ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      7. Cūḷahatthipadopamasuttavaṇṇanā
    [288] Evamme sutanti cūḷahatthipadopamasuttaṃ. Tattha sabbasetena
vaḷavābhirathenāti "setā sudaṃ assā yuttā honti setālaṅkāRā. Seto ratho
setālaṅkāro setaparivāro, setā  rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ,
setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālavījaniyā
vījiyatī"ti 1- evaṃ vuttena sakalasetena catūhi vaḷavāhi yuttarathena.
    Ratho ca nāmeso duvidho hoti yodharatho alaṅkārarathoti. Tattha yodharatho
caturassasaṇṭhāno hoti nātimahā, dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho.
Alaṅkāraratho mahā hoti, dīghato dīgho, puthulato puthulo. Tattha chattaggāhako
vālavījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukhena ṭhātuṃ
vā nisīdituṃ vā nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva. So sabbo
sacakkapañjarakubbaro rajataparikkhitto ahosi. Vaḷavā pakatiyā setavaṇṇāva.
Pasādhanampi tādisaṃ rajatamayaṃ ahosi. Rasmiyopi rajatapanāḷisuparikkhittā. Patodalaṭṭhipi
rajataparikkhittā. Brāhmaṇopi setavatthaṃ nivāsetvā setaṃyeva uttarāsaṅgaṃ akāsi,
setavilepanaṃ vilimpi, setamālaṃ pilandhi, dasasu aṅgulīsu aṅgulimuddikā, kaṇṇesu
kuṇḍalānīti evamādialaṅkāropissa rajatamayova ahosi. Parivārabrāhmaṇāpissa
dasasahassamattā tatheva setavatthavilepanagandhamālālaṅkārā ahesuṃ. Tena vuttaṃ
"sabbasetena vaḷavābhirathenā"ti.
    Sāvatthiyā niyyātīti so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ
padakkhiṇaṃ karoti, ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatīti puretarameva
ghosanā kariyati, taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Ye
pakkantā, tepi "puññavato sirisampattiṃ passissāmā"ti āgacchanti. Yaṃ divasaṃ
brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ
@Footnote: 1 saṃ. mahā. 19/4/4 jāṇussoṇibrāhmaṇasutta
Okiritvā lājapañcamehi pupphehi abhikiritvā 1- puṇṇaghaṭe ṭhapetvā kadaliyo ca
dhaje ca ussāpetvā sakalanagaraṃ dhūpagandhavāsitaṃ 2- karonti. Brāhmaṇo pātova sīsaṃ
nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā
pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepana-
mālālaṅkārā setacchattāni gahetvā parivārenti, tato mahājanassa sannipātanatthaṃ
paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiritvā tadanantaraṃ māsakarūpāni, tadanantaraṃ
kahāpaṇe vikiranti, mahājanā sannipatanti, ukkuṭṭhiyo ceva celukkhepā ca
pavattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca
karontesu mahāsampattiyā nagaraṃ anuvicarati, puññavantā manussā ekabhūmikādipāsāde
āruyha sukkapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi
attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti.
Tena vuttaṃ "sāvatthiyā niyyātī"ti.
    Divā divassāti divasassapi divā, majjhanhakāleti attho. Pilotikaṃ
paribbājakanti pilotikāti evaṃ itthīliṅgavohāravasena laddhanāmaṃ paribbājakaṃ.
So kira paribbājako daharo paṭhamavaye ṭhito suvaṇṇavaṇṇo buddhupaṭṭhāko,
pātova tathāgatassa ceva mahātherānañca upaṭṭhānaṃ katvā tidaṇḍakuṇḍikādiparikkhāraṃ
ādāya jetavanā nikkhamitvā nagarābhimukho pāyāsi. Taṃ esa dūratova āgacchantaṃ
addasa. Etadavocāti anukkamena santikaṃ āgataṃ sañjānitvā etaṃ "handa
kuto nu bhavaṃ vacchāyano āgacchatī"ti gottaṃ kittento vacanaṃ avoca. Paṇḍito
maññatīti 3- bhavaṃ vacchāyano samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti
ayamettha attho.
    Ko cāhaṃ bhoti bho samaṇassa gotamassa paññāveyyattiyaṃ jānane ahaṃ
ko nāma. Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ
samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena kāraṇena jānissāmīti.
Evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādiso vāti yo
@Footnote: 1 cha.Ma. abhippakiritvā   2 cha.Ma. dhūpitavāsitaṃ    3 cha.Ma. maññeti
Samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasapāramiyo pūretvā
sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā himavantaṃ vā paṭhaviṃ
vā ākāsaṃ vā pametukāmena tappamāṇova daṇḍo vā rajju vā laddhuṃ vaṭṭati.
Samaṇassa  gotamassa paññaṃ jānantenāpi tassa ñāṇasadisameva sabbaññutañāṇaṃ
laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeṇḍikaṃ kataṃ. Uḷārāyāti
uttamāya seṭṭhāya. Ko cāhaṃ bhoti bho ahaṃ samaṇassa gotamassa pasaṃsane ko nāma.
Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi. Pasaṭṭhappasaṭṭhoti
sabbaguṇānaṃ uttaritarehi sabbalokapasaṭṭhehi attano guṇeheva pasaṭṭho, na tassa
aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā
lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa
āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi, yathā ca maṇiratanaṃ vā candamaṇḍalaṃ
vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi,
evaṃ samaṇo gotamo sabbalokapasaṭṭhehi attano guṇeheva pasaṭṭho thomito
sabbalokassa seṭṭhataṃ pāpito, na tassa aññena pasaṃsanakiccaṃ atthi. Pasaṭṭhehi
vā pasaṭṭhotipi pasaṭṭhappasaṭṭho.
