ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       2. Mahāgosiṅgasuttavaṇṇanā
    [332] Evamme sutanti mahāgosiṅgasuttaṃ. Tattha gosiṅgasālavanadāyeti
idaṃ vasanaṭṭhānadassanatthaṃ vuttaṃ. Aññesu hi suttesu "sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassārāme"ti evaṃ paṭhamaṃ gocaragāmaṃ dassetvā pacchā vasanaṭṭhānaṃ
dassesi. 2- Imasmiṃ pana mahāgosiṅgasutte bhagavato gocaragāmo anivaddho, kocideva
gocaragāmo bhavissati. Tasmā vasanaṭṭhānameva paridīpitaṃ. Araññanidānakaṃ nāmetaṃ
suttanti. Sambahulehīti bahukehi. Abhiññātehi abhiññātehīti sabbattha
vissutehi pākaṭehi. Therehi sāvakehi saddhinti pātimokkhasaṃvarādīhi thirakārakehi
dhammehi samannāgatattā therehi, savanante jātattā sāvakehi saddhiṃ ekato.
@Footnote: 1 cha.Ma. pabbajitā  2 cha.Ma. dasseti

--------------------------------------------------------------------------------------------- page153.

Idāni te there sarūpato dassento āyasmatā ca sāriputtenātiādimāha. Tatthāyasmā sāriputto attano sīlādīhi guṇehi buddhasāsane abhiññāto. Cakkhumantānaṃ gaganamajjhe ṭhito suriyo viya, cando viya, samuddatīre ṭhitānaṃ sāgaro viya ca pākaṭo paññāto. Na kevalañcassa imasmiṃ sutte āgataguṇavaseneva mahantatā veditabbā, ito aññesaṃ dhammadāyādasuttaṃ anaṅgaṇasuttaṃ sammādiṭṭhisuttaṃ 1- cullasīhanādasuttaṃ mahāsīhanādasuttaṃ 1- rathavinītaṃ mahāhatthipadopamaṃ mahāvedallaṃ vatthūpamasuttaṃ 2- dīghanakhaṃ anupadasuttaṃ sevitabbāsevitabbasuttaṃ saccavibhaṅgasuttaṃ piṇḍapātapārisuddhi sampasādanīyaṃ saṅgītisuttaṃ dasuttarasuttaṃ pavāraṇāsuttaṃ 3- susimasuttaṃ therapañhasuttaṃ mahāniddeso paṭisambhidāmaggo therasīhanādasuttaṃ abhinikkhamanaṃ etadagganti imesaṃpi suttānaṃ vasena therassa mahantatā veditabbā. Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti 4- vuttaṃ. Mahāmoggallānopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa anumānasuttaṃ cūḷataṇhāsaṅkhayasuttaṃ māratajjanīyasuttaṃ pāsādakampanaṃ sakalaṃ iddhipādasaṃyuttaṃ nandopanandadamanaṃ yamakapāṭihāriyakāle devalokagamanaṃ vimānavatthu petavatthu therassa abhinikkhamanaṃ etadagganti imesaṃpi vasena mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno"ti 5- vuttaṃ. Mahākassapopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cīvaraparittanasuttaṃ 6- jiṇṇacīvarasuttaṃ 7- candopamaṃ sakalaṃ kassapasaṃyuttaṃ mahāariyavaṃsasuttaṃ therassa abhinikkhamanaṃ etadagganti imesaṃpi vasena mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo"ti 8- vuttaṃ. @Footnote: 1 cha.Ma. sīhanādasuttaṃ 2 cha.Ma. cātumasuttaṃ 3 saṃ. sagā. 15/215/230 @4 aṅ. ekaka. 20/189/23 etadaggavagga, paṭhamavagga 5 aṅ. ekaka. 20/190/23 @6 saṃ. sagā. 15/144/186 santuṭṭhasutta 7 saṃ. sagā. 15/154/208 cīvarasutta @8 aṅ. ekaka. 20/191/23 etadaggavagga, paṭhamavagga

--------------------------------------------------------------------------------------------- page154.

Anuruddhattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cūḷagosiṅgasuttaṃ naḷakapānasuttaṃ anuttariyasuttaṃ upakkilesasuttaṃ anuruddhasaṃyuttaṃ mahāpurisavitakkasuttaṃ therassa abhinikkhamanaṃ etadagganti imesaṃpi vasena mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddhoti 1- vuttaṃ. Āyasmatā ca revatenāti ettha pana dve revatā khadiravaniyarevato ca kaṅkhārevato ca. Tattha khadiravaniyarevato dhammasenāpatittherassa kaniṭṭhabhātiko, na so idha adhippeto. "akappiyo guḷo, akappiyā muggā"ti 2- evaṃ kaṅkhābahulo pana thero idha revatoti adhippeto. Sopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa abhinikkhamanenapi etadaggenapi mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato"ti 3- vuttaṃ. Ānandattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa sekhasuttaṃ bāhitiyasuttaṃ aneñjasappāyaṃ gopakamoggallānaṃ bahudhātukaṃ cūḷasuññataṃ mahāsuññataṃ acchariyabbhūtasuttaṃ bhaddekarattaṃ mahānidānaṃ mahāparinibbānaṃ subhasuttaṃ cūḷaniyalokadhātusuttaṃ abhinikkhamanaṃ etadagganti imesaṃpi vasena mahantabhāvo veditabbo. Etadaggasmiṃ hi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando"ti 4- vuttaṃ. Aññehi ca abhiññātehi abhiññātehīti na kevalañca eteheva, aññehi ca mahāguṇatāya pākaṭehi abhiññātehi bahūhi therehi sāvakehi saddhiṃ bhagavā gosiṅgasālavanadāye viharatīti attho. Āyasmā hi sāriputto sayaṃ mahāpañño aññepi bahū mahāpaññe bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi. Āyasmā mahāmoggallāno sayaṃ iddhimā, āyasmā mahākassapo sayaṃ dhutavādo, āyasmā anuruddho sayaṃ dibbacakkhuko, āyasmā revato sayaṃ jhānābhirato, āyasmā @Footnote: 1 aṅ. ekaka. 20/192/23 etadaggavagga, paṭhamavagga @2 vinaYu. mahā. 5/272/41 guḷādianujānanā @3 aṅ. ekaka. 20/204/24 etadaggavagga, dutiyavagga @4 aṅ. ekaka. 20/223/25 etadaggavagga, catutthavagga

--------------------------------------------------------------------------------------------- page155.

