ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                     Papañcasūdanī nāma majjhimanikāyaṭṭhakathā
                    mūlapaṇṇāsakavaṇṇanāya dutiyo bhāgo
                        -----------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           3. Opammavagga
                        1. Kakacūpamasuttavaṇṇanā
    [222] Evamme sutanti kakacūpamasuttaṃ. Tattha moliyaphaggunoti molīti 1-
cūlā 2- vuccati. Yathāha:-
                 "../../bdpicture/chetvāna moliṃ 2- varagandhavāsitaṃ
                   vehāyasaṃ ukkhipi sakyapuṅgavo
                   ratanacaṅkoṭavarena vāsavo
                   sahassanetto sirasā paṭiggahī"ti. 3-
    Sā tassa gihikāle mahatī ahosi, tenassa moliyaphaggunoti saṅkhā
udapādi. Pabbajitaṃpi naṃ teneva nāmena sañjānanti. Ativelanti velaṃ atikkamitvā.
Tattha kālavelā sīmavelā sīlavelāti tividhā velā. "tāyaṃ velāyaṃ imaṃ
udānaṃ udānesī"ti 4- hi ayaṃ kālavelā nāma. "ṭhitadhammo velaṃ nātivattatī"ti 5-
ayaṃ sīmavelā nāma. "velāanatikkamo setughāto"ti 6- ca "velāvesā 7-
avītikkamaṭṭhenā"ti ca ayaṃ sīlavelā nāma. Taṃ tividhaṃpi so atikkametiyeva. 8-
Bhikkhuniyo hi ovadituṃ kālo nāma atthi, so atthaṅgatepi suriye ovadanto taṃ
kālavelaṃpi atikkami. Bhikkhunīnaṃ ovāde pamāṇaṃ nāma atthi sīmāmariyādā, so uttariṃ
@Footnote: 1 cha.Ma. moḷiyaphaggunoti moḷīti           2 cha.Ma. cūḷā, moḷiṃ evamuparipi
@3 sā. pakā. 2/38, khu.buddha.A. 27/443 gotamabuddhavaṃsavaṇṇanā, khu.jā.A. 1/103 (syā)
@4 vinaYu. mahā. 4/1-41-2-4 bodhikathā, khu.u. 25/1-ādi/94 paṭhamabodhisutta
@5 vinaYu. cūḷa. 7/384/206 pāṭimokkhaṭṭhapanakkhandhaka, khu.u. 25/45/166 uposathasutta,
@aṅ. aṭṭhaka. 23/104/201 pahārādasutta (syā)   6 abhi. saṅgaṇi. 34/299/88
@cittuppādakaṇḍa  7 cha.Ma. velā cesā  8 cha.Ma. atikkamiyeva
Chappañcavācāhi ovadanto taṃ sīmavelaṃpi atikkami. Kathento pana davasahagataṃ
katvā duṭṭhullāpattipahonakaṃ katheti, evaṃ sīlavelaṃpi atikkami.
    Saṃsaṭṭhoti missībhūto samānasukhadukkho hutvā. Sammukhāti purato. Avaṇṇaṃ
bhāsatīti tā pana pacanakoṭṭanādīni karontiyo disvā natthi imāsaṃ anāpatti
nāma, imā bhikkhuniyo anācārā dubbacā 1- pagabbhāti aguṇaṃ katheti. Adhikaraṇampi
karotīti imesaṃ bhikkhūnaṃ imā bhikkhuniyo diṭṭhakālato paṭṭhāya akkhīni ḍayhanti,
imasmiṃ vihāre pupphapūjā vā āsanadhovanaparibhaṇḍakaraṇādīni vā imāsaṃ vasena
vattanti. Kuladhītā etā lajjiniyo, tumhe imāsaṃ 2- idañcidañca vadatha, ayaṃ
nāma tumhākaṃ āpatti hoti, vinayadharānaṃ santikaṃ āgantvā vinicchayaṃ me
dethāti adhikaraṇaṃ ākaḍḍhati.
    Moliyaphaggunassa avaṇṇaṃ bhāsatīti natthi imassa bhikkhuno āpatti 3- nāma.
