ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page140.

10. Cūḷasāropamasuttavaṇṇanā [312] Evamme sutanti cūḷasāropamasuttaṃ, tattha piṅgalakocchoti so brāhmaṇo piṅgaladhātuko. Kocchoti panassa nāmaṃ, tasmā "piṅgalakoccho"ti vuccati. Saṃghinotiādīsu pabbajitasamūhasaṅkhāto saṃgho etesaṃ atthīti saṃghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpadavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. "appicchā santuṭṭhā, appicchatāya vatthaṃpi na nivāsentī"tiādinā nayena samuggato yaso etesaṃ atthīti yasassino. Titthakarāti laddhikarā, sādhusammatāti ime sādhu sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato andhabālaputhujjanassa. Idāni te dassento seyyathīdaṃ pūraṇotiādimāha. Tattha pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto, tenassa "pūraṇo"ti nāmaṃ akaṃsu. Maṅgaladāsattā cassa kataṃ dukkatanti 1- vattā natthi, akataṃ vā na katanti. "so kimahaṃ ettha vasissāmī"ti 2- palāyi. Athassa corā vatthāni acchindiṃsu. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto naggarūpeneva 3- ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā "ayaṃ samaṇo arahā appiccho, natthi iminā sadiso"ti pūvabhattādīni gahetvā upasaṅkamanti. So "mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppannan"ti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjamaggahesi. Tassa santike aññepi pañcasatā manussā pabbajiṃsu, taṃ sandhāyāha "pūraṇo kassapo"ti. Makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyaṃ nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ "tāta mā khalī"ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi. Sopi sāṭakaṃ chaḍḍetvā acelako hutvā palāyi, sesaṃ pūraṇasadisameva. @Footnote: 1 cha.Ma. dukkaṭanti, Ma. sukataṃ dukkaṭanti 2 cha.Ma. vasāmīti 3 cha.Ma. jātarūpeneva

--------------------------------------------------------------------------------------------- page141.

Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsandetvā "ajito kesakambalo"ti vuccati. Tattha kesakambalo nāma manussakesehi katakambalo, tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha "seyyathāpi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ kesakambalo tesaṃ paṭikiṭṭho akkhāyati, kesakambalo bhikkhave sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso"ti. 1- `pakudho'ti Tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsandetvā "pakudho kaccāyano"ti vuccati. Sītūdakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma "sīlaṃ me bhinnan"ti vālikaṃ thūpikaṃ katvā sīlaṃ adhiṭṭhāya gacchati, evarūpo nissirikaladdhiko esa. Sañjayoti tassa nāmaṃ. Velaṭṭhassa puttoti velaṭṭhaputto. Amhākaṃ ganthanakileso palibandhanakileso 2- natthi, kilesagantharahitā mayanti evaṃ vāditāya laddhanāmavasena nigantho. Nāṭassa puttoti nāṭaputto. Abbhaññiṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Na jāniṃsūti. 3- Idaṃ vuttaṃ hoti:- sace nesaṃ sā paṭiññā niyyānikā sabbe abbhaññiṃsu. No ce, niyyānikā na abbhaññiṃsu. Tasmā kintesaṃ paṭiññā niyyānikā aniyyānikāti, ayametassa pañhassa attho. Atha bhagavā nesaṃ aniyyānikabhāvakathanena atthābhāvato alanti paṭikkhipitvā upamāya atthapadaṃ vedento 4- dhammameva desetuṃ dhammante brāhmaṇa desessāmītiādimāha. [320] Tattha sacchikiriyāyāti sacchikaraṇatthaṃ. Na chandaṃ janetīti kattukamyatāchandaṃ na janeti. 5- Na vāyamatīti vāyāmaṃ parakkamaṃ na karoti. Olīnavuttiko ca hotīti līnajjhāsayo hoti. Sāthilikoti sithilaggāhī, sāsanaṃ sithilaṃ katvā gaṇhāti, daḷhaṃ na gaṇhāti. @Footnote: 1 aṅ. tika. 20/138/279 kesakambalasutta 2 cha.Ma. palibujjhana.... @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. atthaṃ pavedento 5 cha.Ma. na janayati

--------------------------------------------------------------------------------------------- page142.

[323] Idha brāhmaṇa bhikkhu vivicceva kāmehīti kathaṃ ime paṭhamajjhānādidhammā ñāṇadassanena uttaritarā jātāti? nirodhapādakattā. Heṭṭhā paṭhamajjhānādidhammā hi vipassanāpādakā, idha nirodhapādakā, tasmā uttaritarāti 1- veditabbā. Iti bhagavā idaṃpi suttaṃ yathānusandhināva niṭṭhapesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhitoti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷasāropamasuttavaṇṇanā niṭṭhitā. Tatiyavaggavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 8 page 140-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3583&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3583&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=353              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6505              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=7582              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=7582              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]