ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       2. Mahāgosiṅgasuttavaṇṇanā
    [332] Evamme sutanti mahāgosiṅgasuttaṃ. Tattha gosiṅgasālavanadāyeti
idaṃ vasanaṭṭhānadassanatthaṃ vuttaṃ. Aññesu hi suttesu "sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassārāme"ti evaṃ paṭhamaṃ gocaragāmaṃ dassetvā pacchā vasanaṭṭhānaṃ
dassesi. 2- Imasmiṃ pana mahāgosiṅgasutte bhagavato gocaragāmo anivaddho, kocideva
gocaragāmo bhavissati. Tasmā vasanaṭṭhānameva paridīpitaṃ. Araññanidānakaṃ nāmetaṃ
suttanti. Sambahulehīti bahukehi. Abhiññātehi abhiññātehīti sabbattha
vissutehi pākaṭehi. Therehi sāvakehi saddhinti pātimokkhasaṃvarādīhi thirakārakehi
dhammehi samannāgatattā therehi, savanante jātattā sāvakehi saddhiṃ ekato.
@Footnote: 1 cha.Ma. pabbajitā  2 cha.Ma. dasseti
Idāni te there sarūpato dassento āyasmatā  ca sāriputtenātiādimāha.
Tatthāyasmā sāriputto attano sīlādīhi guṇehi buddhasāsane abhiññāto.
Cakkhumantānaṃ gaganamajjhe ṭhito suriyo viya, cando viya, samuddatīre ṭhitānaṃ
sāgaro viya ca pākaṭo paññāto. Na kevalañcassa imasmiṃ sutte āgataguṇavaseneva
mahantatā veditabbā, ito aññesaṃ dhammadāyādasuttaṃ anaṅgaṇasuttaṃ sammādiṭṭhisuttaṃ
1- cullasīhanādasuttaṃ mahāsīhanādasuttaṃ 1- rathavinītaṃ mahāhatthipadopamaṃ mahāvedallaṃ
vatthūpamasuttaṃ 2- dīghanakhaṃ anupadasuttaṃ sevitabbāsevitabbasuttaṃ saccavibhaṅgasuttaṃ
piṇḍapātapārisuddhi sampasādanīyaṃ saṅgītisuttaṃ dasuttarasuttaṃ pavāraṇāsuttaṃ 3-
susimasuttaṃ therapañhasuttaṃ mahāniddeso paṭisambhidāmaggo therasīhanādasuttaṃ
abhinikkhamanaṃ etadagganti imesaṃpi suttānaṃ vasena therassa mahantatā veditabbā.
Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ
sāriputto"ti 4- vuttaṃ.
    Mahāmoggallānopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca
thero viya abhiññāto pākaṭo mahā. Apicassa anumānasuttaṃ cūḷataṇhāsaṅkhayasuttaṃ
māratajjanīyasuttaṃ pāsādakampanaṃ sakalaṃ iddhipādasaṃyuttaṃ nandopanandadamanaṃ
yamakapāṭihāriyakāle devalokagamanaṃ vimānavatthu petavatthu therassa abhinikkhamanaṃ
etadagganti imesaṃpi vasena mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno"ti  5- vuttaṃ.
    Mahākassapopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero
viya abhiññāto pākaṭo mahā. Apicassa cīvaraparittanasuttaṃ 6- jiṇṇacīvarasuttaṃ 7-
candopamaṃ sakalaṃ kassapasaṃyuttaṃ mahāariyavaṃsasuttaṃ therassa abhinikkhamanaṃ etadagganti
imesaṃpi vasena mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo"ti 8- vuttaṃ.
@Footnote: 1 cha.Ma. sīhanādasuttaṃ   2 cha.Ma. cātumasuttaṃ   3 saṃ. sagā. 15/215/230
@4 aṅ. ekaka. 20/189/23 etadaggavagga, paṭhamavagga     5 aṅ. ekaka. 20/190/23
@6 saṃ. sagā. 15/144/186 santuṭṭhasutta          7 saṃ. sagā. 15/154/208 cīvarasutta
@8 aṅ. ekaka. 20/191/23 etadaggavagga, paṭhamavagga
    Anuruddhattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero
viya abhiññāto pākaṭo mahā. Apicassa cūḷagosiṅgasuttaṃ naḷakapānasuttaṃ
anuttariyasuttaṃ upakkilesasuttaṃ anuruddhasaṃyuttaṃ mahāpurisavitakkasuttaṃ therassa
abhinikkhamanaṃ etadagganti imesaṃpi vasena mahantabhāvo veditabbo. Etadaggasmiṃ hi
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddhoti 1-
vuttaṃ.
