ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       2. Alagaddūpamasuttavaṇṇanā
    [234] Evamme sutanti alagaddūpamasuttaṃ. Tattha gaddhe bādhayiṃsūti
gaddhabādhino, gaddhabādhino pubbapurisā assāti gaddhabādhipubbo, tassa
gaddhabādhipubbassa, gijjhaghātakakulappasutassāti attho. Saggamokkhānaṃ antarāyaṃ
karontīti antarāyikā. Te kammakilesavipākaariyūpavādaāṇāvītikkamavasena pañcavidhā.
Tattha pañcānantariyakammāni kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ, taṃ
pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā
kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā
vipākantarāyikā nāma. Ariyūpavādadhammā upavādantarāyikā nāma, te pana yāva
ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca vītikkantā sattaāpattikkhandhā
āṇāvītikkamantarāyikā nāma, tepi yāva bhikkhubhāvaṃ vā paṭijānāti
na vuṭṭhāti vā deseti vā, tāvadeva, na tato paraṃ.
    Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye
pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ
Cintesi:- ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi
sakadāgāminopi anāgāminopi honti, 1- bhikkhūpi manāpikāni ca 2- cakkhuviññeyyāni
rūpāni passanti .pe. Kāyaviññeyye phoṭṭhabbe phusanti, mudukāni
attharaṇapāpuraṇāni 3- paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā itthīnaṃyeva
rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti, etepi vaṭṭantīti. Evaṃ rasena rasaṃ
saṃsandetvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi
saddhiṃ atisukhumasuttaṃ ghaṭento viya, 4- sāsapena saddhiṃ sineruṃ upasaṃharanto viya,
pāpakaṃ diṭṭhigataṃ uppādetvā "kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā
ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso"ti sabbaññutañāṇena
saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni
pakkhipanto methunadhamme doso natthīti jinassa āṇācakke pahāraṃ adāsi.
Tenāha "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī"tiādi.
    Evaṃ byā khoti evaṃ viya kho. Samanuyuñjantītiādīsu kiṃladdhiko tvaṃ,
laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma. Diṭṭhiṃ paṭṭhapentā 5- samanuggāhanti
nāma. Kena kāraṇena evaṃ vadesīti kāraṇaṃ  pucchantā samanubhāsanti nāma. 6-
Aṭṭhikaṅkalūpamātiādīsu aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā
bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena.
Supinakūpamā itarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Visarukkhaphalūpamā
sabbaṅgapaccaṅgapalibhañjanaṭṭhena. 6- Asisūnūpamāti adhichindanaṭṭhena. 7-
Sattisūlūpamāti vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. 8- Thāmasāti
diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā
voharati dīpeti vā.
@Footnote: 1 sakadāgāminopīhonti   2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma....pāvuraṇādīni  4 cha.Ma. upanento viya  5 cha.Ma. patiṭṭhāpentā
@6-6 Ma.Ma. 13/42-8/29-31 potaliyasutta  7 cha.Ma. adhikuṭṭanaṭṭhena,
@Ma.mū. 12/351/214 vammikasutta  8 khu. mahā.29/12/7 kāmasuttaniddes(syā)
    [235] Yato kho te bhikkhūti yadā te bhikkhū. Evaṃ byā kho ahaṃ
bhante bhagavatāti idaṃ esa attano ajjhāsayena natthīti vattukāmopi bhagavato
ānubhāvena sampaṭicchati, buddhānaṃ kira sammukhā dve kathā kathetuṃ samattho nāma natthi.
    [236] Kassa kho nāma tvaṃ moghapurisāti tvaṃ moghapurisa kassa khattiyassa
vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa
vā devassa vā manussassa vā mayā evaṃ dhammaṃ desitaṃ ājānāsi. Atha kho
bhagavā bhikkhū āmantesīti ayaṃ pāṭiyekko anusandhi. Ariṭṭho kira cintesi
"bhagavā maṃ moghapurisoti vadeti, na kho pana moghapurisoti vuttamattakena maggaphalānaṃ
upanissayo na hoti. Upasenaṃpi hi vaṅgantaputtaṃ atilahuṃ kho tvaṃ moghapurisa
bāhullāya āvatto'ti 1- bhagavā moghapurisavādena ovadi, thero aparabhāge
ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahaṃpi tathārūpaṃ viriyaṃ paggaṇhitvā
maggaphalāni nibbattessāmī"ti. Athassa bhagavā bandhanā muttassa 2- paṇḍupalāsassa
viya aviruḷhibhāvaṃ dassento imaṃ desanaṃ ārabhi.
    Usmīkatopīti bhikkhave tumhe kinti maññatha, ayaṃ ariṭṭho evaṃladdhiko
sabbaññutañāṇena paṭivirujjhitvā vesārajjañāṇaṃ paṭibāhetvā tathāgatassa
āṇācakke pahāraṃ dadamāno api nu imasmiṃ dhammavinaye usmīkatopi. Yathā
nibbutepi mahante aggikkhandhe khajjupanakamattāpi aggipapaṭikā hotiyeva, yaṃ
nissāya puna mahāaggikkhandho bhaveyya, kiṃ nukho evaṃ imassa appamattikāpi
ñāṇusmā atthi, yaṃ nissāya vāyamanto maggaphalāni nibbatteyyāti. No hetaṃ
bhanteti bhante evaṃladdhikassa kuto evarūpā ñāṇusmāti maggaphalānaṃ paccayasamatthāya
ñāṇusmāya usmīkatabhāvaṃ paṭikkhipantā vadanti. Maṅkubhūtoti nittejabhūto.
Pattakkhandhoti patitakkhandho. Appaṭibhāṇoti kiñci paṭibhāṇaṃ apassanto
chinnapaṭibhāṇo 3- evarūpampi nāma niyyānikasāsanaṃ labhitvā aviruḷhidhammo kiramhi
samugghātitapaccayo jātoti attano abhabbataṃ paccavekkhanto pādaṅguṭṭhakena
bhūmiṃ khaṇamāno nisīdi.
