāsane tassa sātthakabhāvaṃ 2- dassetuṃ tathāgato ca kho bhikkhavetiādimāha. Tattha kāmupādānassa pariññaṃ paññapetīti arahattamaggena kāmupādānassa pahānapariññaṃ samatikkamaṃ paññapeti, itaresaṃ tiṇṇaṃ upādānānaṃ sotāpattimaggena pariññaṃ paññapeti. Evarūpe kho bhikkhave dhammavinayeti bhikkhave evarūpe dhamme ca vinaye ca. Ubhayenapi niyyānikasāsanaṃ dasseti. Satthari pasādoti evarūpe sāsane yo satthari pasādo, so sammaggato akkhāyati, bhavadukkhanissaraṇāya saṃvattati. Tatrīmāni vatthūni:- bhagavā kira vedissakapabbate 3- indasālaguhāyaṃ paṭivasati. Atheko ulūkasakuṇo bhagavati gāmaṃ piṇḍāya pavisante upaḍḍhamaggaṃ anugacchati, nikkhamante upaḍḍhamaggaṃ paccuggamanaṃ karoti, so ekadivasaṃ sammā- sambuddhaṃ sāyaṇhasamaye bhikkhusaṃghaparivutaṃ nisinnaṃ pabbatā oruyha vanditvā pakkhe paṇāmetvā añjaliṃ paggayha sīsaṃ heṭṭhā katvā dasabalaṃ namassamāno aṭṭhāsi. Bhagavā taṃ oloketvā sitaṃ pātuṃ akāsi. 4- Ānandatthero "ko nu kho bhante hetu ko paccayo sitassa pātukammāyā"ti pucchi. "passānanda imaṃ ulūkasakuṇaṃ, ayaṃ mayi ca bhikkhusaṃghe ca cittaṃ pasādetvā satasahassakappe devesu ca manussesu ca saṃsaritvā somanasso nāma paccekabuddho bhavissatī"ti āha. Ulūka 5- maṇḍalakkhika 5- vedissake 6- ciradīghavāsika sukhitosi tvaṃ ayya kosiya kāluṭṭhitaṃ passasi buddhavaraṃ. @Footnote: 1 cha.Ma. pāli. * sigālassa, ** sippikānaṃ khu. jā. ekaka. 27/113/37 @sigālajātaka (syā) 2 cha.Ma. sātthakataṃ 3 cha.Ma. vedisakapabbate @4 cha.Ma. pātvākāsi 5-5 ulūko maṇḍalakkhiko, khu. khuddaka. A. 10/131 @maṅgalasuttavaṇṇanā 6 paramatthajotikāyaṃ vediyaketi pāṭho dissati, cha.Ma. vedissake

--------------------------------------------------------------------------------------------- page337.

Mayi cittaṃ pasādetvā bhikkhusaṃghe anuttare kappānaṃ satasahassāni duggatiṃ so 1- na gacchati. Devalokā cavitvāna kusalamūlena codito bhavissati anantañāṇo somanassoti vissutoti. Aññānipi cettha rājagahanagare sumanamālākāravatthu mahābherivādakavatthu morajātakavatthu 2- vīṇāvādakavatthu saṅkhadhamakavatthūti evamādīni vatthūni vitthāretabbāni. Evaṃ niyyānikasāsane satthari pasādo sammaggato hoti. Dhamme pasādoti niyyānikasāsanamhi dhamme pasādo sammaggato hoti, saramatte nimittaṃ gahetvā suṇantānaṃ tiracchānagatānaṃpi sampattidāyako hoti, paramatthe kiṃ pana vattabbaṃ. Ayamattho maṇḍūkadevaputtādīnaṃ vatthuvasena veditabbo. Sīlesu paripūrakāritāti niyyānikasāsanamhi sīlesu paripūrakāritāpi sammaggatā hoti, saggamokkhasampattiṃ āvahati. Tattha chattamāṇavakavatthusāmaṇeravatthuādīni dīpetabbāni. Sahadhammikesūti niyyānikasāsane sahadhammikesu piyamanāpatāpi sammaggatā hoti, mahāsampattiṃ āvahati. Ayamattho vimānapetavatthūhi dīpetabbo. Vuttaṃ hetaṃ:- "khīrodanamahamadāsiṃ bhikkhuno piṇḍāya carantassa .pe. Phāṇitaṃ .pe. Ucchukhaṇḍikaṃ. Timbarusakaṃ. Kakkārikaṃ. Eḷālukaṃ. Vallipakkaṃ. 3- Phārusakaṃ. Hatthapatākaṃ. 4- Sākamuṭṭhiṃ. Pupphakamuṭṭhiṃ. Mūlakaṃ. Nimbamuṭṭhiṃ. Ambilakañjikaṃ. 5- @Footnote: 1 cha.Ma. dugateso 2 cha.Ma. morajikavatthu 3 pāli. valliphalaṃ, cha.Ma. vallipakkaṃ @4 pāli. hatthappatāpakaṃ. cha.Ma. hatthapatākaṃ 5 pāli. ambakañjikaṃ cha.Ma. ambakañjikaṃ