    Āyasmatā ca revatenāti ettha pana dve revatā khadiravaniyarevato ca
kaṅkhārevato ca. Tattha khadiravaniyarevato dhammasenāpatittherassa kaniṭṭhabhātiko, na
so idha adhippeto. "akappiyo guḷo, akappiyā muggā"ti 2- evaṃ kaṅkhābahulo
pana thero idha revatoti adhippeto. Sopi sīlādiguṇehi ceva imasmiṃ sutte
āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa abhinikkhamanenapi
etadaggenapi mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato"ti 3- vuttaṃ.
    Ānandattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero
viya abhiññāto pākaṭo mahā. Apicassa sekhasuttaṃ bāhitiyasuttaṃ aneñjasappāyaṃ
gopakamoggallānaṃ bahudhātukaṃ cūḷasuññataṃ mahāsuññataṃ acchariyabbhūtasuttaṃ bhaddekarattaṃ
mahānidānaṃ mahāparinibbānaṃ subhasuttaṃ cūḷaniyalokadhātusuttaṃ abhinikkhamanaṃ
etadagganti imesaṃpi vasena mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando"ti 4- vuttaṃ.
    Aññehi ca abhiññātehi abhiññātehīti na kevalañca eteheva, aññehi
ca mahāguṇatāya pākaṭehi abhiññātehi bahūhi therehi sāvakehi saddhiṃ bhagavā
gosiṅgasālavanadāye viharatīti attho. Āyasmā hi sāriputto sayaṃ mahāpañño
aññepi bahū  mahāpaññe bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi.
Āyasmā mahāmoggallāno sayaṃ iddhimā, āyasmā mahākassapo sayaṃ dhutavādo,
āyasmā anuruddho sayaṃ dibbacakkhuko, āyasmā revato sayaṃ jhānābhirato, āyasmā
@Footnote: 1 aṅ. ekaka. 20/192/23 etadaggavagga, paṭhamavagga
@2 vinaYu. mahā. 5/272/41 guḷādianujānanā
@3 aṅ. ekaka. 20/204/24 etadaggavagga, dutiyavagga
@4 aṅ. ekaka. 20/223/25 etadaggavagga, catutthavagga
Ānando sayaṃ bahussuto aññepi bahū bahussute bhikkhū gahetvā tadā dasabalaṃ
parivāretvā vihāsi, evaṃ tadā ete ca aññe ca abhiññātā mahātherā
tiṃsasahassamattā bhikkhū dasabalaṃ parivāretvā vihariṃsūti veditabbā.
    Paṭisallānā vuṭṭhitoti phalasamāpattivivekato vuṭṭhito. Yenāyasmā
mahākassapo tenupasaṅkamīti thero kira paṭisallānā vuṭṭhito pacchimalokadhātuṃ
olokento vanante kīḷantassa mattakhattiyassa kaṇṇato patamānaṃ kuṇḍalaṃ viya,
saṃharitvā samugge pakkhipamānaṃ rattakambalaṃ viya, maṇināgadantato patamānaṃ
satasahassagghanikaṃ suvaṇṇapātiṃ viya ca atthaṃ gacchamānaṃ paripuṇṇapaṇṇāsayojanaṃ
suriyamaṇḍalaṃ addasa. Tadanantaraṃ pācīnalokadhātuṃ olokento nemiyaṃ gahetvā
parivattayamānaṃ rajatacakkaṃ viya, rajatakūṭato nikkhamantaṃ khīradhārāmaṇḍalaṃ 1- viya,
sapakkhe pappoṭhetvā gaganatale pakkhandamānaṃ setahaṃsaṃ viya ca meghavaṇṇāya
samuddakucchito uggantvā pācīnacakkavāḷapabbatamatthake salakkhaṇapaṭimaṇḍitaṃ
ekūnapaññāsayojanaṃ candamaṇḍalaṃ addasa. Tato sālavanaṃ olokesi. Tasmiṃ hi samaye
sālarukkhamūlato paṭṭhāya yāva aggā sabbaphāliphullā 2- dukūlapārutā viya,
muttākalāpavinaddhā viya ca virociṃsu. Bhūmitalaṃ pupphasantharapūjāya paṭimaṇḍitaṃ viya,
tattha tattha nipatantena pupphareṇunā lākhārasena siñcamānaṃ viya ca ahosi.
