ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page384.

4. Cūḷadukkhakkhandhasuttavaṇṇanā [175] Evamme sutanti cūḷadukkhakkhandhasuttaṃ. Tattha sakkesūti evaṃnāmake janapade. So hi janapado sakyānaṃ rājakumārānaṃ vasanaṭṭhānattā sakyātveva saṅkhaṃ 1- gato. Sakyānaṃ pana uppatti ambaṭṭhasutte āgatāva. Kapilavatthusminti evaṃnāmake nagare, tañhi kapilassa isino nivāsanaṭṭhāne katattā kapilavatthunti vuttaṃ, taṃ gocaragāmaṃ katvā. Nigrodhārāmeti nigrodho nāma sakko, so ñātisamāgamakāle kapilavatthuṃ āgate bhagavati attano ārāme vihāraṃ kāretvā bhagavato niyyādesi, 2- tasmiṃ viharatīti attho. Mahānāmoti anuruddhattherassa bhātā bhagavato cullapituputto. Suddhodano sukkodano sakkodano dhotodano amitodanoti ime pañca janā bhātaro. Amitā nāma devī tesaṃ bhaginī. Tissatthero tassā putto. Tathāgato ca nandatthero ca suddhodanassa puttā, mahānāmo ca anuruddhatthero ca sukkodanassa. Ānandatthero amitodanassa, so bhagavato kaniṭṭho. Mahānāmo mahallakataro sakadāgāmī ariyasāvako. Dīgharattanti mayhaṃ sakadāgāmiphaluppattito paṭṭhāya ciraṃ rattaṃ jānāmīti dasseti. Lobhadhammāti lobhasaṅkhātā dhammā, nānappakāraṃ lobhaṃyeva sandhāya vadati. Itaresupi dvīsu eseva nayo. Pariyādāya tiṭṭhantīti khepetvā tiṭṭhanti. Idaṃ hi pariyādānannāma "sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantaṃyeva naṃ ossajjeyyan"ti ettha gahaṇe āgataṃ. "aniccasaññā bhikkhave bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī"ti 4- ettha khepane. Idhāpi khepane adhippeto. 5- Tena vuttaṃ "pariyādiyitvāti khepetvā"ti. @Footnote: 1 cha.Ma. saṅkhyaṃ 2 cha.Ma. niyyātesi 3 saṃ. sagā. 15/126/101 @dutiyasaṅgāmasutta 4 saṃ. khandha. 17/102/122 aniccasaññāsutta 5 cha.Ma. adhippetaṃ

--------------------------------------------------------------------------------------------- page385.

Yena me ekadā lobhadhammāpīti yena mayhaṃ ekekasmiṃ kāle lobhadhammāpi cittaṃ pariyādāya tiṭṭhantīti pucchati. Ayaṃ kira rājā "sakadāgāmimaggena lobhadosamohā niravasesā pahīyantī"ti saññī ahosi, ayaṃ "appahīnaṃ me atthī"tipi jānāti, appahīnakaṃ upādāya 1- pahīnakaṃ puna pacchato vattatīti 1- saññī hoti. Ariyasāvakassa evaṃ sandeho uppajjatīti. Āma uppajjati. Kasmā? paṇṇattiyā Akovidattā. "ayaṃ kileso asukamaggavajjho"ti imissā paṇṇattiyā akovidassa hi ariyasāvakassapi evaṃ hoti. Kiṃ tassa paccavekkhaṇā natthīti. Atthi. Sā ca 2- na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati. Eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati. 3- Iti yassa paccavekkhaṇā na paripuṇṇā, tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā evaṃ hoti. [176] Soeva kho teti soyeva lobho doso moho ca tava santāne appahīno, tvaṃ pana pahīnasaññī ahosīti dasseti. So ca hi teti so tuyhaṃ lobhadosamohadhammo. Kāmeti duvidhe kāme. Na paribhuñjeyyāsīti mayaṃ viya pabbajeyyāsīti dasseti. [177] Appassādāti parittasukhā. Bahudukkhāti diṭṭhadhammikasamparāyika- dukkhamevettha bahukaṃ. Bahupāyāsāti diṭṭhadhammikasamparāyiko upāyāsakilesoyevettha bahu. Ādīnavoti diṭṭhadhammikasamparāyiko upaddavo. Ettha bhiyyoti etesu kāmesu ayaṃ ādīnavoyeva bahu. Assādo pana himavantaṃ upanidhāya sāsapo viya appo parittako. Iti cepi mahānāmāti mahānāma evaṃ cepi ariyasāvakassa. Yathābhūtanti yathāsabhāvaṃ. Sammā nayena kāraṇena paññāya suṭṭhu diṭṭhaṃ hotīti dasseti. Tattha paññāyāti vipassanāpaññāya, heṭṭhāmaggadvayañāṇenāti attho. So cāti soeva maggadvayena diṭṭhakāmādīnavo ariyasāvako. Pītisukhanti iminā @Footnote: 1-1 cha.Ma. pahīnakampi puna pacchatovā vattatīti 2 cha.Ma. pana 3 cha.Ma. vaṭṭanti