Niccakālaṃ imassa pariveṇaṭṭhānaṃ 4- asuññaṃ bhikkhunīhīti aguṇaṃ katheti. Adhikaraṇampi
karontīti imesaṃ bhikkhūnaṃ moliyaphaggunattherassa diṭṭhakālato paṭṭhāya akkhīni
ḍayhanti. Imasmiṃ vihāre aññesaṃ vasanaṭṭhānaṃ oloketuṃpi na sakkā. Vihāraṃ
āgatabhikkhuniyo ovādaṃ vā paṭisanthāraṃ vā uddesapadaṃ vā therameva nissāya
labhanti, kulaputtako lajjī kukkuccako, evarūpaṃ nāma tumhe idañcidañaca vadatha,
etha vinayadharānaṃ santike vinicchayaṃ me dethāti adhikaraṇaṃ ākaḍḍhanti.
    So bhikkhu bhagavantaṃ etadavocāti neva piyakamyatāya na bhedādhippāyena,
atthakāmatāya avoca. Evaṃ kirassa ahosi "imassa bhikkhussa evaṃ saṃsaṭṭhassa
viharato ayaso uppajjissati. So sāsanassāpi avaṇṇoyeva. Aññena pana kathito
ayaṃ na oramissati, bhagavatā dhammaṃ desetvā ovadito oramissatī"ti tassa
atthakāmatāya bhagavantaṃ etaṃ "āyasmā bhante"tiādivacanaṃ avoca.
    [223] Āmantehīti jānāpehi. Āmantetīti pakkosati.
    [224] Saddhāti saddhāya. Tasmāti yasmā tvaṃ kulaputto ceva saddhā
pabbajito ca, yasmā vā te etāhi saddhiṃ saṃsaṭṭhassa viharato ye tā
@Footnote: 1 Sī. dubbatā               2 cha.Ma. imā
@3 cha.Ma. anāpatti            4 cha.Ma. pariveṇadvāraṃ
Akkosissanti vā paharissanti vā, tesu domanassaṃ uppajjissati, saṃsagge pahīne
nuppajjissati, tasmā. Tatarāti tasmiṃ avaṇṇabhāsane. Gehasitāti pañcakāmaguṇanissitā.
Chandāti taṇhāchandāpi paṭighachandāpi. Vipariṇatanti rattaṃpi cittaṃ
vipariṇataṃ hoti. 1- Duṭṭhaṃpi, muḷhaṃpi cittaṃ vipariṇataṃ. Idha pana taṇhāchandavasena
rattaṃpi vaṭṭati, paṭighachandavasena duṭṭhaṃpi vaṭṭati. Hitānukampīti hitena
anukampamāno hitena pharamāno. Na dosantaroti na dosacitto bhavissāmi.
    [225] Atha kho bhagavāti kasmā ārabhi? phaggunassa kira ettakaṃ
Ovādaṃ katvāpi 2- "bhikkhunīsaṃsaggato oramissāmi viramissāmī"ti cittaṃpi na
uppannaṃ, bhagavatā pana saddhiṃ paṭāṇi viya paṭiviruddho aṭṭhāsi, atha 3- bhagavato yathā
nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe,
dukkhitassa sukhe patthanā uppajjati, evameva imaṃ dubbacaṃ bhikkhuṃ disvā paṭhamabodhiyaṃ
subbacāpi 4- bhikkhū āpāthaṃ āgamiṃsu. Atha tesaṃ vaṇṇaṃ kathetukāmo hutvā imaṃ
desanaṃ ārabhi.
    Tattha ārādhayiṃsūti ārādhayiṃsu gaṇhiṃsu. 5-  Ekaṃ samayanti ekasmiṃ samaye.
Ekāsanabhojananti ekaṃ purebhattabhojanaṃ. Suriyuggamanato hi yāva majjhantikā
dasakkhattuṃ 6- bhuttabhojanaṃpi idha ekāsanabhojanameva 7-  adhippetaṃ. Appābādhatanti
nirābādhataṃ. Appātaṅkatanti niddukkhataṃ. Lahuṭṭhānanti sarīrassa sallahukaṃ uṭṭhānaṃ.