Bhamaramadhukaragaṇā kusumareṇumadamattā upagāyamānā viya vanantaresu vicaranti. Tadā ca
uposathadivasova hoti. Atha thero "kāya nu kho ajja rattiyā vītināmessāmī"ti
cintesi, ariyasāvakā ca nāma piyadhammassavanā honti. Athassa etadahosi "ajja
mayhaṃ jeṭṭhabhātikassa dhammasenāpatittherassa santikaṃ gantvā dhammaratiyā
vītināmessāmī"ti. Gacchanto pana ekakova agantvā "mayhaṃ piyasahāyaṃ
mahākassapattheraṃ gahetvā gamissāmī"ti nisinnaṭṭhānato vuṭṭhāya cammakkhaṇḍaṃ
pappoṭhetvā yenāyasmā mahākassapo tenupasaṅkami.
    Evamāvusoti kho āyasmā mahākassapoti theropi yasmā piyadhammassavanova
ariyasāvako, tasmā tassa vacanaṃ sutvā gacchāvuso tvaṃ, mayhaṃ sīsaṃ vā rujjati
@Footnote: 1 cha.Ma. khīradhārāmaṇḍaṃ       2 cha.Ma. sabbapāliphullā
Piṭṭhi vāti kiñci lesāpadesaṃ akatvā tuṭṭhahadayova "evamāvuso"tiādimāha.
Paṭissutvā ca nisinnaṭṭhānato vuṭṭhāya cammakkhaṇḍaṃ pappoṭhetvā mahāmoggallānaṃ
anubandhi. Tasmiṃ samaye dve mahātherā paṭipāṭiyā ṭhitāni dve candamaṇḍalāni
viya, dve suriyamaṇḍalāni viya, dve chaddantanāgarājāno viya, dve sīhā
viya, dve byagghā viya ca virociṃsu. Anuruddhattheropi tasmiṃ samaye divāṭṭhāne
nisinno dve mahāthere sāriputtattherassa santikaṃ gacchante disvā pacchimalokadhātuṃ
olokento suriyaṃ vanantaṃ pavisantaṃ viya, pācīnalokadhātuṃ olokento candaṃ
vanantato uggacchantaṃ viya, sālavanaṃ olokento sabbaphāliphullaṃ sālavanañca
disvā ajja uposathadivaso, ime ca me jeṭṭhabhātikā dhammasenāpatissa santikaṃ
gacchanti, mahantena dhammassavanena bhavitabbaṃ, ahaṃpi dhammassavanassa bhāgī bhavissāmīti
nisinnaṭṭhānato vuṭṭhāya cammakkhaṇḍaṃ pappoṭhetvā mahātherānaṃ padānupadiko
hutvā nikkhami. Tena vuttaṃ "athakho āyasmā ca mahāmoggallāno āyasmā ca
mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsū"ti.
Upasaṅkamiṃsūti paṭipāṭiyā ṭhitā tayo candā viya, suriyā viya, sīhā viya ca
virocamānā upasaṅkamiṃsu.