@Footnote: 1 vinaYu. mahā. 47/75/76 mahākhandhaka    2 cha.Ma. pavuttassa    3 cha.Ma. bhinnapaṭibhāno
    Paññāyissasi khoti ayampi pāṭiyekko anusandhi. Ariṭṭho kira cintesi
"bhagavā mayhaṃ maggaphalānaṃ upanissayo pacchinnoti vadati, na kho pana buddhā
saupanissayānaṃyeva dhammaṃ desenti, anupanissayānaṃpi desenti, ahaṃ satthu santikā
sugatovādaṃ labhitvā attano sampattūpagaṃ kusalaṃ karissāmī"ti. Atha bhagavā ovādaṃ 1-
paṭipassambhento "paññāyissasī"tiādimāha. Tassattho, tvaṃyeva kho moghapurisa
iminā pāpakena diṭṭhigatena nirayādīsu paññāyissasi, mama santikā tuyhaṃ
sugatovādo nāma natthi, na me tayā attho, idhāhaṃ bhikkhū paṭipucchissāmīti.
    [237] Athakho bhagavāti ayampi pāṭiyekko anusandhi. Imasmiṃ hi ṭhāne
bhagavā parisaṃ sodheti, ariṭṭhaṃ gaṇato nissāreti. Sace hi parisagatānaṃ kassaci
evaṃ bhaveyya "ayaṃ ariṭṭho bhagavatā akathitaṃ kathetuṃ kiṃ sakkhissati, kacci nukho
parisamajjhe bhagavatā kathāya samāraddhāya sahasā kathitan"ti. Evaṃ kathitaṃ pana na
ariṭṭhoyeva suṇāti, aññenapi sutaṃ bhavissati. Athāpissa siyā "yathā satthā
ariṭṭhaṃ niggaṇhati, maṃpi evaṃ niggaṇheyyāti sutvāpi tuṇhībhāvaṃ
āpajjeyyā"ti. "taṃ sabbaṃ na karissantī"ti mayāpi na kathitaṃ, aññena sutaṃpi
natthīti "tumhepi me bhikkhave"tiādinā parisāya laddhiṃ sodheti. Parisāya pana
laddhisodhaneneva ariṭṭho gaṇato 2- nissārito nāma hoti.
    Idāni ariṭṭhassa laddhiṃ pakāsento so vata bhikkhavetiādimāha. Tattha
aññatreva kāmehītiādīsu yo so bhikkhave bhikkhu "te paṭisevato nālaṃ
antarāyāyā"ti evaṃladdhiko, so vata kilesakāmehi ceva kilesakāmasampayuttehi
saññāvitakkehi ca aññatra, ete dhamme  pahāya, vinā etehi dhammehi,
vatthukāme paṭisevissati, methunasamācāraṃ samācarissatīti netaṃ ṭhānaṃ vijjati, idaṃ
kāraṇaṃ nāma natthi, aṭṭhānametaṃ anavakāsoti.
    [238] Evaṃ bhagavā ayaṃ ariṭṭho yathā nāma rajako sugandhānipi
duggandhānipi jiṇṇānipi navānipi suddhānipi asuddhānipi vatthāni ekato
bhaṇḍikaṃ karoti, evameva bhikkhūnaṃ nicchandarāgapaṇītacīvarādiparibhogañca
@Footnote: 1 cha.Ma. athassa bhagavā ovādaṃ, Ma. bhagavā etaṃ ovādaṃ, Sī. satthā ovādaṃ   2 Ma. bhagavatā
Anibaddhasīlānaṃ gahaṭṭhānaṃ antarāyakaraṃ sacchandarāgaparibhogañca nibaddhasīlānaṃ
bhikkhūnaṃ āvaraṇakaraṃ sacchandarāgaparibhogañca sabbaṃ ekasadisaṃ karotīti ariṭṭhassa
laddhiṃ pakāsetvā idāni uggahitāya pariyattiyā dosaṃ dassento idha bhikkhave
ekaccetiādimāha. Tattha pariyāpuṇantīti uggaṇhanti. Suttantiādīsu
ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasuttaratanasuttanāḷaka-
suttatuvaṭṭakasuttāni, aññaṃpi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ.
Sabbaṃpi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi
sagāthāvaggo. Sakalaṃ abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññaṃpi aṭṭhahi aṅgehi
asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ, theragāthā, therīgāthā,
suttanipāte no suttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayika-
gāthāpaṭisaṃyuttā dveasīti suttantā udānanti veditabbā. "vuttamidaṃ 1-
bhagavatā"tiādinayappavattā 2- dasuttarasatasuttantā itivuttakanti veditabbā.
Apaṇṇakajātakādīni paṇṇāsādhikāni pañcajātakasatāni jātakanti veditabbāni. "cattārome
bhikkhave acchariyā abbhutadhammā ānande"tiādinayappavattā 3- sabbepi
acchariyabbhūtadhammappaṭisaṃyuttā suttantā abbhūtadhammanti veditabbā.
Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājanīyamahāpuṇṇamasuttādayo sabbepi
vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbā.
    Atthaṃ na upaparikkhantīti suttatthaṃ 4- kāraṇatthaṃ na passanti 5- na ca 6-
pariggaṇhanti. Anupaparikkhatanti anupaparikkhantānaṃ. Na nijjhānaṃ khamantīti na
upaṭṭhahanti na āpāthaṃ āgacchanti, imasmiṃ ṭhāne sīlaṃ samādhi vipassanā maggo phalaṃ
vaṭṭaṃ vivaṭṭaṃ kathitanti evaṃ jānituṃ na sakkā hotīti 7- attho. Te upārambhānisaṃsā
cevāti te paresaṃ vāde dosāropanānisaṃsā hutvā pariyāpuṇantīti
attho. Itivādappamokkhānisaṃsā cāti evaṃ vādapamokkhānisaṃsā, parehi sakavāde
dose āropite taṃ dosaṃ evaṃ  8- mocessāmāti imināva kāraṇena pariyāpuṇantīti
@Footnote: 1 cha.Ma. vutaṃtañhetaṃ            2 khu. iti. 25/1/233 lobhasutta
@3 aṅ. catukka. 21/129/149 ānandaacchariyasutta  4 cha.Ma. atthatthaṃ
@5 Sī. na tulayanti  6 cha.Ma. ca-saddo na dissati   7 cha.Ma. hontīti
@8 Sī.evañca evañca
Attho. Tañcassa atthaṃ nānubhontīti yassa ca maggassa vā phalassa vā atthāya
kulaputtā dhammaṃ pariyāpuṇanti, tañcassa dhammassa atthaṃ ete duggahitagāhino
nānubhonti. Apica parassa vāde upārambhaṃ āropetuṃ attano vādaṃ mocetuṃ
asakkontāpi tañca atthaṃ nānubhontiyeva.