    Ke pasaṭṭhā nāma? rājā pasenadikosalo kāsikosalavāsikehi pasaṭṭho,
Bimbisāro aṅgamagadhavāsīhi. Vesālikā licchavī vajjīraṭṭhavāsīhi pasaṭṭhā. Pāveyyakā
mallā, kosinārakā mallā, aññepi te te khattiyā tehi tehi jānapadehi
pasaṭṭhā. Caṅkīādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā
anekasatehi upāsakagaṇehi, visākhādayo upāsikā anekasatāhi upāsikāhi,
sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇātherīādikā
mahāsāvikā anekehi bhikkhunīsatehi, sāriputtattherādayo mahāsāvakā anekasatehi
bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno
anekasahassehi brahmehi pasaṭṭhā. Te sabbepi dasabalaṃ thomenti vaṇṇenti
pasaṃsantīti bhagavā "pasaṭṭhappasaṭaṭho"ti vuccati.
    Atthavasanti atthānisaṃsaṃ. Athassa paribbājako attano pasādakāraṇaṃ
ācikkhanto seyyathāpi bho kusalo nāgavanikotiādimāha. Tattha nāgavanikoti
nāgavanavāsiko anuggahitasippo puriso. Parato pana uggahitasippo puriso
nāgavanikoti āgato. Cattāri padānīti cattāri ñāṇapadāni ñāṇavalañjāni,
ñāṇena akkantaṭṭhānānīti attho.
    [289] Khattiyapaṇḍitetiādīsu paṇḍiteti paṇḍiccena samannāgate.
Nipuṇeti saṇhe sukhumabuddhino, sukhumatthantarapaṭivijjhanasamatthe. Kataparappavādeti
viññātaparappavāde ceva parehi saddhiṃ katavādapariccaye ca. Vālavedhirūpeti
vālavedhidhanuggahasadise. Te bhindantā maññe carantīti vālavedhi viya vālaṃ sukhumānipi
paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho. Pañhaṃ
abhisaṅkharontīti dupadampi tipadampi catuppadampi pañhaṃ karonti. Vādaṃ
āropessāmāti dosaṃ āropessāma. Na ceva samaṇaṃ gotamaṃ pañhaṃ pucchantīti kasmā na
pucchanti.? bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato
passati "ime khattiyapaṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā"ti.
So tehi apuṭṭhoyeva evarūpe pañhe pucchāya ettakā dosā, vissajjane
ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya,
vissajjento evaṃ vissajjeyyāti iti ovaṭṭikasāraṃ katvā ānīte pañhe
dhammakathāya antare pakkhipitvā viddhaṃseti. Khattiyapaṇḍitā "seyyo vata no,
ye mayaṃ ime pañhe na pucchimhā, sace hi mayaṃ puccheyyāma, appatiṭṭheva
no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti.
    Apica buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti, mettāpharaṇena
dasabale mahājanassa cittaṃ pasīdati, buddhā ca nāma rūpaggappattā honti
dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā
viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti
"evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na
sakkhissāma paccanīkaggāhaṃ gaṇhitun"ti attano pasannabhāveneva na pucchanti.
    Aññadatthūti ekaṃsena. Sāvakā sampajjantīti saraṇagamanavasena sāvakā
honti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa
pariyosānabhūtaṃ arahattaphalaṃ, tadatthāya hi te pabbajanti. Manaṃ vata bho anassāmāti
bho sace mayaṃ na upasaṅkameyyāma, iminā thokena anupasaṅkamanamattena
apayirūpāsanamatteneva naṭṭhā bhaveyyāma, upasaṅkamanamattakena panamhā na naṭṭhāti attho.
Dutiyapadaṃ purimasseva vevacanaṃ. Assamaṇāva samānātiādīsu pāpānaṃ asamitattā
assamaṇāva. Avāhitattā ca pana abrāhmaṇāva. Kilesārīnaṃ ahatattā anarahantoyeva
samānāti attho.
    [290] Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ
gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati, yañca jalaṃ taḷākaṃ
gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati, evameva yaṃ
pītimayaṃ vacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi
nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.
Hatthipadopamoti hatthipadaṃ upamā assa dhammassāti hatthipadopamo. So na
ettāvatā vitthārena paripūro hotīti dasseti. Nāgavanikoti uggahitahatthisippo
hatthivanacāriko. Atha kasmā idha kusaloti na vuttoti. Parato "yo hoti kusalo"ti
vibhāgadassanato. Yo hi koci pavisati, yo pana kusalo hoti, so neva tāva
niṭṭhaṃ gacchati. Tasmā idha kusaloti avatvā parato vutto.
    [291] Vāmanikāti rassā āyāmatopi na dīghā mahākucchi hatthiniyo.
Uccā ca nisevitanti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese ghaṃsitaṭṭhānaṃ.