    [333] Evaṃ upasaṅkamante pana te mahāthere āyasmā ānando attano
divāṭṭhāne nisinnoyeva disvā "ajja mahantaṃ dhammassavanaṃ bhavissati, mayāpi
tassa bhāginā bhavitabbaṃ, na kho pana ekakova gamissāmi, mayhaṃ piyasahāyaṃpi
revatattheraṃ gahetvā gamissāmī"ti sabbaṃ mahāmoggallānassa mahākassapassa
anuruddhassa upasaṅkamane vuttanayeneva vitthārato veditabbaṃ. Iti te dve
janā paṭipāṭiyā ṭhitā dve candā viya, suriyā viya, sīhā viya ca, virocamānā
upasaṅkamiṃsu. Tena vuttaṃ "addasā kho āyasmā sāriputto"tiādi. Disvāna
āyasmantaṃ ānandaṃ etadavocāti dūratova disvā anukkamena kathāupacārasampattaṃ
etaṃ "etu kho āyasmā"tiādivacanaṃ avoca. Ramaṇīyaṃ āvusoti ettha duvidhaṃ rāmaṇeyyakaṃ
vanarāmaṇeyyakaṃ puggalarāmaṇeyyakañca. Tattha vanaṃ nāma nāgasalaḷasālacampakādīhi
Sañchannaṃ hoti bahalacchāyaṃ pupphaphalūpagavividharukkhaṃ udakasampannaṃ gāmato nissaṭaṃ,
idaṃ vanarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ:-
              "ramaṇīyāni araññāni      yattha na ramatī jano
               vītarāgā ramissanti      na te kāmagavesino"ti 1-
    vanaṃ pana sacepi ujjaṅgale hoti nirudakaṃ viralacchāyaṃ kaṇṭakasamākiṇṇaṃ,
buddhādayopettha ariyā viharanti, idaṃ puggalarāmaṇeyyakaṃ nāma. Yaṃ sandhāya
vuttaṃ:-
              "gāme vā yadi vāraññe   ninne vā yadi vā thale
               yattha arahanto viharanti    taṃ bhūmirāmaṇeyyakan"ti 2-
    idha pana taṃ duvidhaṃpi labbhati. Tadā hi gosiṅgasālavanaṃ sabbaphāliphullaṃ hoti
kusumagandhasugandhaṃ, sadevake cettha loke aggapuggalo sammāsambuddho tiṃsasahassamattehi
abhiññātabhikkhūhi saddhiṃ viharati. Taṃ sandhāya vuttaṃ "ramaṇīyaṃ āvuso ānanda
gosiṅgasālavanan"ti.
    Dosinā rattīti dosāpagatā, abbhaṃ mahikā dhūmo rajo rāhūti imehi pañcahi
upakkilesehi virahitāti vuttaṃ hoti. Sabbaphāliphullāti sabbattha phāliphullā,
mūlato paṭṭhāya yāva aggā apupphitaṭṭhānaṃ nāma natthi. Dibbā maññe gandhā
sampavantīti dibbā mandārapupphakoviḷārapāricchattakacandanacuṇṇagandhā viya samantā
pavāyanti, sakkasuyāmasantusitanimmānaratiparanimmitamahābrahmānaṃ otiṇṇaṭṭhānaṃ
viya vāyantīti vuttaṃ hoti.
    Kathaṃrūpena āvuso ānandāti ānandatthero tesaṃ pañcannaṃ therānaṃ
saṃghanavakova. Kasmā thero taṃyeva paṭhamaṃ pucchatīti? mamāyitattā. Te hi dve
therā aññamaññaṃ mamāyiṃsu. Sāriputtatthero "mayā kattabbaṃ satthu upaṭṭhānaṃ
karotī"ti ānandattheraṃ mamāyi. Ānandatthero bhagavato sāvakānaṃ aggoti
sāriputtattheraṃ mamāyi, kuladārake pabbājetvā sāriputtattherassa santike
@Footnote: 1 khu.dha. 25/99/34 aññataritthīvatthu    2 khu.dha. 25/98/34 khadiravaniyarevatatheravatthu
Upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano
pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañcabhikkhusatāni ahesuṃ.
Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therasseva deti.
    Eko kira brāhmaṇo cintesi "buddharatanassa saṃgharatanassa ca pūjā
paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī"ti, so bhagavantaṃ upasaṅkamitvā
etamatthaṃ pucchi. Bhagavā āha "sacesi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ
bahussutaṃ pūjehī"ti, bahussutaṃ bhante ācikkhathāti. Bhikkhusaṃghaṃ pucchāti. So
bhikkhusaṃghaṃ upasaṅkamitvā  bahussutaṃ bhante ācikkhathāti āha. Ānandatthero
brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena ticīvarena 1- pūjesi. Thero taṃ
gahetvā bhagavato santikaṃ agamāsi. Bhagavā "kuto ānanda laddhan"ti āha.
Ekena bhante brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa
dātukāmoti. Dehi ānandāti. Cārikaṃ pakkanto bhanteti. Āgatakāle dehīti.
