ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                         5. Nivāpasuttavaṇṇanā
    [261] Evamme sutanti nivāpasuttaṃ. Tattha nevāpikoti yo migānaṃ
gahaṇatthāya araññe tiṇabījāni vapati "idaṃ tiṇaṃ khādituṃ āgate mige sukhaṃ
gaṇhissāmī"ti. Nivāpanti vappaṃ. Nivuttanti vapitaṃ. 1- Migajātāti migaghaṭā.
Anupakhajjāti anupavisitvā. Mucchitāti taṇhāmucchanāya mucchitā, taṇhāya hadayaṃ
pavisitvā mucchanākāraṃ pāpitāti attho. Madaṃ āpajjissantīti mānamadaṃ
āpajjissanti. Pamādanti vissaṭṭhasatibhāvaṃ. Yathākāmakaraṇīyā bhavissantīti yathā
icchissāma, tathā kātabbā bhavissanti. Imasmiṃ nivāpeti imasmiṃ nivāpaṭṭhāne.
Etaṃ kira nivāpatiṇaṃ nāma atthi nidāghabhaddakaṃ, taṃ yathā yathā nidāgho hoti,
tathā tathā nīvāravanaṃ viya meghamālā viya ca ekagghanaṃ hoti, taṃ luddakā ekasmiṃ
udakaphāsukaṭṭhāne kasitvā vapitvā vatiṃ katvā dvāraṃ yojetvā rakkhanti. Atha
yadā mahānidāghe sabbatiṇāni sukkāni 2-  honti, jivhātemanamattaṃpi udakaṃ
dullabhaṃ hoti, tadā migajātā sukkatiṇāni ceva purāṇapaṇṇāni ca khādantā
kampamānā viya vicarantā nivāpatiṇassa gandhaṃ ghāyitvā vadhabandhanādīni agaṇayitvā
vatiṃ ajjhottharantā pavisanti. Tesaṃ hi nivāpatiṇaṃ ativiya piyaṃ hoti manāpaṃ.
Nevāpiko te disvā dve tīṇi divasāni pamatto viya hoti, dvāraṃ vivaritvā
tiṭṭhati, anto nivāpaṭṭhāne tahiṃ tahiṃ udakaāvāṭakāpi honti, migā vivaṭadvārena
pavisitvā khāditamattakaṃ pivitamattakameva katvā pakkamanti, punadivase kiñci na
karontīti kaṇṇe cālayamānā khāditvā pivitvā ataramānā gacchanti, punadivase
koci kiñci kattā natthīti yāvadatthaṃ khāditvā pivitvā maṇḍalagumbaṃ pavisitvā
nipajjanti. Luddakā tesaṃ pamattabhāvaṃ jānitvā dvāraṃ pidhāya samparivāretvā
koṭito paṭṭhāya koṭṭetvā gacchanti, evaṃ te tasmiṃ nivāpe nevāpikassa
yathākāmakaraṇīyā bhavanti.
@Footnote: 1 Sī. nivapitaṃ      2 cha.Ma. sukkhāni. evamuparipi
    [262] Tatra bhikkhaveti bhikkhave tesu migajātesu. Paṭhamā migajātāti
migajātā paṭhamadutiyā nāma natthi. Bhagavā pana āgatapaṭipāṭivasena kappetvā
paṭhamā dutiyā tatiyā catutthāti nāmaṃ āropetvā dassesi. Iddhānubhāvāti
yathākāmaṃ kattabbabhāvato, vasībhāvoyeva hi ettha iddhīti ca ānubhāvoti ca
adhippeto.
    [263] Bhayabhogāti bhayena bhogato. Balaviriyanti aparāparaṃ sañcaraṇakavāyodhātu
  sā parihāyīti attho.