Balanti kāyabalaṃ. Phāsuvihāranti kāyassa sukhavihāraṃ. Iminā kiṃ  kathitaṃ? divā
Vikālabhojanaṃ pajahāpitakālo kathito. Bhaddālisutte pana rattiṃ vikālabhojanaṃ
pajahāpitakālo kathito. Imāni hi dve bhojanāni bhagavā na ekappahārena
pajahāpesi. Kasmā? imāni 8- dve bhojanāni vaṭṭe sattānaṃ āciṇṇāni.
Santi kulaputtā sukhumālā. Te ekato dvepi bhojanāni pajahantā kilamanti.
Tasmā ekato apajahāpetvā ekasmiṃ kāle divā vikālabhojanaṃ, ekasmiṃ rattiṃ
vikālabhojananti visuṃ pajahāpesi. Tesu idha divā vikālabhojanaṃ pajahāpitakālo
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 cha.Ma. sutvāpi    3 cha.Ma. athassa
@4 cha.Ma. pi-saddo na dissati      5 cha.Ma. gaṇhiṃsu pūrayiṃsu
@6 cha.Ma. sattakkhattuṃ, Sī. satakkhattuṃ  7 cha.Ma....bhojananteva   8 cha.Ma. imāneva hi
Kathito. Tattha yasmā buddhā na bhayaṃ dassentā 1- tajjetvā pajahāpenti,
ānisaṃsaṃ pana dassetvā pajahāpenti, evaṃpi sattā sukhena pajahanti. Tasmā
ānisaṃsaṃ dassento ime pañcaguṇe dassesi. Anusāsanī karaṇīyāti punappunaṃ
sāsane na 2- kattabbaṃ nāhosi "idaṃ karotha idaṃ mā karothā"ti
satuppādakaraṇīyamattameva ahosi. Tāvattakeneva te kattabbaṃ akaṃsu, pahātabbaṃ pajahiṃsu,
paṭhamabodhiyaṃ bhikkhave subbacā bhikkhū ahesuṃ assavā ovādapaṭikarāti.
    Idāni nesaṃ subbacabhāvadīpakaṃ upamaṃ āharanto seyyathāpītiādimāha.
Tattha subhūmiyanti samabhūmiyaṃ. "subhūmiyaṃ sukhette vihatakhāṇuke bījāni
patiṭṭhapeyyā"ti 3- ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpatheti dvinnaṃ
mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti
yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato
ṭhapitapatodo. Yoggācariyoti assācariyo. Sveva assadamme sāretīti
assadammasārathi. Yenicchakanti yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ
icchati. Sāreyyāti ujukaṃ purato peseyya. Paccāsāreyyāti paṭinivatteyya.
    Evameva khoti yathā hi so yoggācariyo yena yena maggena gamanaṃ
icchati, taṃ taṃ assā āruḷhāva honti. Yāya yāya ca gatiyā icchati, sā sā
gati gahitāyeva hoti. Rathaṃ pesetvā assā neva vāretabbā na vijjhitabbā
honti. Kevalaṃ tesaṃ same bhūmibhāge khuresu nimittaṃ ṭhapetvā gamanameva passitabbaṃ
hoti. Evaṃ mayhaṃpi tesu bhikkhūsu puna 4- vattabbaṃ nāhosi. Idaṃ karotha idaṃ
mā karothāti satuppādanamattameva kattabbaṃ hoti. Tehipi tāvadeva kattabbaṃ
katameva hoti, akattabbaṃ jahitameva. Tasmāti yasmā subbacā yuttayānapaṭibhāgā
hutvā satuppādanamatteneva pajahiṃsu, tasmā tumhepi pajahathāti attho.