Sikkhāpadaṃ bhante paññattanti. Kadā pana sāriputto āgamissatīti. Dasāhamattena
bhanteti. "anujānāmi ānanda dasāhaparamaṃ atirekacīvaraṃ nikkhipituna"ti 2- sikkhāpadaṃ
paññapesi. Sāriputtattheropi tatheva yaṅkiñci manāpaṃ labhitvā 3- taṃ ānandattherassa
deti. Evante therā aññamaññaṃ mamāyiṃsu, iti mamāyitattā paṭhamaṃ pucchi.
    Apica anumatipucchā nāmesā khuddakato paṭṭhāya pucchitabbā hoti.
Tasmā thero  cintesi "ahaṃ paṭhamaṃ ānandaṃ pucchissāmi, ānando attano
paṭibhāṇaṃ byākarissati, tato revataṃ, anuruddhaṃ, mahākassaṃpa, mahāmoggallānaṃ
pucchissāmi, mahāmoggallāno attano paṭibhāṇaṃ byākarissati, tato pañcapi
therā maṃ pucchissanti, ahaṃpi attano paṭibhāṇaṃ byākarissāmī"ti. Ettāvatāpi
ayaṃ dhammadesanā sikhāppattā vepullappattā na bhavissati, atha mayaṃ sabbepi
dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati.
Ettāvatā ayaṃ dhammadesanā sijāppattā vepullappattā bhavissati. Yathā hi
@Footnote: 1 cha.Ma. cīvarena   2 vinaYu. mahā. 2/461/2, vinaYu. mahā. 5/347/151-2 atirekacīvarakathā
@3 cha.Ma. labhati
Janapadamhi aṭṭe uppanne 1- gāmabhojakaṃ pāpuṇāti, tasmiṃ vinicchituṃ asakkonte
janapadabhojakaṃ pāpuṇāti, tasmiṃ asakkonte mahāvinicchayāmaccaṃ, tasmiṃ asakkonte
senāpatiṃ, tasmiṃ asakkonte uparājaṃ, tasmiṃ vinicchituṃ asakkonte rājānaṃ
pāpuṇāti, raññā vinicchitakālato paṭṭhāya aṭṭo aparāparaṃ na sañcarati,
rājavacaneneva chijjati. Evameva ahaṃ hi paṭhamaṃ ānandaṃ pucchissāmi .pe. Atha
mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena
byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati,
evaṃ anumatipucchaṃ pucchanto thero paṭhamaṃ ānandattheraṃ pucchi.
    Bahussuto hotīti bahu assa sutaṃ hoti, navaṅgasatthusāsanaṃ pālianusandhipubbāpara-
vasena uggahitaṃ hotīti attho. Sutadharoti sutassa ādhārabhūto. Yassa hi
ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ
suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma.
Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsapi vassāni
sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Sutasannicayoti sutassa
sannicayabhūto. Yassa hi sutaṃ hadayamañjūsāya sannicitaṃ silāyaṃ lekhā viya, suvaṇṇaghaṭe
2- pakkhittasīhavasā viya ca tiṭṭhati, 2- ayaṃ sutasannicayo nāma. Dhatāti ṭhitā dhatā
paguṇā. Ekaccassa hi uggahitaṃ buddhavacanaṃ dhataṃ paguṇaṃ niccalitaṃ na hoti, asukasuttaṃ
vā jātakaṃ vā kathehīti vutte sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmīti
vadati. Ekaccassa dhataṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti, asukasuttaṃ vā jātakaṃ vā
kathehīti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ "dhatā"ti.
    Vacasā paricitāti suttadasakavaggadasakapaṇṇāsadasakānaṃ vasena vācāya
sajjhāyitā. Manasānupekkhitāti cittena anupekkhitā, yassa vācāya sajjhāyitaṃ
buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti. Mahādīpaṃ jāletvā
ṭhitassa rūpagataṃ viya paññāyati. Taṃ sandhāyetaṃ vuttaṃ "vacasā paricitā
manasānupekkhitā"ti. Diṭṭhiyā supaṭividdhāti atthato ca kāraṇato ca paññāya
supaṭividdhā.
@Footnote: 1 cha.Ma. uppanno aṭṭo  2-2 cha.Ma. pakkhittasīhavasā ca ajjhosāya tiṭṭhati.
