ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      9. Mahāsāropamasuttavaṇṇanā
    [307] Evamme sutanti mahāsāropamasuttaṃ. Tattha acirapakkanteti saṃghaṃ
bhinditvā ruhiruppādakakammaṃ katvā nacirapakkante saliṅgeneva pāṭiekke jāte.
    Idha bhikkhave ekacco kulaputtoti kiñcāpi asukakulaputtoti na niyāmito,
devadattaṃyeva pana sandhāya idaṃ vuttanti veditabbaṃ. So hi asambhinnāya
mahāsammatapaveṇiyā okkākavaṃse jātattā jātikulaputto. Otiṇṇoti yassa
jāti anto paviṭṭhā, 1- so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo.
Lābhasakkārādīsupi lābhoti cattāro paccayā. Sakkāroti tesaṃyeva sukatabhāvo.
Silokoti vaṇṇabhaṇanaṃ. Abhinibbattetīti uppādeti. Apaññātāti dvinnaṃ janānaṃ
ṭhitaṭṭhāne na paññāyanti. Ghāsacchādanamattaṃpi na labhanti. Appesakkhāti
appaparivārā, purato vā pacchato vā gacchantaṃ na labhanti.
@Footnote: 1 cha.Ma. anupaviṭṭhā

--------------------------------------------------------------------------------------------- page139.

Sārena sārakaraṇīyanti rukkhasārena kattabbaṃ akkhacakkayuganaṅgalādikaṃ yaṅkiñci. Sākhāpalāsaṃ aggahesi brahmacariyassāti maggaphalasārassa 1- sāsanabrahmacariyassa cattāro paccayā sākhāpalāsaṃ nāma, taṃ aggahesi. Tena ca vosānaṃ āpādīti teneva ca alamettāvatā sāro me pattoti vosānaṃ āpanno. [310] Ñāṇadassanaṃ ārādhetīti devadatto pañcābhiñño, dibbacakkhu ca pañcannaṃ abhiññānaṃ matthake ṭhitaṃ, taṃ imasmiṃ sutte "ñāṇadassanan"ti vuttaṃ. Ajānaṃ apassaṃ viharantīti kiñci sukhumaṃ rūpaṃ ajānantā antamaso paṃsupisācakampi apassantā viharanti. [311] Asamayavimokkhaṃ ārādhetīti "katamo asamayavimokkho, cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañca, ayaṃ asamayavimokkho"ti 2- evaṃ vutte navalokuttaradhamme ārādheti sampādeti paṭilabhati. Lokiyasamāpattiyo hi appitappitakkhaṇeyeva paccanīkadhammehi vimuccanti, tasmā "katamo samayavimokkho, catasso 3- rūpāvacarasamāpattiyo 3- catasso ca arūpāvacarasamāpattiyo, ayaṃ samayavimokkho"ti 2- evaṃ samayavimokkhoti vuttā. Lokuttaradhammā pana kālena kālaṃ vimuccanti, sakiṃ vimuttāni hi maggaphalāni vimuttāneva honti. Nibbānaṃ sabbakilesehi accantaṃ vimuttamevāti ime nava dhammā asamayavimokkhoti vuttā. Akuppā cetovimuttīti arahattaphalavimutti. Ayamattho etassāti etadatthaṃ, arahattaphalatthaṃ idaṃ brahmacariyaṃ, ayaṃ etassa atthoti vuttaṃ hoti. Etaṃ sāranti etaṃ arahattamaggaphalaṃ 4- brahmacariyassa sāraṃ. Etaṃ pariyosānanti etaṃ arahattaphalaṃ brahmacariyassa pariyosānaṃ, esā koṭi, na ito paraṃ pattabbaṃ atthīti yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāsāropamasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Ma. aggaphalasārassa 2 khu. paṭi. 31/478/361 vimokkhakathā (syā) @3-3 pāli.,cha.Ma. cattāri jhānāni 4 cha.Ma. arahattaphalaṃ


             The Pali Atthakatha in Roman Book 8 page 138-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3545&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3545&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=347              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=7337              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=7337              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]