    [239] Alagaddatthikoti āsīvisaatthiko. Gaddoti hi visassa nāmaṃ, taṃ
tassa alaṃ paripuṇṇaṃ atthīti alagaddo. Bhogeti sarīre. Idha pana bhikkhave ekacce
kulaputtā dhammaṃ pariyāpuṇantīti nittharaṇapariyattivasena uggaṇhanti. Tisso hi
pariyattiyo alagaddapariyatti nittharaṇapariyatti bhaṇḍāgārikapariyattīti.
    Tattha yo buddhavacanaṃ uggahetvā evaṃ cīvarādīni vā labhissāmi, catuparisamajjhe
vā maṃ jānissantīti lābhasakkārahetu pariyāpuṇāti, tassa sā pariyatti
alagaddapariyatti nāma. Evaṃ pariyāpuṇato hi buddhavacanaṃ apariyāpuṇitvā
niddokkamanaṃ varataraṃ.
    Yo pana buddhavacanaṃ uggaṇhitvā sīlassa āgataṭṭhāne sīlaṃ  pūretvā
samādhissa āgataṭṭhāne samādhigabbhaṃ gaṇhāpetvā vipassanāya āgataṭṭhāne
vipassanaṃ paṭṭhapetvā maggaphalānaṃ āgataṭṭhāne maggaṃ bhāvessāmi phalaṃ
sacchikarissāmīti uggaṇhāti, tassa sā pariyatti nittharaṇapariyatti nāma hoti.
    Khīṇāsavassa pana pariyatti bhaṇḍāgārikapariyatti nāma. Tassa hi apariññātaṃ
appahīnaṃ abhāvitaṃ asacchikataṃ vā natthi, so hi pariññātakkhandho pahīnakileso
bhāvitamaggo sacchikataphalo, tasmā buddhavacanaṃ pariyāpuṇanto tantidhārako
paveṇipālako vaṃsānurakkhitova 1-  hutvā uggaṇhāti, itissa sā pariyatti
bhaṇḍāgārikapariyatti nāma hoti.
    Yo pana puthujjano chātakabhayādīsu ganthadhuresu 2- ekasmiṃ ṭhāne vasituṃ
asakkontesu sayaṃ bhikkhācārena akilamamāno atimadhuraṃ buddhavacanaṃ mā nassatu,
tantiṃ dhāressāmi, vaṃsaṃ ṭhapessāmi, paveṇiṃ pālessāmīti pariyāpuṇāti, tassa
pariyatti bhaṇḍāgārikapariyatti hoti, na hotīti. Na hoti. Kasmā? na attano
@Footnote: 1 cha.Ma. vaṃsānurakkhakova      2 cha.Ma. ganthadharesu
Ṭhāne ṭhatvā pariyāpuṇattā. Puthujjanassa hi pariyatti nāma alagaddā vā hoti
nittharaṇā vā, sattannaṃ sekhānaṃ nittharaṇāva, khīṇāsavassa bhaṇḍāgārikapariyattiyeva.
Imasmiṃ pana ṭhāne nittharaṇapariyatti adhippetā.
    Nijjhānaṃ khamantīti sīlādīnaṃ āgataṭṭhānesu idha sīlaṃ kathitaṃ, idha samādhi,
idha vipassanā, idha maggo, idha phalaṃ, idha vaṭṭaṃ, idha vivaṭṭanti āpāthaṃ āgacchanti.
Tañcassa atthaṃ anubhontīti yesaṃ maggaphalānaṃ atthāya pariyāpuṇanti. Suggahitaṃ
pariyattiṃ nissāya maggaṃ bhāvetvā phalaṃ sacchikarontā tañcassa dhammassa atthaṃ
anubhavanti. Paravāde upārambhaṃ āropetuṃ asakkontāpi 1- sakavāde āropitadosaṃ
icchiticchitaṭṭhānaṃ gahetvā mocetuṃ asakkontāpi anubhontiyeva. Dīgharattaṃ hitāya
sukhāya saṃvattantīti sīlādīnaṃ āgataṭṭhāne sīlādīni pūrentānaṃpi, paresaṃ vāde
saha dhammena upārambhaṃ āropentānaṃpi, sakavādato dosaṃ harantānaṃpi, arahattaṃ
patvā parisamajjhe dhammaṃ desetvā dhammadesanāya pasannehi upanīte cattāro
paccaye paribhuñjantānaṃpi dīgharattaṃ hitāya sukhāya saṃvattanti.
    Evaṃ suggahite buddhavacane ānisaṃsaṃ dassetvā idāni tattheva niyojento
tasmātiha bhikkhavetiādimāha. Tattha tasmāti yasmā duggahitā pariyatti
duggahitaalagaddo viya dīgharattaṃ ahitāya dukkhāya saṃvattati, suggahitapariyatti
suggahitaalagaddo viya dīgharattaṃ hitāya sukhāya saṃvattati, tasmāti attho. Tathā naṃ
dhāreyyāthāti tatheva naṃ dhāreyyātha, teneva atthena gaṇheyyātha. Ye vā
panassu viyattā bhikkhūti ye vā pana aññe sāriputtamoggallānamahākassapa-
mahākaccāyanādikā byattā paṇḍitā bhikkhū assu, te pucchitabbā. Na ariṭṭhena
viya pana mama sāsane kalalaṃ vā kacavaraṃ vā pakkhipitabbaṃ.
    [240] Kullūpamanti kullasadisaṃ. Nittharaṇatthāyāti caturoghanittharaṇatthāya.
Udakaṇṇavanti yañhi udakaṃ gambhīraṃ, na puthulaṃ. Puthulaṃ vā pana na gambhīraṃ, na
taṃ aṇṇavoti vuccati. Yaṃ pana gamabhīraṃ ceva puthulaṃ ca, taṃ aṇṇavoti vuccati.
Tasmā mahantaṃ udakaṇṇavanti mahantaṃ puthulaṃ gambhīraṃ udakanti ayamettha attho.