Parimaṇḍalehi padabyañjanehīti ettha padameva atthassa byañjanato padabyañjanaṃ,
taṃ akkharapāripūriṃ katvā dasavidhabyañjanabuddhiyo aparihāpetvā vuttaṃ parimaṇḍalaṃ
nāma hoti, evarūpehi padabyañjanehīti attho. Apica yo bhikkhu parisati 1- dhammaṃ
desento suttaṃ vā jātakaṃ vā nikkhipitvā aññaṃ upārambhakaraṃ suttaṃ āharati,
tassa upamaṃ katheti, tadatthaṃ ohāreti, evaṃ idaṃ gahetvā ettha nikkhipanto
ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati. Nikkhittasuttaṃ pana
nikkhittamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti. Yo pana suttaṃ vā
jātakaṃ vā nikkhipitvā bahi ekaṃ padaṃpi agantvā pāliyā anusandhiñca
pubbāparañca amakkhento ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya,
gambhīramātikāya udakaṃ pesento viya, padaṃ koṭṭento sindhavājānīyo viya
gacchati, tassa kathā parimaṇḍalā nāma hoti. Evarūpiṃ kathaṃ sandhāya "parimaṇḍalehi
padabyañjanehī"ti vuttaṃ.
    Anuppabandhehīti 2- ettha yo bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ
vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya,
uṇhakhādanīyaṃ khādanto viya, pāliyā anusandhipubbāparesu gahitaṃ gahitameva aggahitaṃ
aggahitameva ca katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhapento viya
tattha tattha paharanto osāpento 3- uṭṭhāya 4- gacchati. Yopi dhammaṃ kathento
kālena sīghaṃ kālena dandhaṃ 5- kālena mahāsaddaṃ kālena khuddakasaddaṃ karoti.
Yathā petaggi kālena jalati, kālena nibbāyati, evameva idha petaggidhammakathiko 6-
nāma hoti, parisāya uṭṭhātukāmāya punappunaṃ ārabhati. Yopi kathento tattha tattha
vitthāyati, nitthunanto viya kandanto viya katheti, imesaṃ sabbesaṃpi kathā
appabandhā 7- nāma hoti. Yo pana suttaṃ ārabhitvā ācariyehi dinnaye ṭhito
acchinnadhāraṃ katvā nadīsoto  8- viya pavatteti, ākāsagaṅgato bhassamānaṃ udakaṃ
viya nirantaraṃ kathaṃ pavatteti, tassa kathā anuppabandhā hoti. Taṃ sandhāya vuttaṃ
"anuppabandhehī"ti. Anusayasamugghātāyāti sattannaṃ anusayānaṃ samugghātatthāya.
@Footnote: 1 Sī. parisatiṃ       2 Sī. appabaddhehīti     3 Sī. osāpetvā
@4 cha.Ma. ohāya    5 Sī. mandaṃ          6 Sī. petadhammakathiko
@7 Sī. appabaddhā evamuparipi        8 cha.Ma. nadīsotaṃ
Evarūpenāti evarūpena bahussutena bhikkhunā tathārūpeneva bhikkhusatena
bhikkhusahassena vā saṅghāṭikaṇṇena vā saṅghāṭikaṇṇaṃ, pallaṅkena vā pallaṅkaṃ
āhacca nisinnena gosiṅgasālavanaṃ sobheyya. Iminā nayena sabbavāresu attho
veditabbo.
    [334] Paṭisallānaṃ assa ārāmoti paṭisallānārāmo. Paṭisallāne
ratoti paṭisallānarato.
    [335] Sahassaṃ lokānanti sahassaṃ lokadhātūnaṃ. Ettakaṃ hi therassa
dhuvasevanaṃ 1- āvajjanapaṭibaddhaṃ, ākaṅkhamāno pana thero anekānipi
cakkavāḷasatasasahassāni 2- voloketiyeva. Uparipāsādavaragatoti sattabhūmikassa vā
navabhūmikassa vā pāsādavarassa upari gato. Sahassaṃ nemimaṇḍalānaṃ volokeyyāti
pāsādapariveṇe nābhiyā patiṭṭhitānaṃ nemivaṭṭiyā nemivaṭṭiṃ āhacca ṭhitānaṃ
nemimaṇḍalānaṃ sahassaṃ vātapānaṃ vivaritvā olokeyya, tassa nābhiyopi pākaṭā honti,
arāpi arantarānipi nemiyopi. Evameva kho āvusoti āvuso evaṃ ayaṃpi dibbacakkhuko
bhikkhu dibbena cakkhunā atikkantamānusakena sahassaṃ lokānaṃ voloketi. Tassa
pāsāde ṭhitapurisassa cakkanābhiyo viya cakkavāḷasahasse sinerusahassaṃ pākaṭaṃ
hoti. Arā viya dīpā pākaṭā honti. Arantarāni viya dīpaṭṭhitamanussā pākaṭā
honti. Nemiyo viya cakkavāḷapabbatā pākaṭā honti.