Uccā kāḷārikāti uccā ca yaṭṭhisadisapādā hutvā, kāḷārikā ca dantānaṃ
kaḷāratāya. Tāsaṃ kira eko danto unnato hoti, eko onato. Ubhopi ca
viraḷā honti, na āsannā. Uccā ca dantehi ārañjitānīti sattaṭṭharatanubbedhe
vaṭarukkhādīnaṃ khandhappadese pharasunā pahataṭṭhānaṃ viya dāṭhāhi chinnaṭṭhānaṃ. Uccā
kaṇerukā nāmāti uccā ca yaṭṭhisadisadīghapādā hutvā, kaṇerukā ca dantānaṃ
kaṇerutāya, tā kira makuladāṭhā honti. Tasmā kaṇerukāti vuccati. So niṭṭhaṃ
Gacchatīti so nāgavaniko yassa vatāhaṃ nāgassa anupadaṃ āgato, ayameva so,
na añño. Yaṃ hi ahaṃ paṭhamapadaṃ disvā vāmanikānaṃ padaṃ idaṃ bhavissatīti niṭṭhaṃ
na gato, yaṃpi tato orabhāge disvā kāḷārikānaṃ bhavissati, kaṇerukānaṃ bhavissatīti
niṭṭhaṃ na gato, sabbantaṃ imasseva mahāhatthino padanti mahāhatthiṃ disvāva
niṭṭhaṃ gacchati.
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- nāgavanaṃ viya hi ādito
paṭṭhāya yāva nīvaraṇappahānā dhammadesanā veditabbā, kusalo nāgavaniko viya
yogāvacaro, mahānāgo viya sammāsambuddho, mahantaṃ hatthipadaṃ viya jhānābhiññā,
nāgavanikassa tattha tattha hatthipadaṃ disvāpi vāmanikānaṃ padaṃ bhavissati, kāḷārikānaṃ
kaṇerukānaṃ padaṃ bhavissatīti aniṭṭhaṅgatabhāvo viya yogino, imā jhānābhiññā
nāma bāhirakaparibbājakānampi santīti aniṭṭhaṅgatabhāvo, nāgavanikassa tattha tattha
mayā diṭṭhapadaṃ imasseva mahāhatthino, na aññassāti mahāhatthiṃ disvā
niṭṭhaṅgamanaṃ viya ariyasāvakassa arahattaṃ patvāva niṭṭhaṅgamanaṃ. Idañca pana
opammasaṃsandanaṃ matthake ṭhatvāpi kātuṃ vaṭṭati. Imasmiṃpi ṭhāne vaṭṭatiyeva,
anukkamāgatampana pālipadaṃ gahetvā idheva kataṃ. Tattha idhāti desāpadese nipāto. Svāyaṃ
katthaci lokaṃ upādāya vuccati. Yathāha "idha tathāgato loke uppajjatī"ti. 1- Katthaci
sāsanaṃ. Yathāha "idheva bhikkhave paṭhamo samaṇo, idha dutiyo samaṇo"ti. 2- Katthaci okāsaṃ.
Yathāha:-
              "idheva tiṭṭhamānassa        devabhūtassa me  sato
               punevāya 3- ca me laddho  evaṃ jānāhi mārisā"ti. 4-
    Katthaci padapūraṇamattameva. Yathāha "idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito"ti. 5-
Idha pana lokaṃ upādāya vuttoti veditabbo. Idaṃ vuttaṃ hoti "brāhmaṇa
imasmiṃ loke tathāgato uppajjati arahaṃ .pe. Buddho bhagavā"ti.
@Footnote: 1 dī.Sī. 9/190/63 paṇītatarasāmaññaphala, 9/279/99 vijjācaraṇakathā
@2 aṅ. catukka. 21/241/265-6 samaṇasutta 3 cha.Ma. punarāyu  4 dī. mahā. 10/369/244
@somanassapaṭilābhakathā    5 Ma.mū. 12/30/17 dhammadāyādasutta
    Tattha tathāgatasaddo mūlapariyāye, arahantiādayo visuddhimagge vitthāritā.
Loke uppajjatīti ettha pana lokoti okāsaloko sattaloko saṅkhāralokoti
tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi tathāgato
na devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ
cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatthāpi na sabbaṭṭhānesu, "puratthimāya disāya
kajaṅgalaṃ 1- nāma nigamo, tassāparena mahāsālo, tato paraṃ 2- paccantimā
janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato
paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma
nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ
nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya
disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato
majjhe"ti 3- evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhatiyayojanasate
parikkhepato navayojanasate majjhimappadese uppajjati. Na kevalañca tathāgatova,
paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā
aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Tattha tathāgato
sujātāya dinnamadhupāyāsabhojanato paṭṭhāya yāva arahattamaggo, tāva uppajjati
nāma. Arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo.
Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo,
tāva uppajjati nāma. Arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ
sandhāya uppajjatīti vuttaṃ, tathāgato loke uppanno hotīti ayaṃ hi ettha
attho.
     So imaṃ lokanti so bhagavā imaṃ lokaṃ, idāni vattabbaṃ nidasseti.
Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā
sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ.
Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ
@Footnote: 1 cha.Ma. gajaṅgalaṃ    2 cha.Ma. paRā. evamuparipi   3 vinaYu. mahā. 5/259/24 cammakkhandhaka
Veditabbaṃ. Samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena
brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmitta-
samaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena
sattalokaggahaṇaṃ. Sadevamanussavacanena sammatidevaavasesamanussaggahaṇaṃ. Evamettha
tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova
gahitoti veditabbo.
    Aparo nayo:- sadevakaggahaṇena arūpāvacaradevaloko gahito.
Samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpī brahmaloko.
Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammatidevehi vā saha manussaloko
avasesasabbasattaloko vā.
    Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa
sacchikatabhāvamāha. Tato yesaṃ ahosi "māro mahānubhāvo chakāmāvacarissaro vasavattī,
kiṃ sopi etena sacchikato"ti, tesaṃ vimatiṃ vidhamanto samārakanti āha. Yesaṃ
pana ahosi "brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ
pharati, dvīhi .pe. Dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati,
anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi sacchikato"ti, tesaṃ vimatiṃ
vidhamanto sabrahmakanti āha. Tato ye cintesuṃ "puthū samaṇabrāhmaṇā sāsanassa
paccatthikā, kintepi sacchikatā"ti, tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti
āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammatideve
avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ
pakāsento sadevamanussanti āha. Ayamettha bhāvānukkamo. 1- Porāṇā panāhu:-
sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ.
Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavū page satte
tīhākārehi tīsu padesu pakkhipitvā puna dvīhi purimapadehi 2- pariyādiyanto
@Footnote: 1 vibhāvanānukkamoti amhākaṃ khanti. upari pāṭho pana bhāvānukkamo bhāvavasena paresaṃ
@ajjhāsayavasena sadevakantiādīnaṃ padānaṃ anukkamoti ṭīkāyaṃ vuttena sameti.
@2 cha.Ma. padehi
"sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussan"ti āha. Evaṃ pañcahi padehi tena
tenākārena tedhātukameva pariyādinnanti.
    Sayaṃ abhiññā sacchikatvā pavedetīti sayanti sāmaṃ aparaneyyo hutvā.
Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ
katvā. Etena anumānādipaṭikkhepo kato hoti. Pavedetīti bodheti ñāpeti 1-
pakāseti. So dhammaṃ deseti ādimajjhapariyosānakalyāṇanti so bhagavā sattesu
kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ
vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Ādimhipi kalyāṇaṃ
bhaddakaṃ anavajjameva katvā deseti. Majjhepi. Pariyosānepi. Kalyāṇaṃ bhaddakaṃ
anavajjameva katvā desetīti vuttaṃ hoti.
    Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya
tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma,
ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi,
idamavocāti pariyosānaṃ, ubhinnamantarā majjhaṃ. Anekānusandhikassa suttassa
paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā
bahū vā majjhameva. Sāsanassa pana sīlasamādhivipassanā ādi nāma. Vuttampi
cetaṃ "ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ, diṭṭhi ca ujukā"ti. 2-
"atthi bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā"ti 3- evaṃ vutto
pana ariyamaggo majjhaṃ nāma, phalañceva nibbānañca pariyosānaṃ nāma. "etadatthamidaṃ
brāhmaṇa brahmacariyaṃ, etaṃ sāraṃ, etaṃ pariyosānan"ti 4- hi ettha phalaṃ
pariyosānanti vuttaṃ. "nibbānogadhaṃ hi āvuso visākha brahmacariyaṃ nibbānaparāyanaṃ
nibbānapariyosānan"ti 5- ettha nibbānaṃ pariyosānanti vuttaṃ. Idha desanāya
ādimajjhapariyosānaṃ adhipapetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā
@Footnote: 1 cha.Ma. viññāpeti   2 saṃ. mahā. 19/369/125 bhikkhusutta
@3 saṃ. mahā. 19/1081/367  dhammacakkappavattanasutta,
@vinaYu. mahā. 4/13/13 pañcavaggiyakathā
@4 Ma.mū. 12/324/288 cūḷasāropamasutta   5 Ma.Ma. 12/466/416 cūlavedallasutta
Majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ "so dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇan"ti. Tasmā aññopi dhammakathiko
dhammaṃ kathento:-
              ādimhi sīlaṃ deseyya       majjhe maggaṃ vibhāvaye
              pariyosāne ca 1- nibbānaṃ   esā kathikasaṇṭhitīti.
    Sātthaṃ sabyañjananti yassa hi yāgubhattaitthīpurisādivaṇṇanānissitā desanā
hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ
desanaṃ deseti. Tasmā "sātthaṃ desetī"ti vuccati. Yassa pana desanā
ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavisaṭṭhasabbaniggahitabyañjanā
vā, tassa damiḷakirāṭasavarādimilakkhūnaṃ 2- bhāsā viya byañjanapāripūriyā
abhāvato abyañjanā nāma desanā hoti. Bhagavā pana:-
              sithilaṃ dhanitañca dīgharassaṃ        garukaṃ lahukañceva niggahitaṃ
              sambandhaṃ vavatthitaṃ vimuttaṃ       dasadhā byañjanabuddhiyā pabhedoti 3-
    evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇaṃ byañjanameva katvā
dhammaṃ deseti. Tasmā "sabyañjanaṃ dhammaṃ desetī"ti vuccati.
    Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ.
Idaṃ vuttaṃ hoti "sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthī"ti.
Parisuddhanti nirupakkilesaṃ. Yo hi imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ
vā labhissāmīti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana
lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena
cittena deseti. Tasmā "parisuddhaṃ dhammaṃ desetī"ti vuccati. Brahmacariyaṃ
pakāsetīti ettha brahmacariyanti sikkhāttayasaṅgahaṃ sakalasāsanaṃ. Tasmā brahmacariyaṃ
pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ .pe. Evaṃ parisuddhaṃ, evaṃ desento ca
@Footnote: 1 cha.Ma. pariyosānamhi   2 ayaṃ porāṇako. ṭīkānayo pana evaṃ āgato
@damiḷakirāṭasavanapādasikādimilakkhūti   3 su.vi. 1/160
Sikkhāttayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo.
Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ. Brahmabhūtānaṃ vā buddhādīnaṃ
cariyanti vuttaṃ hoti.
    Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ
gahapatiṃ niddisatīti? nīhatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato
pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitvā. 1- Mante
nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ
na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ
pupphamānāya bhūmiṃ kasitvā nīhatamānadappā honti, te pabbajitvā mānaṃ vā
dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggaṇhitvā vipassanāya kammaṃ karontā
sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma
na bahukā, gahapatikā va bahukā, iti nīhatamānattā ca ussannattā ca paṭhamaṃ
gahapatiṃ niddisatīti.
    Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti paṭijāto. 2-
Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammasāmimhi tathāgate
"sammāsambuddho vata bhagavā"ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ
paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve
jāyapatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajopathoti
rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vaṭṭati.
Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratana-
pāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati
na sajjati na bajjhati. Tena vuttaṃ "abbhokāso pabbajjā"ti. Apica sambādho
gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ
kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ
okāsasabbhāvato.
@Footnote: 1 cha.Ma. pabbajitā   2 Sī. jāto
    Nayidaṃ sukaraṃ .pe. Pabbajeyyanti ettha ayaṃ saṅkhepakathā:- yadetaṃ
sikkhāttayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya
ekantaparipuṇṇaṃ. Ekadivasaṃpi ca kilesamalena amalinaṃ katvā carimakacittaṃ
pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ
caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāraṃ ajjhāvasantena ekantaparipuṇṇaṃ
.pe. Carituṃ. Yannūnāhaṃ kese ca massuñca ohāretvā kāsāya rasapītatāya
kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā
agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ
kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi. Tasmā pabbajjā
anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti
sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā.
Ābandhanaṭṭhena ñāti eva parivaṭṭo ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo
hoti, vīsatiyā paṭṭhāya mahā.
    [292] Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā,
tañca, yattha cete saha jīvanti ekajīvikā sabhāgavuttino honti, taṃ bhagavatā
paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ
sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento, sājīvañca avītikkamanto
hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā
heṭṭhā vitthāritā eva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ
pajahitvā. Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova
hoti. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya
avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā
daṇḍaṃ sabbaṃpi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ.
Yampana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti,
na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasatthotveva saṅkhaṃ gacchati.
Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ
Āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako, tāya
dayāya sampannatāya 1- sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati
pāleti.
    Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti
dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena.
Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti.
    Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī.
Ārācārīti abrahmacariyato dūrācārī. 2- Methunāti rāgapariyuṭṭhānavasena sadisattā
methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhaṃ gatā asaddhammā.
Gāmadhammāti gāmavāsīnaṃ dhammā.
    Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho,
na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci
saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭiyati. Tasmā na so
saccasandho, ayampana na tādiso, jīvitahetupi musāvādaṃ avatvā saccena saccaṃ
sandahatiyevāti saccasandho. Thetoti thiro, thirakathoti attho. Eko hi puggalo
haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca
na thirakatho hoti. Eko pāsāṇalekhā viya indakhīlo viya ca thirakatho hoti, asinā
sīse chijjantepi dve kathā na katheti, ayaṃ vuccati theto. Paccayikoti
pattiyāyitabbako, saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti,
"idaṃ kena vuttaṃ, asukenā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ
āpajjati. Eko paccayiko hoti, idaṃ kena vuttaṃ, asukenā"ti vutte "yadi
tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ 3- natthi, evameva idan"ti
vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya
saccavāditāya lokaṃ na visaṃ vādetīti attho.
@Footnote: 1 cha.Ma. tāya dayāpannatāya   2 cha.Ma. dūracārī
@3 Sī. parikkhitabbaṃ, Ma. paṭivekkhitabbaṃ
    Imesaṃ bhedāyāti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ
bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃpi mittānaṃ vā samānupajjhāyakādīnaṃ
vā kenacideva karaṇīyena 1- bhinnānaṃ ekamekaṃ upasaṅkamitvā "tumahākaṃ īdise
kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yuttan"tiādīni vatvā sandhānaṃ kattā.
Anuppadātāti sandhānānuppadātā, dve jane samagge disvāpi "tumhākaṃ
evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikametan"tiādīni
vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha
samaggo 2- natthi, na tattha vasituṃ icchatīti attho. "samaggarāmo"tipi pāli,
ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññattha gantuṃ 3-
na acchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ
vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggīguṇaparidīpakameva
vācaṃ bhāsati, na itaranti.
    Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho.
"nelaṅgo setapacchādo"ti 4- ettha vuttanelaṃ 5- viya. Kaṇṇasukhāti byañjanamadhuratāya
kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre
kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā
sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure
saṃvaḍḍhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti
attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, mātimattaṃ mātāti,
bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā.
Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti 6- bahujanamanāpā.
    Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho.
Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva
katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ vācaṃ katvā vadatīti dhammavādī.
@Footnote: 1 cha.Ma. kāraṇena        2 cha.Ma. samaggā     3 cha.Ma. aññatra gantumpi
@4 khu.u. 25/65/206 aparalakuṇḍakabhaddiyasutta  5 Sī. vuttasīlaṃ  cha.Ma.