Ānando sayaṃ bahussuto aññepi bahū bahussute bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi, evaṃ tadā ete ca aññe ca abhiññātā mahātherā tiṃsasahassamattā bhikkhū dasabalaṃ parivāretvā vihariṃsūti veditabbā. Paṭisallānā vuṭṭhitoti phalasamāpattivivekato vuṭṭhito. Yenāyasmā mahākassapo tenupasaṅkamīti thero kira paṭisallānā vuṭṭhito pacchimalokadhātuṃ olokento vanante kīḷantassa mattakhattiyassa kaṇṇato patamānaṃ kuṇḍalaṃ viya, saṃharitvā samugge pakkhipamānaṃ rattakambalaṃ viya, maṇināgadantato patamānaṃ satasahassagghanikaṃ suvaṇṇapātiṃ viya ca atthaṃ gacchamānaṃ paripuṇṇapaṇṇāsayojanaṃ suriyamaṇḍalaṃ addasa. Tadanantaraṃ pācīnalokadhātuṃ olokento nemiyaṃ gahetvā parivattayamānaṃ rajatacakkaṃ viya, rajatakūṭato nikkhamantaṃ khīradhārāmaṇḍalaṃ 1- viya, sapakkhe pappoṭhetvā gaganatale pakkhandamānaṃ setahaṃsaṃ viya ca meghavaṇṇāya samuddakucchito uggantvā pācīnacakkavāḷapabbatamatthake salakkhaṇapaṭimaṇḍitaṃ ekūnapaññāsayojanaṃ candamaṇḍalaṃ addasa. Tato sālavanaṃ olokesi. Tasmiṃ hi samaye sālarukkhamūlato paṭṭhāya yāva aggā sabbaphāliphullā 2- dukūlapārutā viya, muttākalāpavinaddhā viya ca virociṃsu. Bhūmitalaṃ pupphasantharapūjāya paṭimaṇḍitaṃ viya, tattha tattha nipatantena pupphareṇunā lākhārasena siñcamānaṃ viya ca ahosi. Bhamaramadhukaragaṇā kusumareṇumadamattā upagāyamānā viya vanantaresu vicaranti. Tadā ca uposathadivasova hoti. Atha thero "kāya nu kho ajja rattiyā vītināmessāmī"ti cintesi, ariyasāvakā ca nāma piyadhammassavanā honti. Athassa etadahosi "ajja mayhaṃ jeṭṭhabhātikassa dhammasenāpatittherassa santikaṃ gantvā dhammaratiyā vītināmessāmī"ti. Gacchanto pana ekakova agantvā "mayhaṃ piyasahāyaṃ mahākassapattheraṃ gahetvā gamissāmī"ti nisinnaṭṭhānato vuṭṭhāya cammakkhaṇḍaṃ pappoṭhetvā yenāyasmā mahākassapo tenupasaṅkami. Evamāvusoti kho āyasmā mahākassapoti theropi yasmā piyadhammassavanova ariyasāvako, tasmā tassa vacanaṃ sutvā gacchāvuso tvaṃ, mayhaṃ sīsaṃ vā rujjati @Footnote: 1 cha.Ma. khīradhārāmaṇḍaṃ 2 cha.Ma. sabbapāliphullā

--------------------------------------------------------------------------------------------- page156.

Piṭṭhi vāti kiñci lesāpadesaṃ akatvā tuṭṭhahadayova "evamāvuso"tiādimāha. Paṭissutvā ca nisinnaṭṭhānato vuṭṭhāya cammakkhaṇḍaṃ pappoṭhetvā mahāmoggallānaṃ anubandhi. Tasmiṃ samaye dve mahātherā paṭipāṭiyā ṭhitāni dve candamaṇḍalāni viya, dve suriyamaṇḍalāni viya, dve chaddantanāgarājāno viya, dve sīhā viya, dve byagghā viya ca virociṃsu. Anuruddhattheropi tasmiṃ samaye divāṭṭhāne nisinno dve mahāthere sāriputtattherassa santikaṃ gacchante disvā pacchimalokadhātuṃ olokento suriyaṃ vanantaṃ pavisantaṃ viya, pācīnalokadhātuṃ olokento candaṃ vanantato uggacchantaṃ viya, sālavanaṃ olokento sabbaphāliphullaṃ sālavanañca disvā ajja uposathadivaso, ime ca me jeṭṭhabhātikā dhammasenāpatissa santikaṃ gacchanti, mahantena dhammassavanena bhavitabbaṃ, ahaṃpi dhammassavanassa bhāgī bhavissāmīti nisinnaṭṭhānato vuṭṭhāya cammakkhaṇḍaṃ pappoṭhetvā mahātherānaṃ padānupadiko hutvā nikkhami. Tena vuttaṃ "athakho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsū"ti. Upasaṅkamiṃsūti paṭipāṭiyā ṭhitā tayo candā viya, suriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu. [333] Evaṃ upasaṅkamante pana te mahāthere āyasmā ānando attano divāṭṭhāne nisinnoyeva disvā "ajja mahantaṃ dhammassavanaṃ bhavissati, mayāpi tassa bhāginā bhavitabbaṃ, na kho pana ekakova gamissāmi, mayhaṃ piyasahāyaṃpi revatattheraṃ gahetvā gamissāmī"ti sabbaṃ mahāmoggallānassa mahākassapassa anuruddhassa upasaṅkamane vuttanayeneva vitthārato veditabbaṃ. Iti te dve janā paṭipāṭiyā ṭhitā dve candā viya, suriyā viya, sīhā viya ca, virocamānā upasaṅkamiṃsu. Tena vuttaṃ "addasā kho āyasmā sāriputto"tiādi. Disvāna āyasmantaṃ ānandaṃ etadavocāti dūratova disvā anukkamena kathāupacārasampattaṃ etaṃ "etu kho āyasmā"tiādivacanaṃ avoca. Ramaṇīyaṃ āvusoti ettha duvidhaṃ rāmaṇeyyakaṃ vanarāmaṇeyyakaṃ puggalarāmaṇeyyakañca. Tattha vanaṃ nāma nāgasalaḷasālacampakādīhi