--------------------------------------------------------------------------------------------- page386.

Sappītikāni dve jhānāni dasseti. Aññaṃ vā tato santataranti tato jhānadvayato santataraṃ aññaṃ uparijhānadvayañceva maggadvayañca. Neva tāva anāvaṭṭī kāmesu hotīti athakho so dve magge paṭivijjhitvā ṭhitopi ariyasāvako upari jhānānaṃ maggānaṃ vā anadhigatattā neva tāva kāmesu anāvaṭṭī hoti, anāvaṭṭino anābhogo na hoti. Sāvaṭṭino 1- sābhogoyeva hoti. Kasmā? catūhi jhānehi vikkhambhanappahānassa, dvīhi maggehi samucchedappahānassa abhāvā. Mayhampi khoti na kevalaṃ tuyhameva, athakho mayhaṃpi. Pubbeva sambodhāti maggasambodhito paṭhamatarameva. Paññāya sudiṭṭhaṃ hotīti 2- ettha orodhanāṭakāpajahanapaññā adhippetā. Pītisukhaṃ nājjhagaminti 3- sappītikāni dve jhānāni na paṭilabhiṃ. Aññaṃ vā tato santataranti idha uparijhānadvayaṃ ceva cattāro ca maggā adhippetā. Paccaññāsinti paṭiaññāsiṃ. [179] Ekamidāhaṃ mahānāma samayanti kasmā āraddhaṃ? ayaṃ pāṭiyekko Anusandhi. Heṭṭhā kāmānaṃ assādopi ādīnavopi kathito, nissaraṇaṃ na kathitaṃ, taṃ kathetuṃ ayaṃ desanā āraddhā. Kāmasukhallikānuyogo hi eko anto attakilamathānuyogo eko 4- imehi antehi muttaṃ mama sāsananti upariphala- samāpattisīsena sakalasāsanaṃ dassetuṃpi ayaṃ desanā āraddhā. Gijjhakūṭe pabbateti tassa pabbatassa gijjhasadisaṃ kūṭaṃ atthi, tasmā gijjhakūṭoti vuccati. Gijjhā vā tassa kūṭesu nivasantītipi gijjhakūṭoti vuccati. Isigilipasseti isigilipabbatassa passe. Kāḷasilāyanti kāḷavaṇṇe piṭṭhipāsāṇe. Ubbhaṭṭhakā hontīti ubbhāyeva 5- ṭhitakā honti anisinnā. Opakkamikāti ubbhaṭṭhakādinā attano upakkamena nibbattitā. Nigantho āvusoti aññaṃ kāraṇaṃ vatthuṃ asakkontā niganthassa upari pakkhipiṃsu. Sabbaññū sabbadassāvīti so amhākaṃ satthā atītānāgatapaccuppannaṃ sabbaṃ jānāti passatīti dasseti. Aparisesaṃ ñāṇadassanaṃ paṭijānātīti so amhākaṃ satthā aparisesadhammaṃ jānanto @Footnote: 1 cha.Ma. āvaṭṭino 2 ka. ahosīti 3 cha.Ma. nājjhagamanti @4 cha.Ma. ekoti 5 cha.Ma. uddhaṃyeva, Sī. ubbhaṃyeva

--------------------------------------------------------------------------------------------- page387.