Elaṇḍehīti elaṇḍā kira sāladūsanā honti, tasmā evamāha. Visodheyyāti
@Footnote: 1 cha.Ma. dassetvā    2 cha.Ma. na-saddo na dissati
@3 cha.Ma. pāli. sukhette subhūme suvihatakhāṇukañṭake bījāni
@patiṭṭhāpeyya, dī.mahā. 10/438/299 pāyāsisutta    4 cha.Ma. punappunaṃ
Elaṇḍe ceva aññā ca valliyo chinditvā bahinīharaṇena sodheyya. Sujātāti
susaṇṭhitā. Sammā parihareyyāti mariyādaṃ bandhitvā udakāsiñcanenapi kālena kālaṃ
mūlamūle khananenapi 1- valligumbādicchedanenapi kipillapūṭakaharaṇenapi makkaṭakajāla-
sukkhadaṇḍakaharaṇenapi sammā vaḍḍheyya 2- poseyya. Vuḍḍhiādīni vuttatthāneva.
    [226] Idāni akkhantiyā dosaṃ dassento bhūtapubbantiādimāha.
Tattha vedehikāti videharaṭṭhavāsikassa kulassa 3- dhītā. Athavā vedoti paññā
vuccati, vedena īhati iriyatīti vedehikā, paṇḍitāti attho. Gahapatānīti
gharasāminī. Kittisaddoti kittighoso. Soratāti soraccena samannāgatā. Nivātāti
nivātavutti. Upasantāti nibbutā. Dakkhāti bhattapacanasayanattharaṇadīpujjalanādikammesu
chekā. Analasāti uṭṭhāhikā. Susaṃvihitakammantāti suṭṭhu ṭhapitakammantā. 4- Ekā
analasā hoti, yaṃ yaṃ pana bhājanaṃ gaṇhāti, taṃ taṃ bhindati vā chiddaṃ vā
karoti, ayaṃ na tādisāti dasseti.
    Divā uṭṭhāsīti pātova kattabbāni dhenudūhanādikammānipi akatvā
ussūre uṭṭhitā. He je kāḷīti are kāḷi. Kiṃ je divā uṭṭhāsīti kinte
kiñci aphāsukaṃ atthi, kiṃ divā uṭṭhāsīti. No vata re kiñcīti are yadi tena
kiñci aphāsukaṃ  atthi, neva sīsaṃ rujjati, na piṭṭhi, atha kasmā pāpadāsi 5-
divā uṭṭhāsīti kupitā anattamanā bhākuṭiṃ akāsi. Divātaraṃ uṭṭhāsīti puna
divase ussūrataraṃ uṭṭhāsi. Anattamanavācanti are pāpadāsi attano pamāṇaṃ
na jānāsi, kiṃ atisītoti maññasi, 6- idāni taṃ sikkhāpessāmītiādīni vadamānā
kupitavacanaṃ nicchāresi.
    Paṭivissakānanti sāmantagehavāsīnaṃ. Ujjhāpesīti avajānāpesīti. Caṇḍīti
asoratā kibbisā. Iti ettakā 7- guṇā, tato diguṇā dosā uppajjiṃsu.
@Footnote: 1 cha.Ma. khaṇanenapi Sī. mūlapalikhaṇanenapi  2 cha.Ma. vaḍḍhetvā  3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. saṃvihitakammantā, Sī. suṭṭhapitakammantā   5 cha.Ma. pāpi dāsi, evamuparipi
@6 cha.Ma. kiṃ aggiṃ sītoti maññasi, Sī. sītoti maññati   7 cha.Ma. yattakā
Guṇā nāma sanikaṃ sanikaṃ āgacchanti, dosā ekadivaseneva patthatā honti
soratasoratoti ativiya sorato, sotāpanno nukho, sakadāgāmī anāgāmī arahā
nukhoti vattabbataṃ āpajjati. Phusantīti phusantā ghaṭentā vā 1- āpāthaṃ
āgacchanti.
    Atha bhikakhu soratoti veditabboti atha adhivāsanakhantiyaṃ ṭhito bhikkhu
soratoti veditabbo. Yo cīvara .pe. Parikkhārahetūti yo etāni cīvarādīni
paṇītapaṇītāni labhanto pādaparikammapiṭṭhiparikammādīni ekavacaneneva karoti.