    [264] Upanisāya āsayaṃ kappeyyāmāti anto nipajjitvā khādantānampi
bhayameva, bāhirato āgantvā khādantānampi bhayameva, mayaṃ pana amuṃ nivāpaṭṭhānaṃ
nissāya ekamante āsayaṃ kappeyyāmāti cintayiṃsu. Upanissāya āsayaṃ kappayiṃsūti
luddakā nāma na sabbakālaṃ appamattā honti. Mayaṃ tattha tattha maṇḍalagumbesu
ceva vatipādesu ca nipajjitvā etesu mukhadhovanatthaṃ vā āhārakiccakaraṇatthaṃ vā
pakkantesu  nivāpavatthuṃ pavisitvā khāditamattaṃ pivamattaṃ 1- katvā amhākaṃ
vasanaṭṭhānaṃ pavisissāmāti nivāpavatthuṃ upanissāya gahanesu gumbavatipādādīsu
āsayaṃ kappayiṃsu. Bhuñjiṃsūti vuttanayena luddakānaṃ pamādakālaṃ ñatvā sīghasīghaṃ
pavisitvā bhuñjiṃsu. Keṭabhinoti sikkhitakerāṭikā. Iddhimantāti iddhimanto viya.
Parajanāti yakkhā. Ime na migajātāti. Āgatiṃ vā gatiṃ vāti iminā nāma ṭhānena
āgacchanti, amutra gacchantīti idaṃ nesaṃ na jānāma. Daṇḍavāgurāhīti 2-
daṇḍavāgurajālehi. Samantā sappadesamanuparivāresunti atimāyāvino ete, na dūraṃ
gamissanti, santikeyeva nipannā bhavissantīti nivāpakkhettassa samantā sappadesaṃ
mahantaṃ okāsaṃ anuparivāresuṃ. Addasāsunti 3- evaṃ parivāretvā vāgurajālaṃ
samantato cāletvā olokentā addasaṃsu. Yattha teti yasmiṃ ṭhāne te gāhaṃ
agamaṃsu, taṃ ṭhānaṃ addasaṃsūti attho.
    [265] Yannūna mayaṃ yattha agatīti te kira evaṃ cintayiṃsu "anto
nipajjitvā anto khādantānaṃpi bhayameva, bāhirato āgantvā khādantānaṃpi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma., Sī., i. daṇḍavākarāhi   3 cha.Ma. addasaṃsūti
Santike vasitvā khādantānaṃpi bhayameva, tepi hi vāgurajālena parikkhipitvā
gahitāyevā"ti, tena tesaṃ etadahosi "yannūna mayaṃ yattha nevāpikassa ca
nevāpikaparisāya ca agati avisayo, tattha tattha seyyaṃ kappeyyāmā"ti. Aññe
ghaṭṭessantīti tato tato dūrataravāsino aññe ghaṭṭessanti. Te ghaṭṭitā aññeti
tepi ghaṭṭitā aññe tato dūrataravāsino ghaṭṭessanti. Evaṃ imaṃ nivāpaṃ nivuttaṃ
sabbaso migajātā parimuccissantīti evaṃ imaṃ amhehi nivuttaṃ nivāpaṃ sabbe
migaghaṭā migasaṅghā vissajjessanti pariccajissanti. Ajjhupekkheyyāmāti tesaṃ
gahaṇe abyāvaṭā bhaveyyāmāti, yathā tathā āgacchantesu hi taruṇapotako vā mahallako
vā dubbalo vā yūthā parihīno vā sakkā honti laddhuṃ, anāgacchantesu kiñci
natthi. Ajjhupekkhiṃsu kho bhikkhaveti evaṃ cintetvā abyāvaṭā ahesuṃ.
    [267] Amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisānīti ettha
nivāpoti vā lokāmisānīti vā vaṭṭāmisabhūtānaṃ pañcannaṃ kāmaguṇānametaṃ adhivacanaṃ.
Māro na ca vījāni viya kāmaguṇe vapento āhiṇḍati, kāmaguṇagiddhānaṃ pana
upari vasaṃ vatteti, tasmā kāmaguṇā mārassa nivāpā nāma honti. Tena vuttaṃ
"amuṃ nivāpaṃ nivuttaṃ mārassā"ti. Na parimucciṃsu mārassa iddhānubhāvāti mārassa
vasaṃ gatā ahesuṃ yathākāmakaraṇīyā. Ayaṃ saputtabhariyapabbajjāya āgataupamā.