@Footnote: 1 cha.Ma. sakkontāpi, evamuparipi
Sāsaṅkaṃ nāma yattha corānaṃ nivuṭṭhokāso dissati ṭhitokāso, nisinnokāso,
nipannokāso dissati. Sappaṭibhayaṃ nāma yattha corehi manussā hatā dissanti,
viluttā dissanti, ākoṭṭitā dissanti. Uttarasetūti udakaṇṇavassa upari
baddho setu. Kullaṃ bandhitvāti kullo nāma taraṇatthāya kalāpaṃ katvā baddho.
Pattharitvā baddhā pana dārucāṭiādayo 1- uḷumpoti vuccanti. Uccāretvāti 2-
ṭhapetvā. Kiccakārīti pattakārī 3- yuttakārī, paṭirūpakārīti attho. Dhammāpi vo
pahātabbāti ettha dhammāti samathavipassanā. Bhagavā hi samathepi chandarāgaṃ
pajahāpesi, vipassanāyapi. Samathe chandarāgaṃ kattha pajahāpesi? "iti kho ahaṃ
udāyi neva saññānāsaññāyatanassapi pahānaṃ vadāmi, passasi no tvaṃ udāyi
taṃ saññojanaṃ aṇuṃ vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmī"ti 4- ettha samathe
chandarāgaṃ pajahāpesi. "imañce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ
pariyodātaṃ na allīyetha na keḷāyetha na dhanāyethā"ti 5- ettha vipassanāya
chandarāgaṃ pajahāpesi. Idha pana ubhayattha pajahāpento "dhammāpi vo pahātabbā,
pageva adhammā"ti āha.
    Tatrāyaṃ adhippāyo:- bhikkhave ahaṃ evarūpesu santapaṇītesu dhammesu
chandarāgappahānaṃ vadāmi, kiṃ pana imasmiṃ asaddhamme gāmadhamme vasaladhamme
duṭṭhulle odakantike, yattha ayaṃ ariṭṭho moghapuriso niddosasaññī pañcasu
kāmaguṇesu chandarāgaṃ nālaṃ antarāyāyāti vadati, ariṭṭhena viya na tumhehi
mayhaṃ sāsane kalalaṃ vā kacavaro vā pakkhipitabboti evaṃ bhagavā imināpi
ovādena ariṭṭhaṃyeva niggaṇhāti.
    [241] Idāni yo pañcasu khandhesu tividhagāhavasena ahaṃ mamanti
gaṇhāti, so mayhaṃ sāsane ayaṃ ariṭṭho viya kalalaṃ vā kacavaraṃ vā pakkhipatīti
dassento chayimāni bhikkhavetiādimāha. Tattha diṭṭhiṭṭhānānīti diṭṭhipi
diṭṭhiṭṭhānaṃ, diṭṭhiyā ārammaṇaṃpi diṭṭhiṭṭhānaṃ, diṭṭhiyā paccayopi. Rūpaṃ etaṃ
mamātiādīsu
@Footnote: 1 cha.Ma. padaracāṭiādayo     2 ka. ussāpetvāti     3 Sī. kattabbakārī
@4 Ma.Ma. 13/156/130 laṭukikopamasutta    5 Ma.mū. 12/401/359 mahātaṇhāsaṅkhayasutta
Etaṃ mamāti taṇhāgāho. Esohamasmīti mānaggāho. Eso me attāti
diṭṭhiggāho hoti. 1- Evaṃ rūpārammaṇā taṇhāmānadiṭṭhiyo kathitā honti. Rūpaṃ pana
attāti na vattabbaṃ. Vedanādīsupi eseva nayo. Diṭṭhaṃ rūpāyatanaṃ, sutaṃ saddāyatanaṃ,
mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, tañhi patvā gahetabbato mutanti
vuttaṃ. Avasesāni sattāyatanāni viññātannāma. Pattanti pariyesitvā vā
apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ
manasāti cittena anusañcaritaṃ. Lokasmiṃ hi pariyesitvā pattaṃpi atthi, pariyesitvā
no pattaṃpi. Apariyesitvā pattampi atthi, apariyesitvā no pattampi.
Tattha pariyesitvā pattaṃ pattannāma. Pariyesitvā no pattaṃ pariyesitaṃ nāma.
Apariyesitvā pattañca apariyesitvā no pattañca manasānucaritaṃ nāma.
    Athavā pariyesitvā pattaṃpi apariyesitvā no 2- pattampi pattaṭṭhena
pattaṃ nāma. Pariyesitvā no pattameva pariyesitannāma. 3- Apariyesitvā pattañca
apariyesitvā no pattañca manasānucaritannāma. 3- Sabbaṃ vā etaṃ manasānucaritattā
manasānucaritaṃ nāma. Iminā viññāṇārammaṇā taṇhāmānadiṭṭhiyo kathitā,
desanāvilāsena heṭṭhā diṭṭhādiārammaṇavasena viññāṇaṃ dassitaṃ. Yampi taṃ
diṭṭhiṭṭhānanti yaṃpi etaṃ so  lokotiādinā nayena pavattadiṭṭhiṭṭhānaṃ.
    So loko so attāti yā esā "rūpaṃ attato samanupassatī"tiādinā
nayena pavattā diṭṭhi loko ca attā cāti gaṇhāti, taṃ sandhāyetaṃ 4- vuttaṃ.
So pecca bhavissāmīti so ahaṃ paralokaṃ gantvā nicco bhavissāmi, dhuvo sassato
avipariṇāmadhammo bhavissāmi, sinerumahāpaṭhavīmahāsamuddādisassatisamaṃ tatheva ṭhassāmi.
Tampi etaṃ mamāti taṃpi dassanaṃ etaṃ mama, esohamasmi, eso me attāti
samanupassati. Iminā diṭṭhārammaṇā taṇhāmānadiṭṭhiyo kathitā. Vipassanāya
paṭivipassanākālo viya pacchimadiṭṭhiyā purimadiṭṭhigahaṇakāloeva 5- hoti.
    Sukkapakkhe rūpaṃ netaṃ mamāti rūpe taṇhāmānadiṭṭhigāhā paṭikkhittā.
Sukkapakkhe rūpaṃ netaṃ mamāti rūpe taṇhāmānadiṭṭhigāhā paṭikkhittā.