    [336] Āraññikoti samādinnaaraññadhutaṅgo. Sesapadesupi eseva nayo.
    [337] No ca saṃsādentīti na osādenti. 3- Sahetukañhi sakāraṇaṃ
katvā pañhaṃ pucchituṃ vissajjitumpi asakkonto saṃsādeti nāma, evaṃ na
karontīti attho. Pavattinī hotīti nadīsotaudakaṃ viya pavattati.
    [338] Yāya vihārasamāpattiyāti yāya lokiyāya vā lokuttarāya vā
vihārasamāpatiyā.
    [339] Sādhu sādhu sāriputtāti ayaṃ sādhukāro ānandattherassa dinno.
Sāriputtattherena pana saddhiṃ bhagavā ālapati. Esa nayo sabbattha. Yathātaṃ
@Footnote: 1 Sī. dhuvāsevanaṃ          2 cha.Ma. cakkavāḷasahassāni
@3 Ma. no ca saṃsārentīti na osārenti. evamuparipi
Ānandoti yathā ānandova sammā byākaramāno byākareyya, evaṃ byākataṃ
ānandena attano anucchavikameva ajjhāsayānurūpameva byākatanti attho.
Ānandatthero hi attanāpi bahussuto, ajjhāsayopissa evaṃ hoti "aho vata
sāsane sabrahmacārī bahussutā bhaveyyun"ti. Kasmā? bahussussa hi kappiyākappiyaṃ
sāvajjānavajjaṃ garukalahukaṃ satekicchātekicchaṃ pākaṭaṃ hoti. Bahussuto
uggahitabuddhavacanaṃ āvajjitvā imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ
vipassanā, imasmiṃ maggaphalanibbānānīti sīlassa āgataṭṭhāne sīlaṃ pūretvā
samādhissa āgataṭṭhāne samādhiṃ pūretvā vipassanāṭṭhāne 1- vipassanāgabbhaṃ
gaṇhāpetvā maggaṃ bhāvetvā phalaṃ sacchikaroti. Tasmā therassa evaṃ ajjhāsayo
hoti "aho vata me sabrahhamacārī ekaṃ vā dveā vā tayo vā cattāro
vā pañca vā nikāye uggahetvā āvajjentā sīlādīnaṃ āgataṭṭhānesu
sīlādīni paripūretvā anukkamena maggaphalanibbānāni sacchikareyyun"ti. Sesavāresupi
eseva nayo.
    [340] Āyasmā hi revato jhānajjhāsayo jhānābhirato, tasmā tassa
evaṃ hoti "aho vata sabrahmacārī ekikā nisīditvā kasiṇaparikammaṃ katvā
aṭṭhasamāpattiyo nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ
sacchikareyyun"ti. Tasmā evaṃ byākāsi.
    [341] Āyasmā anuruddho dibbacakkhuko, tassa evaṃ hoti "aho
vata sabrahmacārī ālokaṃ vaḍḍhetvā  dibbena cakkhunā anekesu
cakkavāḷasahassesu cavamāne ca upapajjamāne ca satte disvāva vaṭṭabhayena cittaṃ
saṃvejetvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti. Tasmā evaṃ
byākāsi.
    [342] Āyasmā mahākassapo dhutavādo, tassa evaṃ hoti "aho vata
sabrahmacārī dhutavādā hutvā dhutaṅgānubhāvena paccayataṇhaṃ milāpetvā aparepi
@Footnote: 1 cha.Ma. vipassanāya āgataṭṭhāne
Nānappakāre kilese dhunitvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti.
Tasmā evaṃ byākāsi.