@6 cittavuddhikarāti
Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso,
nidhānamassā atthīti nidhānavatī, hadaye nidhātabbayuttavācaṃ bhāsitāti attho.
Kālenāti evarūpiṃ bhāsamānopi ca "ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī"ti na
akālena bhāsati, yuttakālampana avekkhitvā bhāsatīti attho. Sāpadesanti saupamaṃ,
sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo
paññāyati, evaṃ bhāsatīti attho atthasañhitanti anekehipi nayehi vibhajantena
pariyādātuṃ asakkuṇeyyattā atthasampannaṃ, yaṃ vā so atthavādī atthaṃ vadati,
tenatthena sañhitattā atthasañhitavācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ
bhāsatīti vuttaṃ hoti.
    [293] Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phalubījaṃ 1- aggabījaṃ
bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa
bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho.
Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ
antomajjhantikena paricchinnaṃ, itaraṃ majjhantikato uddhaṃ antoaruṇena. Tasmā
antomajjhantike dasakkhattuṃ bhuñjamānopi ekabhattiko hoti, taṃ sandhāya vuttaṃ
"ekabhattiko"ti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante
majjhantike yāva suriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma. Tato viratattā
virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti
visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso
mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti
naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā
payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti. Mālādīsu mālāti
yaṅkiñci pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha
pilandhanto dhāreti nāma. Ūnaṭṭhānaṃ pūrento maṇḍeti nāma. Gandhavasena
chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya
dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho.
@Footnote: 1 cha.Ma. phaḷubījaṃ
    Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ nāma akappiyattharaṇaṃ.
Tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako
jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassāpi paṭiggahaṇā
paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti
attho. Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa
sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva,
āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra uddissa 1-
anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.
    Itthīkumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā
nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsīdāsapaṭiggahaṇāti ettha
dāsīdāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, "kappiyakārakaṃ dammi, ārāmikaṃ
dammī"ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu
kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ
ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ.
Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.
Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha
gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma
tadubhayakaraṇaṃ, tasmā dūteyyapahiṇagamanānaṃ anuyogoti 2- evamettha attho daṭṭhabbo. 3-
    Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha
tulākūṭantāva rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha
rūpakūṭaṃ nāma dve tulā samarūpā 4- katvā gaṇhanto mahatiyā gaṇhati, dadanto
khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati,
dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto
agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā
@Footnote: 1 cha.Ma. odissa   2 cha.Ma. anuyogāti        3 cha.Ma. veditabbo  4 cha.Ma. sarūpā
Gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. Kaṃso vuccati suvaṇṇapāti,
tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso
lohapātiyo suvaṇṇavaṇṇā karoti, tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ
pavisitvā "suvaṇṇabhājanāni kīṇathā"ti vatvā agghe pucchite samagghataraṃ
dātukāmā honti. Tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo"ti vutte
"vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā
gacchati.
    Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo
sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena
"sanikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhati, dadanto
chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati.
Tāni hi gaṇhanto heṭṭhā 1- saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena
pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañcaṃ 2-
alabhantā hi khettaṃ amahantaṃpi mahantaṃ katvā minanti.
    Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañcaggahaṇaṃ.
Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatrīdamekaṃ vatthu:- eko kira
luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto "kiṃ migo
agghati, kiṃ migapotako"ti āha. "migo dve kahāpaṇe migapotako ekan"ti ca
vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto "na me bho
migapotakena attho, migaṃ me dehī"ti āha. Tena hi "dve kahāpaṇe dehī"ti.
So āha "nanu te bho mayā paṭhamaṃ eko kahāpaṇo dinno"ti. Āma
dinnoti. "imaṃpi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayaṃ ca kahāpaṇagghanako
migapotakoti dve kahāpaṇā bhavissantī"ti. So kāraṇaṃ vadatīti sallakkhetvā
migapotakaṃ gahetvā migaṃ adāsīti.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati       2 cha.Ma. lañjaṃ
    Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ
maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāciyogoti
kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ, tasmā ukkoṭanasāciyogo
vañcanasāciyoto nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā
aññassa parivattanaṃ sāciyogoti vadanti. Tampana vañcaneneva saṅgahitaṃ. Chedanādīsu
chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ.
Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena
paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi
paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ.
Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā
icchitabhaṇḍaggahaṇaṃ, evametasmā chedana .pe. Sahasākārā paṭivirato hoti.
    [294] So santuṭṭho hotīti svāyaṃ bhikkhu heṭṭhā vuttena catūsu
paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana
dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭhaparikkhārā
vaṭṭanti tīṇi cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ
parissāvananti. Vuttaṃpi cetaṃ:-
              "ticīvarañca patto ca      vāsi sūci ca bandhanaṃ
               parissāvanena aṭṭhete   yuttayogassa bhikkhuno"ti.
    Te sabbe kāyaparihāriyāpi 1- honti kucchiparihāriyāpi. 1- Kathaṃ? ticīvaraṃ tāva
Nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihāriyaṃ 1-
hoti, cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle
ca kucchiṃ pariharati posetīti kucchiparihāriyaṃ hoti. Pattopi tena udakaṃ uddharitvā
nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriyo hoti. Āhāraṃ gahetvā
bhuñjanakāle 2- kucchiparihāriyo 3- hoti. Vāsipi tāya dantakaṭṭhacchedanakāle
mañcapīṭhānaṃ
@Footnote: 1 cha.Ma. kāyaparihārikāpi,...hārikaṃ, evamuparipi,  2 Sī.Ma. vaḷañjanakāle
@3 cha.Ma. kucchiparihāriko
Aṅgapādacīvarakuṭidaṇḍakacchedanakāle 1- ca kāyaparihāriyā hoti, ucchucchedana-
nāḷikerāditacchanakāle kucchiparihāriyā. Sūcipi cīvarasibbanakāle kāyaparihāriyā hoti,
pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihāriyā. Kāyabandhanaṃ bandhitvā
vicaraṇakāle kāyaparihāriyaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihāriyaṃ.
Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle
ca kāyaparihāriyaṃ, pānīyaparissāvanakāle 2- teneva tilataṇḍulaputhukādīni gahetvā
khādanakāle ca kucchiparihāriyaṃ. Ayantāva aṭṭhaparikkhārikassa parikkhāramattā.
    Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakaṃ paccattharaṇaṃ vā
kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakkhaṇḍaṃ vaṭaṭati.
Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa
chattaṃ vā upāhanā vā vaṭṭati. Etesu pana aṭṭhaparikkhārikova santuṭṭho,
itare asantuṭṭhā, mahicchā mahārāgāti 3- na vattabbā. Etepi hi appicchāva
santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana nayimaṃ suttaṃ tesaṃ vasena
kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane
pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ
katvā yenicchakaṃ sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa na hoti,
iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā santuṭṭho hoti
kāyaparihāriyena 4- cīvarenātiādimāha.
    Tattha kāyaparihāriyenāti 4- kāyapariharaṇamattakena. Kucchiparihāriyenāti 4-
kucchipariharaṇamattakena. Samādāyeva pakkamatīti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ
gahetvā kāyapaṭibaddhaṃ katvāva gacchati, "mama vihāro pariveṇaṃ upaṭṭhāko"tissa
saṅgo vā bandho vā na hoti, so jiyāmutto saro viya, yūthā apakkanto
mattahatthī viya, icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ 5-
paribhuñjanto ekova tiṭṭhati, ekova nisīdati, sabbiriyāpathesu ekova adutiyo.
@Footnote: 1 cha.Ma. aṅga...sajjanakāle  2 Sī. pānīyapānakaparissāvanakāle
@3 cha.Ma.mahābhārāti, sī, mahāejāti  4 cha.Ma. kāYu...rikena,...kucchi...rikena,
@evamuparipi    5 Sī.vanaṃ pabbhāraṃ
                   "cātuddiso appaṭigho ca hoti
                    santussamāno itarītarena
                    parissayānaṃ sahitā achambhī
                    eko care khaggavisāṇakappo"ti. 1-
    Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.
    Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī
sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho:- sakuṇā
nāma "asukasmiṃ padese rukkho paripakkaphalo"ti ñatvā nānādisāhi āgantvā
nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti, "idaṃ ajjatanāya
idaṃ svātanāya bhavissatī"ti tesaṃ na hoti. Phale pana parikkhīṇe 2- neva rukkhassa
ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, athakho
tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova
uppatitvā gacchati, evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati. Tena
vuttaṃ "samādāyeva pakkamatī"ti. Ariyenāti niddosena. Ajjhattanti sake
attabhāve. Anavajjasukhanti niddosasukhaṃ.
    [295] So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena
samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesu yaṃ vattabbaṃ
siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Abyāsekasukhanti kilesehi anavasittasukhaṃ,
avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu diṭṭhamattādivasena
pavattatāya avikiṇṇaṃ hoti. So abhikkante paṭikkanteti so manacchaṭṭhānaṃ
indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu
ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ satipaṭṭhāne
vuttameva.
    [296] So iminā cātiādinā kiṃ dasseti? araññavāsassa paccayasampattiṃ
Dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na icchati,
@Footnote: 1 khu. sutta. 25/42/343 khaggavilāṇasutta         2 cha.Ma. khīṇe
Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati, araññe adhivatthā
devatā "kiṃ evarūpassa pāpabhikkhuno araññavāsenā"ti bheravasaddaṃ sāventi,
hatthena 1- sīsaṃ paharitvā palāyanākāraṃ karonti, "asuko bhikkhu araññaṃ pavisitvā
idañcidañca pāpakammaṃ akāsī"ti ayaso pattharati. Yassa panete cattāro
paccayā atthi, tassa araññavāso ijjhati, so hi attano sīlaṃ paccavekkhanto
kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato
sammasanto ariyabhūmiṃ okkamati, araññe adhivatthā devatā attamanā vaṇṇaṃ
bhāsanti, itissa udake pakkhittatilatelabindu viya yaso vitthāriko hoti.
    Tattha vivittanti suññaṃ appasaddaṃ, appanigghosanti attho. Etadeva
hi sandhāya vibhaṅge "vivittanti santike cepi senāsanaṃ hoti, tañca
anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittan"ti 2- vuttaṃ. Seti ceva
āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametaṃ adhivacanaṃ, tenāha "senāsananti
mañcopi senāsanaṃ, pīṭhampi, bhisipi, bimbohanampi, 3- vihāropi, aḍḍhayogopi,
pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi,
rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ
senāsanan"ti. Apica "vihāro aḍḍhayogo pāsādo hammiyaṃ guhā"ti idaṃ
vihārasenāsanaṃ nāma. "mañco pīṭhaṃ bhisi bimbohanan"ti idaṃ mañcapīṭhasenāsanaṃ
nāma. "cimilikā cammakkhaṇḍo tiṇasanthāro paṇṇasanthāro"ti idaṃ santhatasenāsanaṃ
nāma, "yattha vā pana bhikkhū paṭikkamantī"ti idaṃ okāsasenāsanaṃ nāmāti evaṃ
catubbidhaṃ senāsanaṃ hoti, taṃ sabbaṃpi senāsanaggahaṇena gahitameva. Imassa
pana sakuṇasadisassa cātuddisikassa 4- bhikkhuno anucchavikaṃ dassento araññaṃ
rukkhamūlantiādimāha.
