ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                        5. Anumānasuttavaṇṇanā
     [181] Evamme sutanti anumānasuttaṃ.
     Tattha bhaggesūti evaṃnāmake janapade, vacanattho panettha vuttānusāreneva
veditabbo. Suṃsumāragireti 1- evaṃnāmake nagare. Tassa kira nagarassa
vatthupariggahaṇadivase 2- avidūre udakarahade suṃsumāro saddamakāsi, giraṃ nicchāresi. Atha
nagare niṭṭhite 3- suṃsumāragiraṃtvevassa nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷānāmake
vane. "bhesakaḷāvane"tipi pāṭho. Migadāyeti taṃ vanaṃ migapakkhīnaṃ abhayaṃ dinnaṭṭhāne
jātaṃ, tasmā migadāyoti vuccati.
     Pavāretīti icchāpeti. Vadantūti ovādānusāsanīvasena vadantu, ovadantu, 4-
anusāsantūti attho. Vacanīyomhīti ahaṃ tumhehi vattabbo, anusāsitabbo
ovaditabboti attho. So ca hoti dubbacoti so ca dukkhena vattabbo hoti,
vutto na sahati. Dovacassakaraṇehīti dubbacabhāvakārakehi upari āgatehi soḷasahi
dhammehi. Apadakkhiṇaggāhī anusāsaninti yo hi vuccamāno tumhe maṃ kasmā vadatha,
ahaṃ attano kappiyākappiyaṃ sāvajjānavajjaṃ atthānatthaṃ jānāmīti vadati, ayaṃ
anusāsaniṃ padakkhiṇato na gaṇhāti, vāmato gaṇhāti, tasmā apadakkhiṇaggāhīti
vuccati.
     Pāpikānaṃ icchānanti lāmakānaṃ asantasambhāvanapatthanānaṃ. Paṭippharatīti
paṭiviruddho, paccanīko hutvā tiṭṭhati, apasādetīti kiṃ nukho tuyhaṃ bālassa
abyattassa bhaṇitena, tvaṃpi nāma bhaṇitabbaṃ maññissasīti evaṃ ghaṭeti. 5-
Paccāropetīti tvaṃpi khosi itthannāmaṃ āpattiṃ āpanno, taṃ tāva paṭikarohīti
evaṃ paṭiāropeti.
     Aññenaññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ
vacanaṃ vā paṭicchādeti, "āpattiṃ āpannosī"ti vutte "ko āpanno, kiṃ
@Footnote: 1 cha.Ma. susumāragireti evamuparipi   2 cha.Ma.....pariggahadivase   3 Sī. nimmite
@4 cha.Ma. ayaṃ pāṭho na dissati      5 cha.Ma. ghaṭṭeti
Āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti vā vadati, "evarūpaṃ kiñci
tayā diṭṭhan"ti vutte "na suṇāmī"ti sotaṃ vā upaneti. Bahiddhā kathaṃ apanāmetīti
"itthannāmaṃ āpattiṃ āpannosī"ti puṭṭho "pāṭaliputtaṃ gatomhī"ti vatvā
puna "na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā"ti vutte "tato
rājagehaṃ gatomhī"ti, rājagehaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosīti.
Tattha me sūkaramaṃsaṃ laddhantiādīni vadanto kathaṃ bahiddhā vikkhipati.
     Apadāneti attano cariyāyaṃ. 1- Na sampāyatīti āvuso tvaṃ kuhiṃ vasasi,
kaṃ nissāya vasasīti vā, yaṃ tvaṃ vadesi "mayā esa āpattiṃ āpanno
diṭṭho"ti. Tvaṃ tasmiṃ samaye kiṃ karosi, ahaṃ kiṃ karomi, 2- kattha vā tvaṃ acchasi,
kattha vā ahanti 3- ādinā nayena cariyaṃ puṭṭho sampādetvā kathetuṃ na sakkoti.
     [183] Tatrāvusoti āvuso tesu soḷasasu dhammesu. Attanāva attānaṃ
evaṃ anumānitabbanti 4- evaṃ attanāva attā anumetabbo tuletabbo
tīretabbo.
     [184] Paccavekkhitabbanti paccavekkhitabbo. Ahorattānusikkhināti
divāpi rattimpi sikkhantena, rattiñca divā ca kusalesu dhammesu sikkhantena
pītipāmojjameva uppādetabbanti attho.
     Acche vā udakapatteti pasanne vā udakabhājane. Mukhanimittanti
mukhapaṭibimbaṃ. Rajanti āgantukarajaṃ. Aṅgaṇanti tattha jātakaṃ tilakaṃ vā piḷakaṃ
vā. Sabbepime pāpake akusale dhamme pahīneti iminā sabbaṃ pahānaṃ kathesi.
Kathaṃ? ettakā akusalā dhammā pabbajitassa nānucchavikāti paṭisaṅkhānaṃ uppādayato
Hi paṭisaṅkhānappahānaṃ kathitaṃ hotīti. 5- Sīlaṃ padaṭṭhānaṃ katvā kasiṇaparikammaṃ
ārabhitvā aṭṭhasamāpattiyo nibbattentassa vikkhambhanappahānaṃ kathitaṃ. Samāpattiṃ
padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhentassa tadaṅgappahānaṃ kathitaṃ. Vipassanaṃ vaḍḍhetvā
@Footnote: 1 cha.Ma. cariyāya    2 cha.Ma. ayaṃ kiṃ karoti     3 cha.Ma. kattha vā ayanti
@4 cha.Ma. anuminitabba...., Ma.mū. 12/183/148 saṃsandetabbaṃ    5 cha.Ma. hoti
Maggaṃ bhāventassa samucchedappahānaṃ kathitaṃ. Phale āgate paṭipassaddhippahānaṃ,
nibbāne āgate nissaraṇappahānanti evaṃ imasmiṃ sutte sabbaṃ pahānaṃ kathitaṃva
hoti.
     Idaṃ hi suttaṃ bhikkhupāṭimokkhaṃ nāmāti porāṇā vadanti. Iti 1- divasassa
tikkhattuṃ paccavekkhitabbaṃ. Pāto eva vasanaṭṭhānaṃ pavisitvā nisinnena "ime
ettakā kilesā atthi nu kho mayhaṃ natthī"ti paccavekkhitabbaṃ. 2- Sace atthīti
passati, tesaṃ pahānāya vāyamitabbaṃ. No ce passati, supabbajitosmīti attamanena
bhavitabbaṃ. Bhattakiccaṃ katvā rattiṭṭhāne vā divāṭṭhāne vā nisīditvāpi
paccavekkhitabbaṃ. Sāyaṃ vasanaṭṭhāne nisīditvāpi paccavekkhitabbaṃ. Tikkhattuṃ
asakkontena dvikkhattuṃ 3- paccavekkhitabbaṃ. Dve vāre asakkontena pana
avassaṃ ekavāraṃ paccavekkhitabbaṃ, apaccavekkhituṃ na vaṭṭatīti. Vadanti sesaṃ
sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      anumānasuttavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. idaṃ       2 cha.Ma. paccavekkhitabbā      3 cha.Ma. dve vāre



             The Pali Atthakatha in Roman Book 7 page 389-391. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9940              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9940              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3185              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=3849              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=3849              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]