Vedanādīsupi eseva nayo. Samanupassatīti imassa pana padassa taṇhāsamanupassanā
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati     2 cha.Ma. ayaṃ saddo na dissati
@3-3 cha.Ma. apariyesitvā no pattaṃ manasānuvicaritaṃ nāma
@4 cha.Ma. sandhāya  5 cha.Ma....kāle evaṃ
Mānasamanupassanā diṭṭhisamanupassanā ñāṇasamanupassanāti catasso samanupassanāti
attho. Tā kaṇhapakkhe tissannaṃ samanupassanānaṃ sukkapakkhe ñāṇasamanupassanāya
vasena veditabbā. Asati na paritassatīti avijjamāne bhayaparitassanāya taṇhāparitassanāya
vā na paritassati. Iminā bhagavā ajjhattakkhandhavināse aparitassamānaṃ
khīṇāsavaṃ dassento desanaṃ matthakaṃ pāpesi.
    [242] Evaṃ vutte aññataro bhikkhūti evaṃ bhagavatā vutte aññataro
anusandhikusalo bhikkhu "bhagavatā ajjhattakkhandhavināse aparitassantaṃ khīṇāsavaṃ
dassetvā desanā niṭṭhāpitā, ajjhattaṃ aparitassante kho pana sati ajjhattaṃ
paritassakena bahiddhā parikkhāravināse paritassakena aparitassakena tahiṃ 1- bhavitabbaṃ,
iti imehi catūhi kāraṇehi ayaṃ pañho pucchitabbo"ti cintetvā ekaṃsaṃ cīvaraṃ
katvā añjaliṃ paggayha bhagavantaṃ etadavoca. Bahiddhā asatīti bahiddhā
parikkhāravināse. Ahu vata meti ahosi vata me bhaṇḍakaṃ 2- yānaṃ  vāhanaṃ hiraññaṃ
suvaṇṇanti attho. Taṃ vata me natthīti taṃ vata idāni mayhaṃ natthi, rājūhi vā
corehi vā hataṃ, 3- agginā vā daḍḍhaṃ, udakena vā vuḷhaṃ, paribhogena vā
jiṇṇaṃ. Siyā vata meti bhaveyya vata mayhaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇaṃ sāli
vīhi yavo godhumo. Taṃ vatāhaṃ na labhāmīti tamahaṃ alabhamāno tadanucchavikaṃ kammaṃ
akatvā nisinnattā idāni na labhāmīti socati, ayaṃ āgāriyasocanā,
anāgāriyassa pattacīvarādīnaṃ vasena veditabbā.
    Aparitassanāvāre na evaṃ hotīti yehi kilesehi evaṃ bhaveyya, tesaṃ pahīnattā
na evaṃ hoti. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti diṭṭhīnañca
diṭṭhiṭṭhānānañca diṭṭhādhiṭṭhānānañca diṭṭhipariyuṭṭhānānañca abhinivesānusayānañca.
Sabbasaṅkhārasamathāyāti nibbānatthāya. Nibbānaṃ hi āgamma sabbasaṅkhāraiñjitāni
sabbasaṅkhāracalanāni sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā taṃ
"sabbasaṅkhārasamatho"ti vuccati. Tadeva ca āgamma khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi
pañcakāmaguṇūpadhīti ime upadhayo paṭinisajjiyanti, taṇhā khīyati virajjati nirujjhati,
@Footnote: 1 cha.Ma. cāpi   2 cha.Ma. bhaddakaṃ    3 cha.Ma. haṭaṃ
Tasmā taṃ "sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho"ti vuccati.
Nibbānāyāti ayaṃ panassa sarūpaniddeso, iti sabbeheva imehi padehi
nibbānassa sacchikiriyatthāya dhammaṃ desentassāti ayamattho dīpito. Tassevaṃ hotīti
tassa diṭṭhigatikassa ucchijjissāmi nāmassu, vinassissāmi nāmassu, nāssu nāma
bhavissāmīti evaṃ hoti. Diṭṭhigatikassa hi tilakkhaṇaṃ āropetvā suññatapaṭisaṃyuttaṃ
katvā desiyamānaṃ dhammaṃ suṇantassa tāso uppajjati. Vuttaṃpi cetaṃ 1- "tāso
heso bhikkhave assutavato puthujjanassa no cassaṃ, no ca me siyā"ti. 2-
    [243] Ettāvatā bahiddhāparikkhāravināse tassanakassa ca no tassanakassa
ca ajjhattakkhandhavināse tassanakassa ca no tassanakassa cāti imesaṃ
vasena catukoṭikā suññatā kathitā. Idāni bahiddhāparikkhāraṃ pariggahaṃ  nāma
katvā vīsativatthukaṃ sakkāyadiṭṭhiṃ attavādūpādānaṃ nāma katvā sakkāyadiṭṭhippamukhā
dvāsaṭṭhī diṭṭhiyo nissayaṃ 3- nāma katvāti koṭikaṃ suññataṃ dassetuṃ taṃ bhikkhave
pariggahantiādimāha. Tattha pariggahanti bahiddhāparikkhāraṃ. Pariggaṇheyyāthāti yathā
viññūmanusso  pariggaṇheyya. Ahampi kho taṃ bhikkhaveti bhikkhave tumhepi na
passatha, ahaṃpi na passāmi, iti evarūpo pariggaho natthīti dasseti. Evaṃ
sabbattha attho veditabbo.
    [244] Evaṃ tikoṭikaṃ suññataṃ dassetvā ināni ajjhattakkhandhe
attāti bahiddhāparikkhāre attaniyanti katvā dvekoṭikaṃ dassento attani vā
bhikkhave satītiādimāha. Tattha ayaṃ saṅkhepattho, bhikkhave attani vā sati idaṃ me
parikkhārajātaṃ attaniyanti assa, attaniyeva vā parikkhāre sati ayaṃ me attā
imassa parikkhārassa sāmīti, evamahanti. Sati mamāti, mamāti sati ahanti yuttaṃ
bhaveyya. Saccatoti bhūtato. Thetatoti tathato thirato vā.