--------------------------------------------------------------------------------------------- page338.

Doṇinimmajjaniṃ. Kāyabandhanaṃ. Aṃsabandhakaṃ. 1- Āyogapaṭṭaṃ. Vidhūpanaṃ. Tālapaṇṇaṃ. 2- Morahatthaṃ. Chattaṃ. Upāhanaṃ. Pūvaṃ. Modakaṃ. Saṅkhalikamahamadāsiṃ, bhikkhuno piṇḍāya carantassa .pe. Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmī"ti. 3- Taṃ kissa hetūtiādi vuttanayānusāreneva yojetvā veditabbaṃ. [145] Idāni yesaṃ upādānānaṃ titthiyā na sammā pariññaṃ paññapenti, tathāgato paññapeti, tesaṃ paccayaṃ dassetuṃ ime ca bhikkhavetiādimāha. Tattha kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇaṃ hi yasmā phalaṃ nideti handa naṃ gaṇhathāti appeti viya, tasmā nidānanti vuccati. Yasmā taṃ tato jāyati samudeti pabhavati, tasmā samudayo, jāti, pabhavoti vuccati. Ayaṃ panettha padattho:- kiṃ nidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā "taṇhānidānā"tiādimāha. Evaṃ sabbapadesu attho veditabbo. Yasmā pana bhagavā na kevalaṃ upādānasseva paccayaṃ jānāti, upādānassa paccayabhūtāya taṇhāyapi, taṇhādipaccayānaṃ vedanādīnaṃpi paccayaṃ jānātiyeva, tasmā taṇhā cāyaṃ bhikkhavetiādimāha. Yato ca khoti yasmiṃ kāle. Avijjā pahīnā hotīti vaṭṭamūlikā avijjā anuppādanirodhena pahīnā hoti. Vijjā uppannāti arahattamaggavijjā uppannā. @Footnote: 1 cha.Ma. aṃsabaddhakaṃ 2 cha.Ma. tālavaṇṭaṃ @3 khu. vimāna. 26/413/55 khīrodanadāyikāvimāna

--------------------------------------------------------------------------------------------- page339.

So avijjāvirāgā vijjuppādāti so bhikkhu avijjāya ca pahīnattā vijjāya ca uppannattā. Neva kāmupādānaṃ upādiyatīti neva kāmupādānaṃ gaṇhāti na upeti, na sesāni upādānāni. Anupādiyaṃ na paritassatīti evaṃ kiñci upādānaṃ aggaṇhanto taṇhāparitassanāya na paritassati. Aparitassanti aparitassanto taṇhaṃ anuppādento. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyatīti. 1- Evamassa āsavakkhayaṃ dassetvā idāni khīṇāsavassa bhikkhuno paccavekkhaṇaṃ dassento khīṇā jātītiādimāha. Sesaṃ 2- vuttatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷasīhanādasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 7 page 330-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8420&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8420&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=2151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=2614              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=2614              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]