Alabhamānoti yathā pubbe labhati, evaṃ alabhanto. Dhammaṃyeva sakkarontoti dhammaṃyeva
sakkāraṃ sukataṃ kāraṃ karonto. Garukarontoti garuṃ bhāriyaṃ karonto. Mānentoti
manena piyaṃ karonto. Pūjentoti paccayapūjāya pūjento. Apacāyamānoti
dhammaṃyeva apacāyamāno apacitiṃ nīcavuttiṃ dassento.
    [227] Evaṃ akkhantiyā dosaṃ dassetvā idāni ye adhivāsenti, te
evaṃ adhivāsentīti pañca vacanapathe dassento pañcime bhikkhavetiādimāha. Tattha
kālenāti yuttappattakālena. Bhūtenāti satā vijjamānena. Saṇhenāti maṭṭhena. 2-
Atthasañhitenāti atthanissitena kāraṇanissitena. Akālenātiādīni tesaṃyeva
paṭipakkhavasena veditabbāni. Mettacittāti uppannamettacittā hutvā. Dosantarāti
duṭṭhacittā, abbhantare uppannadosā hutvā. Tatrāpīti tesu vacanapathesu.
Pharitvāti adhimuccitvā. Tadārammaṇañcāti kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karoti?
Pañca vacanapathe gahetvā āgataṃ puggalaṃ mettacittassa ārammaṇaṃ katvā puna
tasseva mettacittassa avasesasatte ārammaṇaṃ karonto sabbāvantaṃ lokaṃ tadārammaṇaṃ
karoti nāma. Tatrāyaṃ vacanattho. Tadārammaṇañcāti tasseva ca 3- mettacittassa
ārammaṇaṃ katvā. Sabbāvantanti sabbasattavantaṃ. Lokanti sattalokaṃ. Vipulenāti
anekasattārammaṇena. Mahaggatenāti mahaggatabhūmikena. Appamāṇenāti subhāvitena.
Averenāti niddosena. Abyāpajjhenāti 4- niddukkhena. Pharitvā viharissāmāti
@Footnote: 1 cha.Ma. vā-saddo na dissati            2 cha.Ma. sammaṭṭhena
@3 cha.Ma. ca-saddo na dissati             4 cha.Ma. abyābajjhenāti
Evarūpena mettāsahagatena cetasā tañca puggalaṃ sabbaṃ ca lokaṃ tassa cittassa
ārammaṇaṃ katvā adhimuccitvā vihareyyāma 1-
    [228] Idāni tadatthadīpikaṃ upamaṃ āharanto seyyathāpītiādimāha.
Tattha apaṭhavinti nippaṭhaviṃ karissāmi, abhāvaṃ gamessāmīti attho. Tatra tatrāti
tasmiṃ tasmiṃ ṭhāne. Vikireyyāti pacchiyā paṃsuṃ uddharitvā bījāni viya vikireyya.
Oṭṭhubheyyāti kheḷaṃ pāteyya. Apaṭhaviṃ kareyyāti evaṃ kāyena ca vācāya ca
payogaṃ katvāpi sakkuṇeyya apaṭhaviṃ kātunti? gambhīrāti bahalattena dviyojanasatasahassāni
cattāri ca nahutāni gambhīRā. Appameyyāti tiriyaṃ pana aparicchinnā.
Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- paṭhavī viya hi mettacittaṃ daṭṭhabbaṃ.
Kuddālapiṭakaṃ gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo.
Yathā so kuddālapiṭakena mahāpaṭhaviṃ apaṭhaviṃ kātuṃ na sakkoti, evaṃ vo 2- pañca
vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.