    Tattha araññanti "nikkhamitvā bahi indakhīlā, sabbametaṃ araññan"ti
idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. "āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ
@Footnote: 1 cha.Ma. hatthehi   2 abhi.vi. 35/526/302  3 Ma. nibbohanampi   4 cha.Ma. cātuddissa
Pacchiman"ti 1- idaṃ pana imassa bhikkhuno anurūpaṃ, tassa lakkhaṇaṃ visuddhimagge
dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṅkiñci santacchāyaṃ 2- vivittaṃ
rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya
rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena vījiyamānassa cittaṃ
ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ
pabbatappadesaṃ, yaṃ nadītumbantipi nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā
vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati.
Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ
ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ
ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antarā, 3- ekasmiṃyeva vā
umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge vuttaṃ. Vanapatthanti
atikkamitvā manussānaṃ upacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha
"vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanan"tiādi. 4- Abbhokāsanti acchannaṃ,
ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ.
Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti,
gacchagumbādīnaṃpi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti, taṃ
sandhāyetaṃ vuttaṃ.
    Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato
paṭikkanto pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā.
Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake
koṭiyā koṭiṃ paṭipādetvā. Evaṃ hi nisinnassa cammamaṃsanahārūni na paṇamanti.
Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na
uppajjanti, tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti. Kammaṭṭhānaṃ na paripatati,
vuḍḍhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ
ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ "ayaṃ
sati upaṭṭhitā hoti
@Footnote: 1 vi. mahāvi. 2/654/97 sāsaṅkasikkhāpada      2 cha.Ma. sandacchāyaṃ
@3 Ma. antaraṃ               4 abhi.vi. 35/531/303
Supaṭṭhitā hoti nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ
upaṭṭhapetvā"ti. 1- Athavā "parīti pariggahattho, mukhanti niyyānattho, satīti
upaṭṭhānattho, tena vuccati parimukhaṃ satin"ti 2- evaṃ paṭisambhidāyaṃ
vuttanayenevettha 3- attho daṭṭhabbo. Tatrāyaṃ saṅkhepo:- "pariggahitaniyyānaṃ
satiṃ katvā"ti.
    Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko,
tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti
ayamettha attho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjheneva,
na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto
cittaṃ parimoceti. Yathā taṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti,
evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati
iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārāpattiyā
padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ. Thīnaṃ
cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ. Thīnañca middhañca thīnamiddhaṃ. Ālokasaññīti
rattiṃpi divāpi diṭṭhālokasañjānanasamatthatāya vigatanīvaraṇāya parisuddhāya saññāya
samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato, idaṃ ubhayaṃ
ālokasaññāya upakārakattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ.
Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. "kathamidaṃ kathamidan"ti
evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. "ime nu kho
kusalā, kathamime kusalā"ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayamettha
saṅkhepo, imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ
sabbaṃ visuddhimagge vuttaṃ.
    [297] Paññāya dubbalīkaraṇeti ime pañca nīvaraṇā uppajjamānā
anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāpi
aṭṭhasamāpattiyo pañca vā abhiññā ucchinditvā 4- pātenti, tasmā "paññāya
@Footnote: 1 abhi.vi. 35/537/304           2 khu. paṭi. 31/388/264 (syā)
@3 cha.Ma. vuttanayenapettha       4 Ma. upacchinditvā
Dubbalīkaraṇā"ti vuccanti. Tathāgatapadaṃ itipīti idaṃpi tathāgatassa ñāṇapadaṃ
ñāṇavalañjaṃ ñāṇena akkantaṭṭhānanti vuccati. Tathāgatanisevitanti tathāgatassa
ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. Tathāgatārañjitanti tathāgatassa ñāṇadāṭhāya
ārañjitaṭṭhānaṃ.
    [299] Yathābhūtaṃ pajānātīti yathāsabhāvaṃ pajānāti. Na tveva tāva ariyasāvako
niṭṭhaṃ gato hotīti imā jhānābhiññā bāhirakehipi sādhāraṇāti na tāva niṭṭhaṃ
gato hoti. Maggakkhaṇepi apariyositakiccatāya na tāva niṭṭhāgato hoti. Apica kho
niṭṭhaṃ gacchatīti apica kho pana maggakkhaṇe mahāhatthiṃ passanto nāgavaniko viya
sammāsambuddho bhagavāti iminā ākārena tīsu ratanesu niṭṭhaṃ gacchati. Niṭṭhaṃ
gato hotīti evaṃ maggakkhaṇe niṭṭhaṃ gacchanto arahattaphalakkhaṇe
pariyositasabbakiccatāya sabbākārena tīsu ratanesu niṭṭhaṃ gato hoti. Sesaṃ sabbattha 1-
uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷahatthipadopamasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 8 page 102-125. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2597              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2597              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=5763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=6830              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=6830              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]