--------------------------------------------------------------------------------------------- page157.

Sañchannaṃ hoti bahalacchāyaṃ pupphaphalūpagavividharukkhaṃ udakasampannaṃ gāmato nissaṭaṃ, idaṃ vanarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ:- "ramaṇīyāni araññāni yattha na ramatī jano vītarāgā ramissanti na te kāmagavesino"ti 1- vanaṃ pana sacepi ujjaṅgale hoti nirudakaṃ viralacchāyaṃ kaṇṭakasamākiṇṇaṃ, buddhādayopettha ariyā viharanti, idaṃ puggalarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ:- "gāme vā yadi vāraññe ninne vā yadi vā thale yattha arahanto viharanti taṃ bhūmirāmaṇeyyakan"ti 2- idha pana taṃ duvidhaṃpi labbhati. Tadā hi gosiṅgasālavanaṃ sabbaphāliphullaṃ hoti kusumagandhasugandhaṃ, sadevake cettha loke aggapuggalo sammāsambuddho tiṃsasahassamattehi abhiññātabhikkhūhi saddhiṃ viharati. Taṃ sandhāya vuttaṃ "ramaṇīyaṃ āvuso ānanda gosiṅgasālavanan"ti. Dosinā rattīti dosāpagatā, abbhaṃ mahikā dhūmo rajo rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti. Sabbaphāliphullāti sabbattha phāliphullā, mūlato paṭṭhāya yāva aggā apupphitaṭṭhānaṃ nāma natthi. Dibbā maññe gandhā sampavantīti dibbā mandārapupphakoviḷārapāricchattakacandanacuṇṇagandhā viya samantā pavāyanti, sakkasuyāmasantusitanimmānaratiparanimmitamahābrahmānaṃ otiṇṇaṭṭhānaṃ viya vāyantīti vuttaṃ hoti. Kathaṃrūpena āvuso ānandāti ānandatthero tesaṃ pañcannaṃ therānaṃ saṃghanavakova. Kasmā thero taṃyeva paṭhamaṃ pucchatīti? mamāyitattā. Te hi dve therā aññamaññaṃ mamāyiṃsu. Sāriputtatthero "mayā kattabbaṃ satthu upaṭṭhānaṃ karotī"ti ānandattheraṃ mamāyi. Ānandatthero bhagavato sāvakānaṃ aggoti sāriputtattheraṃ mamāyi, kuladārake pabbājetvā sāriputtattherassa santike @Footnote: 1 khu.dha. 25/99/34 aññataritthīvatthu 2 khu.dha. 25/98/34 khadiravaniyarevatatheravatthu

--------------------------------------------------------------------------------------------- page158.

Upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañcabhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therasseva deti. Eko kira brāhmaṇo cintesi "buddharatanassa saṃgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī"ti, so bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha "sacesi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ bahussutaṃ pūjehī"ti, bahussutaṃ bhante ācikkhathāti. Bhikkhusaṃghaṃ pucchāti. So bhikkhusaṃghaṃ upasaṅkamitvā bahussutaṃ bhante ācikkhathāti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena ticīvarena 1- pūjesi. Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā "kuto ānanda laddhan"ti āha. Ekena bhante brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi ānandāti. Cārikaṃ pakkanto bhanteti. Āgatakāle dehīti. Sikkhāpadaṃ bhante paññattanti. Kadā pana sāriputto āgamissatīti. Dasāhamattena bhanteti. "anujānāmi ānanda dasāhaparamaṃ atirekacīvaraṃ nikkhipituna"ti 2- sikkhāpadaṃ paññapesi. Sāriputtattheropi tatheva yaṅkiñci manāpaṃ labhitvā 3- taṃ ānandattherassa deti. Evante therā aññamaññaṃ mamāyiṃsu, iti mamāyitattā paṭhamaṃ pucchi. Apica anumatipucchā nāmesā khuddakato paṭṭhāya pucchitabbā hoti. Tasmā thero cintesi "ahaṃ paṭhamaṃ ānandaṃ pucchissāmi, ānando attano paṭibhāṇaṃ byākarissati, tato revataṃ, anuruddhaṃ, mahākassaṃpa, mahāmoggallānaṃ pucchissāmi, mahāmoggallāno attano paṭibhāṇaṃ byākarissati, tato pañcapi therā maṃ pucchissanti, ahaṃpi attano paṭibhāṇaṃ byākarissāmī"ti. Ettāvatāpi ayaṃ dhammadesanā sikhāppattā vepullappattā na bhavissati, atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sijāppattā vepullappattā bhavissati. Yathā hi @Footnote: 1 cha.Ma. cīvarena 2 vinaYu. mahā. 2/461/2, vinaYu. mahā. 5/347/151-2 atirekacīvarakathā @3 cha.Ma. labhati

--------------------------------------------------------------------------------------------- page159.

Janapadamhi aṭṭe uppanne 1- gāmabhojakaṃ pāpuṇāti, tasmiṃ vinicchituṃ asakkonte janapadabhojakaṃ pāpuṇāti, tasmiṃ asakkonte mahāvinicchayāmaccaṃ, tasmiṃ asakkonte senāpatiṃ, tasmiṃ asakkonte uparājaṃ, tasmiṃ vinicchituṃ asakkonte rājānaṃ pāpuṇāti, raññā vinicchitakālato paṭṭhāya aṭṭo aparāparaṃ na sañcarati, rājavacaneneva chijjati. Evameva ahaṃ hi paṭhamaṃ ānandaṃ pucchissāmi .pe. Atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati, evaṃ anumatipucchaṃ pucchanto thero paṭhamaṃ ānandattheraṃ pucchi. Bahussuto hotīti bahu assa sutaṃ hoti, navaṅgasatthusāsanaṃ pālianusandhipubbāpara- vasena uggahitaṃ hotīti attho. Sutadharoti sutassa ādhārabhūto. Yassa hi ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsapi vassāni sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Sutasannicayoti sutassa sannicayabhūto. Yassa hi sutaṃ hadayamañjūsāya sannicitaṃ silāyaṃ lekhā viya, suvaṇṇaghaṭe 2- pakkhittasīhavasā viya ca tiṭṭhati, 2- ayaṃ sutasannicayo nāma. Dhatāti ṭhitā dhatā paguṇā. Ekaccassa hi uggahitaṃ buddhavacanaṃ dhataṃ paguṇaṃ niccalitaṃ na hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmīti vadati. Ekaccassa dhataṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ "dhatā"ti. Vacasā paricitāti suttadasakavaggadasakapaṇṇāsadasakānaṃ vasena vācāya sajjhāyitā. Manasānupekkhitāti cittena anupekkhitā, yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti. Mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya paññāyati. Taṃ sandhāyetaṃ vuttaṃ "vacasā paricitā manasānupekkhitā"ti. Diṭṭhiyā supaṭividdhāti atthato ca kāraṇato ca paññāya supaṭividdhā. @Footnote: 1 cha.Ma. uppanno aṭṭo 2-2 cha.Ma. pakkhittasīhavasā ca ajjhosāya tiṭṭhati.

--------------------------------------------------------------------------------------------- page160.