    Idāni ime pañcakkhandhe aniccaṃ dukkhaṃ anattāti evantiparivaṭṭavasena
aggaṇhanto ayaṃ ariṭṭho viya mayhaṃ sāsane kalalaṃ kacavaraṃ pakkhipatīti dassento
taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vātiādimāha. Tattha aniccaṃ bhanteti bhante yasmā
@Footnote: 1 cha.Ma. vuttaṃ hetaṃ, Sī. vuttampi hetaṃ  2 cha.Ma. tāso hesā bhikkhave, pāli.
@tāso hesā bhikkhusaṃ.khandha 17/55/47 udānasutta   3 cha.Ma. diṭṭhinissayaṃ
Hutvā na hoti, tasmā aniccaṃ, uppādavayavattito vipariṇāmatāvakālika-
niccapaṭikkhepaṭṭhena vāti catūhi kāraṇehi aniccaṃ. Dukkhaṃ bhanteti bhante
paṭipīḷanākārena dukkhaṃ, santāpadukkhamadukkhavatthukasukhapaṭikkhepaṭṭhena vāti catūhi
kāraṇehi dukkhaṃ. Vipariṇāmadhammanti bhavasaṅkantiupagamanasabhāvaṃ pakatibhāvavijahanasabhāvaṃ.
Kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attāti yuttaṃ nukho taṃ
imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhigāhānaṃ vasena ahaṃ mamāti evaṃ gahetuṃ. No hetaṃ
bhanteti iminā te bhikkhū avasavattanākārena rūpaṃ bhante  anattāti paṭijānanti.
Suññaassāmikaanissaraattapaṭikkhepaṭṭhena vāti catūhi kāraṇehi anattā.
    Bhagavā hi katthaci aniccavasena anattataṃ dasseti, katthaci dukkhavasena
katthaci ubhayavasena. "cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa
uppādopi vayopi  paññāyati. Yassa kho pana uppādopi vayopi paññāyati,
attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti, tasmā taṃ na
upapajjati, cakkhu anattāti yo vadeyya, iti cakkhu anattā"ti 1- imasmiṃ hi
chachakkasutte aniccavasena anattataṃ dasseti. "rūpañca hidaṃ bhikkhave attā
abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe' evaṃ me rūpaṃ hoti,
evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca kho bhikkhave rūpaṃ anattā, tasmā rūpaṃ ābādhāya
saṃvattati, na ca labbhati rūpe'evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"ti 2-
imasmiṃ anattalakkhaṇasutte dukkhavasena anattataṃ dasseti. "rūpaṃ bhikkhave  aniccaṃ,
yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā, taṃ' netaṃ mama, nesohamasmi, na
meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabban"ti 3- imasmiṃ
arahattasutte ubhayavasena anattataṃ dasseti. Kasmā? aniccaṃ dukkhaṃ ca pākaṭaṃ.
Anattāti na pākaṭaṃ.
    Paribhogabhājanādīsu hi bhinnesu aho aniccanti vadanti, aho anattāti
vattā nāma natthi. Sarīre gaṇḍapīḷakādīsu vā uṭṭhitāsu kaṇṭakena vā paviddhā
@Footnote: 1 pāli. attāti, Ma. upari. 14/422/362 saḷāyatanavagga
@2 vinaYu. mahā. 4/20/17 pañcavaggiyakathā, saṃ.khandha. 17/59/55 upayavagga
@3 saṃ. khandha. 17/76/67 khajjanīyavagga
Aho dukkhanti vadanti, aho anattāti pana vattā nāma natthi. Kasmā? idaṃ
hi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tena taṃ bhagavā aniccavasena
vā dukkhavasena vā ubhayavasena vā dasseti. Tayidaṃ imasmiṃpi teparivaṭṭe
aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo.
    Tasmātiha bhikkhaveti bhikkhave yasmā etarahipi aññadāpi rūpaṃ aniccaṃ
dukkhaṃ anattā, tasmāti attho. Yaṃ kiñci rūpantiādīni visuddhimagge
khandhaniddese vitthāritāneva.
    [245] Nibbindatīti ukkaṇṭhati. Ettha ca nibbidāti vuṭṭhānagāminīvipassanā
adhippetā. Vuṭṭhānagāminīvipassanāya hi bahūni nāmāni. Esā hi
katthaci saññagganti vuttā. Katthaci dhammaṭṭhitiñāṇanti. Katthaci
pārisuddhipadhāniyaṅganti. Katthaci paṭipadāñāṇadassanavisuddhīti. Katthaci tammayaṃ
pariyādānanti. 1- Katthaci tīhi nāmehi. Katthaci dvīhi. 2-
    Tattha poṭṭhapādasutte tāva "saññā kho poṭṭhapāda paṭhamaṃ uppajjati,
pacchā ñāṇan"ti 3- evaṃ saññagganti vuttā. Susimasutte "pubbe kho susima
dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇan"ti 4- evaṃ dhammaṭṭhitiñāṇanti vuttā.
Dasuttarasutte "paṭipadāñāṇadassanavisuddhipadhāniyaṅgan"ti 5- evaṃ pārisuddhi-
padhāniyaṅganti vuttā rathavinīte "kiṃ nu kho āvuso paṭipadāñāṇadassanavisuddhatthaṃ
bhagavati brahmacariyaṃ vussatī"ti 6- evaṃ paṭipadāñāṇadassanavisuddhīti vuttā.
Saḷāyatanavibhaṅge "atammayataṃ bhikkhave nissāya atammayataṃ āgamma yāyaṃ upekkhā nānattā
nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, taṃ nissāya
taṃ āgamma evametissā pahānaṃ hoti, evametissā samatikkamo hotī"ti 7-
evaṃ tammayaṃ pariyādānanti vuttā. Paṭisambhidāmagge "yā ca muñcitukamyatā,
@Footnote: 1 cha.Ma. tammayatāpariyādānanti, Sī. tammayapariyādānanti, evamūparipi
@2 cha.Ma. dvīhīti     3 dī.Sī. 9/416/181 sahetukasaññuppādanirodhakathā
@4 saṃ. nidāna. 16/70/120 mahāvagga    5 dī. pāṭi. 11/359/272 nava dhammā
@6 Ma.mū. 12/257/217 opammavagga     7 Ma. upari. 14/310/284 vibhaṅgavagga
    Yā ca paṭisaṅkhānupassasā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva
nānan"ti 1- evaṃ tīhi nāmehi vuttā. Paṭṭhāne "anulomaṃ gotrabhussa anantara-
paccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo"ti 2- evaṃ dvīhi
nāmehi vuttā. Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā.