    [268] Cetovimutti parihāyīti ettha cetovimutti nāma araññe
vasissāmāti uppannaajjhāsayo, so parihāyīti attho. Tathūpame ahaṃ ime dutiyeti
ayaṃ brāhmaṇadhammikapabbajjāya upamā. Brāhmaṇā hi aṭṭhacattāḷīsa  vassāni
komārabrahmacariyaṃ caritvā vaṭṭūpacchedabhayena paveṇiṃ ghaṭayissāmāti dhanaṃ pariyesitvā
bhariyaṃ gahetvā agāramajjhe vasantā ekasmiṃ putte jāte "amhākaṃ putto
jāto 1- vaṭṭaṃ na ucchinnaṃ paveṇi ghaṭitā"ti puna nikkhamitvā pabbajanti vā
tameva vā sakalantaṃ vasanti. 2-
    [269] Evaṃ hi te bhikkhave tatiyāpi samaṇabrāhmaṇā na parimucciṃsūti
purimā viya tepi mārassa iddhānubhāvā na mucciṃsu, yathākāmakaraṇīyāva ahesuṃ. Kiṃ
@Footnote: 1 Sī. amhe sampatvā, Ma. amhākaṃ puttā jātā
@2 cha.Ma. sa'kalattavāsaṃ vasanti, Ma. sakalantaṃ vāsaṃ vasanti
Pana te akaṃsūti. Gāmanigamarājadhāniyo osaritvā tesu tesu ārāmauyyānaṭṭhānesu
assamaṃ māpetvā nivasantā kuladārake hatthiassarathasippādīni nānappakārāni
sippāni sikkhāpesuṃ. Iti te vāgurajālena tatiyā migajātā viya mārassa
pāpimato diṭṭhijālena parikkhipitvā yathākāmakaraṇīyā ahesuṃ.
    [270] Tathūpame ahaṃ ime catuttheti ayaṃ imassa sāsanassa upamā āhaṭā.
    [271] Andhamakāsi māranti na mārassa akkhīni bhindi, vipassanāpādakajjhānaṃ
samāpannassa pana bhikkhuno imaṃ nāma ārammaṇaṃ nissāya  cittaṃ
vattatīti māro passituṃ na sakkoti. Tena vuttaṃ "andhamakāsi māran"ti. Apadaṃ
vadhitvā māracakkhunti teneva pariyāyena yathā mārassa cakkhuṃ apadaṃ hoti nippadaṃ
appatiṭṭhaṃ nirārammaṇaṃ, evaṃ vadhitvāti attho. Adassanaṃ gato pāpimatoti teneva
pariyāyena mārassa pāpimato adassanaṃ gato. Na hi so attano maṃsacakkhunā
tassa vipassanāpādakajjhānaṃ samāpannassa bhikkhuno ñāṇasarīraṃ daṭṭhuṃ sakkoti.
Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri
ariyasaccāni disvā cattāro āsavā parikkhīṇā honti. Tiṇṇo loke visattikanti
loke sattavisattabhāvena visattikāti evaṃ saṅkhaṃ gataṃ. Athavā "visattikāti kenaṭṭhena
visattikā. Visatāti visattikā, visaṭāti visattikā, vipulāti visattikā, visālāti
visattikā,  visamāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā,
visaṃ vādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti
visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe"ti 1-
visattikā. Evaṃpi visattikāti saṅkhaṃ gataṃ taṇhaṃ tiṇṇo nittiṇṇo uttiṇṇo.
Tena vuccati "tiṇṇo loke visattikan"ti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       nivāpasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 khu. mahā. 29/14/10 kāmasuttaniddes(syā), khu. cūḷa. 37/676/336
@khaggavisāṇasuttaniddesa (syā)



             The Pali Atthakatha in Roman Book 8 page 68-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1728              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1728              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=5109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=6038              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=6038              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]