Parimaṇḍalehi padabyañjanehīti ettha padameva atthassa byañjanato padabyañjanaṃ, taṃ akkharapāripūriṃ katvā dasavidhabyañjanabuddhiyo aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti, evarūpehi padabyañjanehīti attho. Apica yo bhikkhu parisati 1- dhammaṃ desento suttaṃ vā jātakaṃ vā nikkhipitvā aññaṃ upārambhakaraṃ suttaṃ āharati, tassa upamaṃ katheti, tadatthaṃ ohāreti, evaṃ idaṃ gahetvā ettha nikkhipanto ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati. Nikkhittasuttaṃ pana nikkhittamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti. Yo pana suttaṃ vā jātakaṃ vā nikkhipitvā bahi ekaṃ padaṃpi agantvā pāliyā anusandhiñca pubbāparañca amakkhento ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya, gambhīramātikāya udakaṃ pesento viya, padaṃ koṭṭento sindhavājānīyo viya gacchati, tassa kathā parimaṇḍalā nāma hoti. Evarūpiṃ kathaṃ sandhāya "parimaṇḍalehi padabyañjanehī"ti vuttaṃ. Anuppabandhehīti 2- ettha yo bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya, uṇhakhādanīyaṃ khādanto viya, pāliyā anusandhipubbāparesu gahitaṃ gahitameva aggahitaṃ aggahitameva ca katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhapento viya tattha tattha paharanto osāpento 3- uṭṭhāya 4- gacchati. Yopi dhammaṃ kathento kālena sīghaṃ kālena dandhaṃ 5- kālena mahāsaddaṃ kālena khuddakasaddaṃ karoti. Yathā petaggi kālena jalati, kālena nibbāyati, evameva idha petaggidhammakathiko 6- nāma hoti, parisāya uṭṭhātukāmāya punappunaṃ ārabhati. Yopi kathento tattha tattha vitthāyati, nitthunanto viya kandanto viya katheti, imesaṃ sabbesaṃpi kathā appabandhā 7- nāma hoti. Yo pana suttaṃ ārabhitvā ācariyehi dinnaye ṭhito acchinnadhāraṃ katvā nadīsoto 8- viya pavatteti, ākāsagaṅgato bhassamānaṃ udakaṃ viya nirantaraṃ kathaṃ pavatteti, tassa kathā anuppabandhā hoti. Taṃ sandhāya vuttaṃ "anuppabandhehī"ti. Anusayasamugghātāyāti sattannaṃ anusayānaṃ samugghātatthāya. @Footnote: 1 Sī. parisatiṃ 2 Sī. appabaddhehīti 3 Sī. osāpetvā @4 cha.Ma. ohāya 5 Sī. mandaṃ 6 Sī. petadhammakathiko @7 Sī. appabaddhā evamuparipi 8 cha.Ma. nadīsotaṃ

--------------------------------------------------------------------------------------------- page161.

Evarūpenāti evarūpena bahussutena bhikkhunā tathārūpeneva bhikkhusatena bhikkhusahassena vā saṅghāṭikaṇṇena vā saṅghāṭikaṇṇaṃ, pallaṅkena vā pallaṅkaṃ āhacca nisinnena gosiṅgasālavanaṃ sobheyya. Iminā nayena sabbavāresu attho veditabbo. [334] Paṭisallānaṃ assa ārāmoti paṭisallānārāmo. Paṭisallāne ratoti paṭisallānarato. [335] Sahassaṃ lokānanti sahassaṃ lokadhātūnaṃ. Ettakaṃ hi therassa dhuvasevanaṃ 1- āvajjanapaṭibaddhaṃ, ākaṅkhamāno pana thero anekānipi cakkavāḷasatasasahassāni 2- voloketiyeva. Uparipāsādavaragatoti sattabhūmikassa vā navabhūmikassa vā pāsādavarassa upari gato. Sahassaṃ nemimaṇḍalānaṃ volokeyyāti pāsādapariveṇe nābhiyā patiṭṭhitānaṃ nemivaṭṭiyā nemivaṭṭiṃ āhacca ṭhitānaṃ nemimaṇḍalānaṃ sahassaṃ vātapānaṃ vivaritvā olokeyya, tassa nābhiyopi pākaṭā honti, arāpi arantarānipi nemiyopi. Evameva kho āvusoti āvuso evaṃ ayaṃpi dibbacakkhuko bhikkhu dibbena cakkhunā atikkantamānusakena sahassaṃ lokānaṃ voloketi. Tassa pāsāde ṭhitapurisassa cakkanābhiyo viya cakkavāḷasahasse sinerusahassaṃ pākaṭaṃ hoti. Arā viya dīpā pākaṭā honti. Arantarāni viya dīpaṭṭhitamanussā pākaṭā honti. Nemiyo viya cakkavāḷapabbatā pākaṭā honti. [336] Āraññikoti samādinnaaraññadhutaṅgo. Sesapadesupi eseva nayo. [337] No ca saṃsādentīti na osādenti. 3- Sahetukañhi sakāraṇaṃ katvā pañhaṃ pucchituṃ vissajjitumpi asakkonto saṃsādeti nāma, evaṃ na karontīti attho. Pavattinī hotīti nadīsotaudakaṃ viya pavattati. [338] Yāya vihārasamāpattiyāti yāya lokiyāya vā lokuttarāya vā vihārasamāpatiyā. [339] Sādhu sādhu sāriputtāti ayaṃ sādhukāro ānandattherassa dinno. Sāriputtattherena pana saddhiṃ bhagavā ālapati. Esa nayo sabbattha. Yathātaṃ @Footnote: 1 Sī. dhuvāsevanaṃ 2 cha.Ma. cakkavāḷasahassāni @3 Ma. no ca saṃsārentīti na osārenti. evamuparipi