    Nibbindaṃ 3- virajjatīti ettha virāgoti maggo. Virāgā vimuccatīti ettha
virāgena maggena vimuccatīti phalaṃ kathitaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti idha
paccavekkhaṇā kathitā.
    Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi
pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati bhikkhavetiādimāha. Avijjāti
vaṭṭamūlikā avijjā. Ayaṃ hi durukkhipanaṭṭhena palighoti vuccati. Tenesa tassā 4-
ukkhittattā ukkhittapalighoti vutto. Tālāvatthukatāti sīsacchinnatālo viya katā,
samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ
puna so tālo na paññāyati, evaṃ puna appaññattibhāvaṃ nītāti attho.
Ponobbhavikoti  punabbhavadāyako. Jātisaṃsāroti jātīsu jāyanavasena ceva
saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro.
So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhāti vuccati,
tenesa tassā saṅkiṇṇattā vikiṇṇattā saṅkiṇṇaparikkhoti vutto. Taṇhāti
vaṭṭamūlikā taṇhā. Ayaṃ hi gambhīrānugataṭṭhena esikāti vuccati. Tenesa tassā
abbhuḷhattā luñcitvā chaḍḍitattā abbhuḷhesikoti vutto. Orambhāgiyānīti
orambhajanakāni kāmabhave upapattipaccayāni. Etāni hi kavāṭaṃ viya nagaradvāraṃ
cittaṃ pidahitvā ṭhitattāva 5- aggaḷāti vuccanti. Tenesa tesaṃ nirākatattā
bhinnattā niraggaḷoti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti
patitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā
pannā orohitā assāti pannabhāro. Apica idha mānabhārasseva orohitattā
@Footnote: 1 khu. paṭi. 31/120 ādi/87 ñāṇakathā (syā) atthato samānaṃ
@2 abhi. paṭṭhāna 40/417/128- kusalattika    3 cha.Ma. nibbidā virajjatīti
@4 cha.Ma. tassa  5 cha.Ma. va-saddo na dissati
Pannabhāroti adhippeto, visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto.
Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Asmimānoti rūpe
asmīti māno, vedanāya, saññāya, saṅkhāresu, viññāṇe asmīti māno.
    Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa
nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito.
Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa
evaṃ bhaveyya "yāvidaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati,
coranagaraṃ anagaraṃ karissāmī"ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ
upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā saddhiṃ
dvārabāhāhi 1- kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikkhaṃ
saṅkiritvā nagarasobhanatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā
khemanagaraṃ pavisitvā pāsādaṃ abhiruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya,
evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro.
Tassevaṃ hoti "yāva sakkāyavaṭṭaṃ vattati, tāva dvattiṃsakammakaraṇaaṭṭhanavutiroga-
pañcavīsatimahābhayehi parimuccanaṃ natthī"ti. So mahāyodho  viya sannāhaṃ sīlasannāhaṃ
katvā, paññākhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ
luñcitvā, so yodho sadvārabāhaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ
ugghāṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ
bhindanto parikkhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikkhaṃ saṅkiritvā,
so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā
sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde surasabhojanaṃ viya
kilesanibbānanagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno
kālaṃ vītināmeti.
    [246] Idāni evaṃ vimuttacittassa khīṇāsavassa parehi anadhigamanīyaviññāṇaṃ 2-
dassento evaṃ vimuttacittaṃ khotiādimāha. Tattha anvesantāti 3-
@Footnote: 1 cha.Ma. sadvārabāhakaṃ   2 cha.Ma....viññāṇataṃ   3 cha.Ma., pāli. anvesanti
Anvesantā gavesantā. Idaṃ nissitanti idaṃ nāma nissitaṃ. Tathāgatassāti ettha
sattopi tathāgatoti adhippeto, uttamapuggalo khīṇāsavopi. Ananuvijjoti
asaṃvijjamāno vā avindeyyo vā. Tathāgatoti hi satte gahite asaṃvijjamānoti
attho vaṭṭati, khīṇāsave gahite avindeyyoti attho vaṭṭati.
    Tattha purimanaye ayamadhippāyo:- bhikkhave ahaṃ diṭṭheva dhamme dharamānakaṃyeva
khīṇāsavaṃ tathāgato satto puggaloti na paññapemi. Appaṭisandhikaṃ pana parinibbutaṃ
khīṇāsavaṃ sattoti vā puggaloti vā kiṃ paññapessāmi. Ananuvijjo tathāgato,
na hi paramatthato satto nāma koci atthi, tassa avijjamānassa idaṃ nissitaṃ
viññāṇanti anvesantāpi kiṃ adhigacchissanti, kathaṃ paṭilabhissantīti attho.
Dutiyanaye ayamadhippāyo:- bhikkhave ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ
viññāṇavasena indādīhi avindiyaṃ vadāmi, na hi saindā devā sabrahmakā
sapajāpatikā anvesantāpi khīṇāsavassa vipassanācittaṃ vā maggacittaṃ vā phalacittaṃ
vā idaṃ nāma ārammaṇaṃ nissāya vattatīti jānituṃ sakkonti, te appaṭisandhikassa
parinibbutassa kiṃ jānissantīti.
    Asatāti asantena. Tucchāti tucchakena. Musāti musāvādena. Abhūtenāti yaṃ
natthi, tena. Abbhācikkhantīti abhiācikkhanti, abhibhavitvā vadanti. Venayikoti
vinayati vināsetīti vinayo, so eva venayiko, sattavināsakoti adhippāyo. Yathā
cāhaṃ bhikkhave nāti 1- bhikkhave yena kāraṇena 2- ahaṃ na sattavināsako. Yathā cāhaṃ
na vadāmīti yena vā kāraṇena ahaṃ sattavināsaṃ na paññapemi. Idaṃ vuttaṃ
hoti:- yathāhaṃ na sattavināsako, yathā ca na sattavināsaṃ paññapemi, tathā
maṃ te bhonto samaṇabrāhmaṇā "venayiko samaṇo gotamo"ti vadantā
sattavināsako samaṇo gotamoti ca, "sato sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññapemī"ti 3- vadantā sattavināsaṃ paññapemīti ca asatā tucchā musā abhūtena
abbhācikkhantīti.