    [343] Āyasmā mahāmoggallāno samādhipāramiyā matthakaṃ patto,
sukhumaṃ pana cittantaraṃ khandhantaraṃ dhātvantaraṃ āyatanantaraṃ jhānokkantikaṃ
ārammaṇokkantikaṃ aṅgavavatthānaṃ ārammaṇavavatthānaṃ aṅgasaṅkanti ārammaṇasaṅkanti
ekato vaḍḍhanaṃ ubhato vaḍḍhananti ābhidhammikasseva 1- pākaṭaṃ. Anābhidhammiko
hi dhammaṃ kathento "ayaṃ sakavādo ayaṃ paravādo"ti na jānāti. Sakavādaṃ
dīpessāmīti paravādaṃ dīpeti, paravādaṃ dīpessāmīti sakavādaṃ dīpeti, dhammantaraṃ
visaṃvādeti. Ābhidhammiko sakavādaṃ sakavādaniyāmeneva paravādaṃ paravādaniyāmeneva
dīpeti, dhammantaraṃ na visaṃvādeti, tasmā therassa evaṃ hoti "aho vata
sabrahmacārī ābhidhammikā hutvā sukhumesu ṭhānesu ñāṇaṃ otāretvā vipassanaṃ
vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti. Tasmā evaṃ byākāsi.
    [344] Āyasmā sāriputto paññāpāramiyā matthakaṃ patto, paññavāyeva
ca cittaṃ attano vase vattetuṃ sakkoti, na duppañño. Duppañño hi
uppannassa cittassa vase vattetvā ito cito ca vipphanditvāpi katipāheneva
gihibhāvaṃ patvā anayabyasanaṃ pāpuṇāti, tasmā therassa evaṃ hoti "aho vata
sabrahmacārī acittavasikā hutvā cittaṃ attano vase vattetvā 2- sabbānassa 3-
visevitavisūkāyitavipphanditāni tacchetvā 3- īsakaṃpi bahi nikkhamituṃ adentā
vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti. Tasmā evaṃ byākāsi.
    [345] Sabbesaṃ vo sāriputta subhāsitaṃ pariyāyenāti sāriputta yasmā
saṃghārāmassa nāma bahussutabhikkhūhipi sobhanakāraṇaṃ atthi, jhānābhiratehipi,
dibbacakkhukehipi, dhutavādehipi, ābhidhammikehipi, acittavasikehipi, sobhanakāraṇaṃ
atthi. Tasmā sabbesaṃ vo subhāsitaṃ pariyāyena, tena tena kāraṇena subhāsitameva,
no dubbhāsitaṃ. Apica mamāpi suṇāthāti apica mamapi vacanaṃ suṇātha. Na tāvāhaṃ
@Footnote: 1 cha.Ma. ābhidhammikadhamkathikasseva        2 Ma. ṭhapetvā
@ 3-3 cha.Ma. sabbānassa visevitavipphanditāni bhañjitvā
Imaṃ pallaṅkaṃ bhindissāmīti na tāva ahaṃ imaṃ caturaṅgaviriyaṃ adhiṭṭhāya
ābhujitapallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagatena
ñāṇena 1- rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha
caturaṅgaviriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno
tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassīlokadhātuṃ unnādento
sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha.
Apica pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakassa 2- dassento
evamāha. Passati hi bhagavā "anāgate evaṃ ajjhāsayā kulaputtā iti
paṭisañcikkhissanti `bhagavā mahāgosiṅgasuttaṃ kathento idha sāriputta bhikkhu
pacchābhattaṃ .pe. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti
āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā'ti pacchābhattaṃ piṇḍapātapaṭikkantā
caturaṅgaviriyaṃ adhiṭṭhāya daḷhasamādānā hutvā `arahattaṃ appatvā imaṃ pallaṅkaṃ
na bhindissāmā'ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva
jātijarāmaraṇassa antaṃ karissantī"ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ
puthujjanakalyāṇakassa dassento evamāha. Evarūpena kho sāriputta bhikkhunā
gosiṅgasālavanaṃ sobheyyāti sāriputta evarūpena bhikkhunā nippariyāyeneva
gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāgosiṅgasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. paripākagate ñāṇe     2 cha.Ma. puthujjanakalyāṇakaṃ evamuparipi



             The Pali Atthakatha in Roman Book 8 page 152-164. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=369              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6877              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8019              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]