    [229] Dutiyaupamāyaṃ haliddinti yaṃ kiñci pītakavaṇṇaṃ. Nīlanti kaṃsanīlaṃ
vā palāsanīlaṃ vā. Arūpīti arūPo. Nanu ca dvinnaṃ kaṭṭhānaṃ vā rukkhānaṃ vā
seyyānaṃ vā selānaṃ vā antaraṃ paricchinnākāsaṃ rūpanti āgataṃ, kasmā idha
arūpīti vuttoti. Sanidassanabhāvapaṭikkhepato. Tenevāha "anidassano"ti. Tasmiṃ hi
rūpaṃ likhituṃ, rūpapātubhāvaṃ dassetuṃ na sakkā, tasmā "arūpī"ti vutto. Anidassanoti
dassanassa cakkhuviññāṇassa anāpātho. Upamāsaṃsandane panettha ākāso viya
mettacittaṃ, tulikapañcamā cattāro raṅgajātā viya pañca vacanapathā, tulikapañcame
raṅge gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā
so tulikapañcamehi raṅgehi ākāse rūpapātubhāvaṃ kātuṃ na sakkoti, evaṃ vo
pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosuppattiṃ
dassetuṃ na sakkhissatīti.
@Footnote: 1 cha.Ma. viharissāma      2 Ma. te
    [230] Tatiyaupamāyaṃ ādittanti pajjalitaṃ. Gambhīrā appameyyāti
imissā gaṅgāya gambhīraṭṭhānaṃ gāvutaṃpi atthi, aḍḍhayojanaṃpi, yojanaṃpi. Puthulaṃ
panassā evarūpaṃyeva, dīghato pana pañca yojanasatāni, sā kathaṃ gambhīrā
appameyyāti. Etena payogena parivattetvā uddhanena 1- udakaṃ viya tāpetuṃ
asakkuṇeyyato. Ṭhitodakaṃ pana kenaci upāyena aṅgulamattaṃ 2- vā aṭṭhaṅgulamattaṃ
vā etaṃ 3- tāpetuṃ sakkā bhaveyya, ayaṃ pana na sakkā, tasmā evaṃ vuttaṃ.
Upamāsaṃsandane panettha gaṅgā viya mettacittaṃ, tiṇukkaṃ ādāya āgatapuriso
viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so ādittāya tiṇukkāya
gaṅgaṃ tāpetuṃ na sakkoti, evaṃ vo pañca pacanapathe gahetvā āgatapuggalo
mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.
    [231] Catutthaupamāyaṃ viḷārabhastāti viḷāracammapasibbakā. Sumadditāti suṭṭhu
madditā. Suparimadditāti anto ca bahi ca samantato suparimadditā. Tūlinīti
simbalītūlalatātūlasamānā. Chinnasassarāti chinnasassarasaddā. 4- Chinnapabbharāti
chinnapabbharasaddā. 4- Upamāsaṃsandane panettha viḷārabhastā viya mettacittaṃ,
kaṭṭhakathalaṃ 5- ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā
so kaṭṭhena vā kathalena vā viḷārabhastaṃ  sarasaraṃ bharabharaṃ saddaṃ kātuṃ na sakkoti,
evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā
dosānugatabhāvaṃ kātuṃ na  sakkhissatīti
    [232] Ocarakāti avacarakā heṭṭhācarakā, nīcakammakārakāti attho. Yo
mano padoseyyāti yo bhikkhu vā bhikkhunī vā mano padoseyya, taṃ kakacena
okkantanaṃ nādhivāseyya. Na me so tena sāsanakaroti so tena anadhivāsanena
mayhaṃ ovādakaro na hoti. Āpatti panettha natthi.
@Footnote: 1 cha.Ma. uddhane     2 Ma. aṅgulimattaṃ   3 cha.Ma. aḍḍhaṅgulamattaṃ vā evaṃ
@4-4 cha.Ma. chinnabhabbharāti chinnabhabbharasaddā   5 cha.Ma. kaṭṭhakaṭhalaṃ, evamuparipi
    [233] Aṇuṃ vā thūlaṃ vāti appasāvajjaṃ vā mahāsāvajjaṃ vā.
Yaṃ tumhe nādhivāseyyāthāti yo tumhehi adhivāsetabbo na bhaveyyāti attho.
No hetaṃ bhanteti bhante anadhivāsetabbaṃ nāma vacanapathaṃ na passāmāti adhippāyo.
Dīgharattaṃ hitāya sukhāyāti iti bhagavā arahattena kūṭaṃ gaṇhanto yathānusandhinā
desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      kakacūpamasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 8 page 1-9. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4208              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5012              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5012              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]