@Footnote: 1 cha.Ma. yathā cāhaṃ na bhikkhaveti     2 cha.Ma. vā kārena  3 cha.Ma. paññapetīti evamuparipi
    Pubbe cāti pubbe mahābodhimaṇḍamhiyeva ca. Etarahi cāti etarahi
dhammadesanāyaṃ ca. Dukkhaṃ ceva paññapemi, dukkhassa ca nirodhanti dhammacakkaṃ
appavattetvā bodhimaṇḍe viharantopi dhammacakkappavattanato paṭṭhāya dhammaṃ
desentopi catusaccameva paññapemīti attho. Ettha hi dukkhaggahaṇena tassa
mūlabhūto samudayo, nirodhaggahaṇena ca 1- taṃsampāpako maggo gahitova hotīti
veditabbo. Tatra ceti tasmiṃ catusaccappakāsane. Pareti saccāni ājānituṃ
paṭivijjhituṃ asamatthapuggalā. Akkosantīti dasahi akkosavatthūhi akkosanti.
Paribhāsantīti vācāya paribhāsanti. Rosenti vihesentīti rosessāma vihesessāmāti
adhippāyena ghaṭṭenti dukkhāpenti. Tatrāti tesu akkosādīsu, tesu vā
parapuggalesu. Āghātoti kodho. 2- Appaccayoti domanassaṃ. Anabhiraddhīti 3- atuṭṭhi.
    Tatra ceti catusaccappakāsaneyeva. Pareti catusaccappakāsanaṃ ājānituṃ
paṭivijjhituṃ samatthapuggalā. Ānandoti ānandapīti. Ubbilāvitattanti 4-
ubbilāpanapīti. Tatraceti catusaccappakāsanamhiyeva. Tatrāti sakkārādīsu. Yaṃ kho
idaṃ pubbe pariññātanti yaṃ idaṃ khandhapañcakaṃ pabbe bodhimaṇḍe tīhi pariññāhi
pariññātaṃ. Tattha'meti  tasmiṃ khandhapañcake ime. Kiṃ vuttaṃ hoti? tatrapi tathāgatassa
ime sakkārā mayi bhavissanti 5- vā ahaṃ ete anubhavāmīti vā na hoti. Pubbe 6-
pariññātakkhandhapañcakasseva ete sakkārā khandhapañcakaṃyeva ca te sakkāre
anubhotīti 6- ettakameva hotīti. Tasmāti yasmā saccāni paṭivijjhituṃ asamatthā
tathāgataṃpi akkosanti, tasmā. Sesaṃ vuttanayeneva veditabbaṃ.
    [247] Tasmātiha bhikkhave yaṃ na tumhākanti yasmā attaniyepi chandarāgappahānaṃ
dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti
attho. Yathāpaccayaṃ vā kareyyāti yathā yathā iccheyya, tathā tathā kareyya.
Na hi no etaṃ bhante attā vāti bhante etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ
neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti. Attaniyaṃ vāti amhākaṃ
@Footnote: 1 cha.Ma. ca-saddo na dissati      2 cha.Ma. kopo   3 ka. anabhinandīti
@4 cha.Ma. uppilāvitattanti   5 cha.Ma. karīyantīti
@6-6 cha.Ma. pubbe pariññātakkhandhapañcakaṃyeva ete sakkāre anubhotīti
Cīvarādiparikkhāropi na hotīti attho. Evameva kho bhikkhave yaṃ na tumhākaṃ taṃ
pajahathāti bhagavā khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca
kho na uppāṭetvā luñcitvā vā, chandarāgavinayena panetaṃ pajahāpeti.
    [248] Evaṃ svākkhātoti ettha tiparivaṭṭato paṭṭhāya yāva imaṃ ṭhānaṃ
āharituṃpi vaṭṭati, paṭilomena pemamattakena saggaparāyanato paṭṭhāya yāva imaṃ
ṭhānaṃ āharituṃpi vaṭṭati. Svākkhātoti sukathito. Sukathitattā ca 1- uttāno vivaṭo
pakāsito. Chinnapilotikoti pilotikāti vuccati chinnaṃ bhinnaṃ tattha tattha sibbitaṃ
gaṇṭhikataṃ jiṇṇavatthaṃ, taṃ yassa natthi, aṭṭhahatthaṃ vā navahatthaṃ vā ahaṭasāṭakaṃ
nivattho, so chinnapilotiko nāma. Ayaṃpi dhammo tādiso, na hettha kohaññādivasena
chinnabhinnasibbitagaṇṭhikatabhāvo atthi. Apica kacavaro pilotikoti vuccati.
Imasmiṃ ca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha:-
           "kāraṇḍaṃva 2- niddhamatha          kasambuñcāvakassatha 3-
            tato palāse 4- vāhetha       assamaṇe samaṇamānine.
            Niddhamitvāna pāpicche          pāpaācāragocare
            suddhā suddhehi saṃvāsaṃ          kappayavho paṭissatā
            tato samaggā nipakkā          dukkhassantaṃ karissathā"ti. 5-
    Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti.
Vaṭṭantesaṃ natthi paññāpanāyāti tesaṃ vaṭṭaṃ apaññattibhāvaṃ gataṃ nippaññattikaṃ
jātaṃ. Evarūpo mahākhīṇāsavo evaṃ svākkhāte sāsaneyeva uppajjati. Yathā ca
khīṇāsavo, evaṃ anāgāmiādayopi.
    Tattha dhammānusārino saddhānusārinoti ime dve sotāpattimaggaṭṭhā
honti. Yathāha "katamo ca puggalo dhammānusārī. Yassa puggalassa
sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ
paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī.
Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito
diṭṭhippatto. Katamo
@Footnote: 1 cha.Ma. eva     2 cha.Ma. kāraṇḍavaṃ    3 cha.Ma. kasambuñcāpakassatha
@4 pāli, cha.Ma. palāpe   5 khu.sutta. 25/284-6/388-9 dhammacariyasutta
Ca puggalo saddhānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa
saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ
vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo
saddhānusārī, phale ṭhito saddhāvimutto"ti. 1- Yesaṃ mayi saddhāmattaṃ pemamattanti
iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva
hoti. Te vipassakā puggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ
paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya
saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā
kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     alagaddūpamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 8 page 9-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5284              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]