--------------------------------------------------------------------------------------------- page162.

Ānandoti yathā ānandova sammā byākaramāno byākareyya, evaṃ byākataṃ ānandena attano anucchavikameva ajjhāsayānurūpameva byākatanti attho. Ānandatthero hi attanāpi bahussuto, ajjhāsayopissa evaṃ hoti "aho vata sāsane sabrahmacārī bahussutā bhaveyyun"ti. Kasmā? bahussussa hi kappiyākappiyaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchātekicchaṃ pākaṭaṃ hoti. Bahussuto uggahitabuddhavacanaṃ āvajjitvā imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggaphalanibbānānīti sīlassa āgataṭṭhāne sīlaṃ pūretvā samādhissa āgataṭṭhāne samādhiṃ pūretvā vipassanāṭṭhāne 1- vipassanāgabbhaṃ gaṇhāpetvā maggaṃ bhāvetvā phalaṃ sacchikaroti. Tasmā therassa evaṃ ajjhāsayo hoti "aho vata me sabrahhamacārī ekaṃ vā dveā vā tayo vā cattāro vā pañca vā nikāye uggahetvā āvajjentā sīlādīnaṃ āgataṭṭhānesu sīlādīni paripūretvā anukkamena maggaphalanibbānāni sacchikareyyun"ti. Sesavāresupi eseva nayo. [340] Āyasmā hi revato jhānajjhāsayo jhānābhirato, tasmā tassa evaṃ hoti "aho vata sabrahmacārī ekikā nisīditvā kasiṇaparikammaṃ katvā aṭṭhasamāpattiyo nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti. Tasmā evaṃ byākāsi. [341] Āyasmā anuruddho dibbacakkhuko, tassa evaṃ hoti "aho vata sabrahmacārī ālokaṃ vaḍḍhetvā dibbena cakkhunā anekesu cakkavāḷasahassesu cavamāne ca upapajjamāne ca satte disvāva vaṭṭabhayena cittaṃ saṃvejetvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti. Tasmā evaṃ byākāsi. [342] Āyasmā mahākassapo dhutavādo, tassa evaṃ hoti "aho vata sabrahmacārī dhutavādā hutvā dhutaṅgānubhāvena paccayataṇhaṃ milāpetvā aparepi @Footnote: 1 cha.Ma. vipassanāya āgataṭṭhāne

--------------------------------------------------------------------------------------------- page163.