Aparisesasaṅkhātaṃ ñāṇadassanaṃ paṭijānāti, paṭijānanto ca evaṃ paṭijānāti "carato me tiṭṭhato ca .pe. Paccupaṭṭhitan"ti. Tattha satatanti niccaṃ. Samitanti tasseva vevacanaṃ. [180] Kiṃ pana tumhe āvuso niganthā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇanti idaṃ bhagavā puriso nāma yaṃ karoti, taṃ jānāti. Vīsatikahāpaṇe iṇaṃ gahetvā dasa datvā "dasa me dinnā dasa ṭhitā"ti 1- jānāti, tepi datvā "sabbakicce 2- sabbaṃ dinnan"ti jānāti. Khettassa tatiyaṃ bhāgaṃ lāyitvā "eko bhāgo lāyito, dve avasiṭṭhā"ti jānāti. Puna ekaṃ lāyitvā "dve lāyitā, eko avasiṭṭho"ti jānāti. Tasmiṃpi lāyite "sabbaṃ niṭṭhitan"ti jānāti, evaṃ sabbakiccesu katañca akatañca jānāti, tumhehipi tathā ñātabbaṃ siyāti dasseti. Akusalānaṃ dhammānaṃ pahānanti iminā akusalaṃ pahāya kusalaṃ bhāvetvā suddhattaṃ 3- patto nigantho nāma tumhākaṃ sāsane atthīti pucchati. Evaṃ santeti tumhākaṃ evaṃ jānanabhāve 4- sati. Luddāti luddācaRā. Lohitapāṇinoti pāṇe jīvitā voropentā lohitena makkhitapāṇino. Pāṇaṃ hi hanantassapi yassa lohitena pāṇi nāma 5- makkhiyati, sopi lohitapāṇītveva vuccati. Kurūrakammantāti dāruṇakammā. Mātari pitari dhammikasamaṇabrāhmaṇādīsu ca katāparādhā. Māgavikādayo vā kakkhaḷakammā. Na kho āvuso gotamāti idaṃ niganthā "ayaṃ amhākaṃ vāde dosaṃ deti, mayaṃpissa dosaṃ āropemā"ti maññamānā ārabhiṃsu. Tassattho "āvuso gotama yathā tumhe paṇītacīvarāni dhārentā sālimaṃsodanaṃ bhuñjantā devavimānavaṇṇāya gandhakuṭiyā vasamānā sukhena sukhaṃ adhigacchatha, na evaṃ sukhena sukhaṃ adhigantabbaṃ. Yathā pana mayaṃ ukkuṭikappadhānādīhi nānappakārakaṃ dukkhaṃ anubhavāma, evaṃ dukkhena sukhaṃ adhigantabban"ti. Sukhena ca āvusoti 6- idaṃ sace sukhena ca sukhaṃ adhigantabbaṃ siyā. Rājā adhigaccheyyāti dassanatthaṃ vuttaṃ. Tattha māgadhoti magadharaṭṭhassa issaro. Seniyoti tassa nāmaṃ. Bimbīti attabhāvassa nāmaṃ. So @Footnote: 1 cha.Ma. avasiṭṭhāti 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. suddhantaṃ @4 cha.Ma. ajānanabhāve 5 cha.Ma. na 6 cha.Ma. hāvusoti

--------------------------------------------------------------------------------------------- page388.

Tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti vuccati. Sukhavihāritaroti idaṃ te 1- rañño tīsu pāsādesu tividhavayehi nāṭakehi saddhiṃ sampattiṃ anubhavanaṃ sandhāya vadanti. Addhāti ekaṃsena. Sahasā appaṭisaṅkhāti sahasaṃ katvā apaccavekkhitvāva yathā ratto rāgavasena duṭṭho dosavasena muḷho mohavasena bhāsati, evamevaṃ vācā bhāsitāti dasseti. Tattha paṭipucchissāmīti tasmiṃ atthe pucchissāmi. Yathā vo khameyyāti yathā tumhākaṃ rucceyya. Pahotīti sakkoti. Aniñjamānoti acalamāno. Ekantasukhaṃ paṭisaṃvedīti nirantarasukhaṃ paṭisaṃvedī. "ahaṃ kho āvuso niganthā 2- pahomi .pe. Ekantasukhaṃ paṭisaṃvedī"ti idaṃ attano phalasamāpattisukhaṃ dassento āha. Ettha ca kathāpatiṭṭhāpanatthaṃ rājavāre satta ādiṃ katvā pucchā katā. Satta rattindivāni nappahotīti hi vutte cha pañca cattārīti sukhaṃ pucchituṃ hoti. Buddhavāre 3- pana sattātivutte puna cha pañca cattārīti vuccamānaṃ anacchariyaṃ hoti, tasmā ekaṃ ādiṃ katvā desanā katā. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷadukkhakkhandhasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 cha.Ma. te nigaṇṭhā 2 cha.Ma. nigaṇṭhā 3 cha.Ma. suddhavāre


             The Pali Atthakatha in Roman Book 7 page 384-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9821&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9821&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=209              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3014              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=3639              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=3639              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]