ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page389.

5. Anumānasuttavaṇṇanā [181] Evamme sutanti anumānasuttaṃ. Tattha bhaggesūti evaṃnāmake janapade, vacanattho panettha vuttānusāreneva veditabbo. Suṃsumāragireti 1- evaṃnāmake nagare. Tassa kira nagarassa vatthupariggahaṇadivase 2- avidūre udakarahade suṃsumāro saddamakāsi, giraṃ nicchāresi. Atha nagare niṭṭhite 3- suṃsumāragiraṃtvevassa nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷānāmake vane. "bhesakaḷāvane"tipi pāṭho. Migadāyeti taṃ vanaṃ migapakkhīnaṃ abhayaṃ dinnaṭṭhāne jātaṃ, tasmā migadāyoti vuccati. Pavāretīti icchāpeti. Vadantūti ovādānusāsanīvasena vadantu, ovadantu, 4- anusāsantūti attho. Vacanīyomhīti ahaṃ tumhehi vattabbo, anusāsitabbo ovaditabboti attho. So ca hoti dubbacoti so ca dukkhena vattabbo hoti, vutto na sahati. Dovacassakaraṇehīti dubbacabhāvakārakehi upari āgatehi soḷasahi dhammehi. Apadakkhiṇaggāhī anusāsaninti yo hi vuccamāno tumhe maṃ kasmā vadatha, ahaṃ attano kappiyākappiyaṃ sāvajjānavajjaṃ atthānatthaṃ jānāmīti vadati, ayaṃ anusāsaniṃ padakkhiṇato na gaṇhāti, vāmato gaṇhāti, tasmā apadakkhiṇaggāhīti vuccati. Pāpikānaṃ icchānanti lāmakānaṃ asantasambhāvanapatthanānaṃ. Paṭippharatīti paṭiviruddho, paccanīko hutvā tiṭṭhati, apasādetīti kiṃ nukho tuyhaṃ bālassa abyattassa bhaṇitena, tvaṃpi nāma bhaṇitabbaṃ maññissasīti evaṃ ghaṭeti. 5- Paccāropetīti tvaṃpi khosi itthannāmaṃ āpattiṃ āpanno, taṃ tāva paṭikarohīti evaṃ paṭiāropeti. Aññenaññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti, "āpattiṃ āpannosī"ti vutte "ko āpanno, kiṃ @Footnote: 1 cha.Ma. susumāragireti evamuparipi 2 cha.Ma.....pariggahadivase 3 Sī. nimmite @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. ghaṭṭeti

--------------------------------------------------------------------------------------------- page390.

Āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti vā vadati, "evarūpaṃ kiñci tayā diṭṭhan"ti vutte "na suṇāmī"ti sotaṃ vā upaneti. Bahiddhā kathaṃ apanāmetīti "itthannāmaṃ āpattiṃ āpannosī"ti puṭṭho "pāṭaliputtaṃ gatomhī"ti vatvā puna "na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā"ti vutte "tato rājagehaṃ gatomhī"ti, rājagehaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosīti. Tattha me sūkaramaṃsaṃ laddhantiādīni vadanto kathaṃ bahiddhā vikkhipati. Apadāneti attano cariyāyaṃ. 1- Na sampāyatīti āvuso tvaṃ kuhiṃ vasasi, kaṃ nissāya vasasīti vā, yaṃ tvaṃ vadesi "mayā esa āpattiṃ āpanno diṭṭho"ti. Tvaṃ tasmiṃ samaye kiṃ karosi, ahaṃ kiṃ karomi, 2- kattha vā tvaṃ acchasi, kattha vā ahanti 3- ādinā nayena cariyaṃ puṭṭho sampādetvā kathetuṃ na sakkoti. [183] Tatrāvusoti āvuso tesu soḷasasu dhammesu. Attanāva attānaṃ evaṃ anumānitabbanti 4- evaṃ attanāva attā anumetabbo tuletabbo tīretabbo. [184] Paccavekkhitabbanti paccavekkhitabbo. Ahorattānusikkhināti divāpi rattimpi sikkhantena, rattiñca divā ca kusalesu dhammesu sikkhantena pītipāmojjameva uppādetabbanti attho. Acche vā udakapatteti pasanne vā udakabhājane. Mukhanimittanti mukhapaṭibimbaṃ. Rajanti āgantukarajaṃ. Aṅgaṇanti tattha jātakaṃ tilakaṃ vā piḷakaṃ vā. Sabbepime pāpake akusale dhamme pahīneti iminā sabbaṃ pahānaṃ kathesi. Kathaṃ? ettakā akusalā dhammā pabbajitassa nānucchavikāti paṭisaṅkhānaṃ uppādayato Hi paṭisaṅkhānappahānaṃ kathitaṃ hotīti. 5- Sīlaṃ padaṭṭhānaṃ katvā kasiṇaparikammaṃ ārabhitvā aṭṭhasamāpattiyo nibbattentassa vikkhambhanappahānaṃ kathitaṃ. Samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhentassa tadaṅgappahānaṃ kathitaṃ. Vipassanaṃ vaḍḍhetvā @Footnote: 1 cha.Ma. cariyāya 2 cha.Ma. ayaṃ kiṃ karoti 3 cha.Ma. kattha vā ayanti @4 cha.Ma. anuminitabba...., Ma.mū. 12/183/148 saṃsandetabbaṃ 5 cha.Ma. hoti

--------------------------------------------------------------------------------------------- page391.

Maggaṃ bhāventassa samucchedappahānaṃ kathitaṃ. Phale āgate paṭipassaddhippahānaṃ, nibbāne āgate nissaraṇappahānanti evaṃ imasmiṃ sutte sabbaṃ pahānaṃ kathitaṃva hoti. Idaṃ hi suttaṃ bhikkhupāṭimokkhaṃ nāmāti porāṇā vadanti. Iti 1- divasassa tikkhattuṃ paccavekkhitabbaṃ. Pāto eva vasanaṭṭhānaṃ pavisitvā nisinnena "ime ettakā kilesā atthi nu kho mayhaṃ natthī"ti paccavekkhitabbaṃ. 2- Sace atthīti passati, tesaṃ pahānāya vāyamitabbaṃ. No ce passati, supabbajitosmīti attamanena bhavitabbaṃ. Bhattakiccaṃ katvā rattiṭṭhāne vā divāṭṭhāne vā nisīditvāpi paccavekkhitabbaṃ. Sāyaṃ vasanaṭṭhāne nisīditvāpi paccavekkhitabbaṃ. Tikkhattuṃ asakkontena dvikkhattuṃ 3- paccavekkhitabbaṃ. Dve vāre asakkontena pana avassaṃ ekavāraṃ paccavekkhitabbaṃ, apaccavekkhituṃ na vaṭṭatīti. Vadanti sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya anumānasuttavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. idaṃ 2 cha.Ma. paccavekkhitabbā 3 cha.Ma. dve vāre


             The Pali Atthakatha in Roman Book 7 page 389-391. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9940&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9940&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3185              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=3849              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=3849              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]