Nānappakāre kilese dhunitvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti. Tasmā evaṃ byākāsi. [343] Āyasmā mahāmoggallāno samādhipāramiyā matthakaṃ patto, sukhumaṃ pana cittantaraṃ khandhantaraṃ dhātvantaraṃ āyatanantaraṃ jhānokkantikaṃ ārammaṇokkantikaṃ aṅgavavatthānaṃ ārammaṇavavatthānaṃ aṅgasaṅkanti ārammaṇasaṅkanti ekato vaḍḍhanaṃ ubhato vaḍḍhananti ābhidhammikasseva 1- pākaṭaṃ. Anābhidhammiko hi dhammaṃ kathento "ayaṃ sakavādo ayaṃ paravādo"ti na jānāti. Sakavādaṃ dīpessāmīti paravādaṃ dīpeti, paravādaṃ dīpessāmīti sakavādaṃ dīpeti, dhammantaraṃ visaṃvādeti. Ābhidhammiko sakavādaṃ sakavādaniyāmeneva paravādaṃ paravādaniyāmeneva dīpeti, dhammantaraṃ na visaṃvādeti, tasmā therassa evaṃ hoti "aho vata sabrahmacārī ābhidhammikā hutvā sukhumesu ṭhānesu ñāṇaṃ otāretvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti. Tasmā evaṃ byākāsi. [344] Āyasmā sāriputto paññāpāramiyā matthakaṃ patto, paññavāyeva ca cittaṃ attano vase vattetuṃ sakkoti, na duppañño. Duppañño hi uppannassa cittassa vase vattetvā ito cito ca vipphanditvāpi katipāheneva gihibhāvaṃ patvā anayabyasanaṃ pāpuṇāti, tasmā therassa evaṃ hoti "aho vata sabrahmacārī acittavasikā hutvā cittaṃ attano vase vattetvā 2- sabbānassa 3- visevitavisūkāyitavipphanditāni tacchetvā 3- īsakaṃpi bahi nikkhamituṃ adentā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun"ti. Tasmā evaṃ byākāsi. [345] Sabbesaṃ vo sāriputta subhāsitaṃ pariyāyenāti sāriputta yasmā saṃghārāmassa nāma bahussutabhikkhūhipi sobhanakāraṇaṃ atthi, jhānābhiratehipi, dibbacakkhukehipi, dhutavādehipi, ābhidhammikehipi, acittavasikehipi, sobhanakāraṇaṃ atthi. Tasmā sabbesaṃ vo subhāsitaṃ pariyāyena, tena tena kāraṇena subhāsitameva, no dubbhāsitaṃ. Apica mamāpi suṇāthāti apica mamapi vacanaṃ suṇātha. Na tāvāhaṃ @Footnote: 1 cha.Ma. ābhidhammikadhamkathikasseva 2 Ma. ṭhapetvā @ 3-3 cha.Ma. sabbānassa visevitavipphanditāni bhañjitvā

--------------------------------------------------------------------------------------------- page164.

Imaṃ pallaṅkaṃ bhindissāmīti na tāva ahaṃ imaṃ caturaṅgaviriyaṃ adhiṭṭhāya ābhujitapallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagatena ñāṇena 1- rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha caturaṅgaviriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassīlokadhātuṃ unnādento sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha. Apica pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakassa 2- dassento evamāha. Passati hi bhagavā "anāgate evaṃ ajjhāsayā kulaputtā iti paṭisañcikkhissanti `bhagavā mahāgosiṅgasuttaṃ kathento idha sāriputta bhikkhu pacchābhattaṃ .pe. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā'ti pacchābhattaṃ piṇḍapātapaṭikkantā caturaṅgaviriyaṃ adhiṭṭhāya daḷhasamādānā hutvā `arahattaṃ appatvā imaṃ pallaṅkaṃ na bhindissāmā'ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva jātijarāmaraṇassa antaṃ karissantī"ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ puthujjanakalyāṇakassa dassento evamāha. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti sāriputta evarūpena bhikkhunā nippariyāyeneva gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāgosiṅgasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. paripākagate ñāṇe 2 cha.Ma. puthujjanakalyāṇakaṃ evamuparipi


             The Pali Atthakatha in Roman Book 8 page 152-164. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=369              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6877              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8019              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]