ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                        5. Cūḷasaccakasuttavaṇṇanā
    [353] Evamme sutanti cūḷasaccakasuttaṃ. Tattha mahāvane kūṭāgārasālāyanti
mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana
mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca
ṭhitaṃ. Idaṃ tādisaṃ na hoti. Saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā
pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena
katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.
    Saccako nigaṇṭhaputtoti pubbe kira eko nigaṇṭho ca nigaṇṭhī ca
pañcapañcavādasatāni uggahetvā vādaṃ āropessāmāti jambūdīpe vicarantā
@Footnote: 1 Sī. nibbānapattiatthāya            2 cha.Ma. kattukāmā
Vesāliyaṃ samāgatā, licchavirājāno disvā "tvaṃ ko, tveṃ kā"ti pucchiṃsu. Nigaṇṭho
"ahaṃ vādaṃ āropessāmīti jambūdīpe vicarāmī"ti āha. Nigaṇṭhīpi tathā āha.
Licchavino "idheva aññamaññaṃ vādamāropethā"ti āhaṃsu. Nigaṇṭhī attanā
uggahitāni pañca vādasatāni pucchi, nigaṇṭho kathesi. Nigaṇṭhena pucchitepi
nigaṇṭhī kathesiyeva. Ekassapi na jayo, na parājayo, ubho samasamāva ahesuṃ.
Licchavino āhaṃsu 1- "tumhe ubhopi samasamā āhiṇḍitvā kiṃ karissatha, idheva
vasathā"ti gehaṃ datvā baliṃ paṭṭhapesuṃ. Tesaṃ saṃvāsamanvāya catasso dhītaro jātā,
ekā saccā nāma, ekā lolā nāma, ekā paṭācārā nāma, ekā
silāvatakā 2- nāma, tāpi paṇḍitāva ahesuṃ, mātāpitūhi uggahitāni
pañcapañcavādasatāni uggahesuṃ. Tā vayappattā mātāpitaro avocuṃ "ammā amhākaṃ
kuladārikā nāma hiraññasuvaṇṇādīni datvā kulagharaṃ pesitapubbā nāma natthi. Yo pana
āgāriko tāsaṃ vādaṃ maddituṃ sakkoti, tassa pādaparicārikā honti. Yo pabbajito
tāsaṃ vādaṃ maddituṃ sakkoti, tassa santike pabbajanti, tumhe kiṃ karissathā"ti.
Mayaṃpi evameva karissāmāti, catassopi paribbājikavesaṃ gahetvā "ayaṃ jambūdīpo
nāma jambuyā paññāyatī"ti jambūsākhaṃ gahetvā cārikaṃ pakkamiṃsu. Yaṃ gāmaṃ
pāpuṇanti, tassa dvāre paṃsupuñje vā vālikapuñje vā jambūdhajaṃ. 3- Ṭhapetvā
"yo vādaṃ āropetuṃ sakkoti, so imaṃ maddatū"ti vatvā gāmaṃ pavisanti. Evaṃ
gāmena gāmaṃ vicarantiyo sāvatthiṃ pāpuṇitvā tatheva gāmadvāre jambūdhajaṃ
ṭhapetvā sampattamanussānaṃ ārocetvā antonagaraṃ paviṭṭhā.
    Tena ca samayena bhagavā sāvatthiṃ nissāya jetavane viharati. Athāyasmā
sāriputto gilāne pucchanto ajaggitaṭṭhānaṃ jagganto attano kiccamahantatāya
aññehi bhikkhūhi divātaraṃ gāmaṃ piṇḍāya pavisanto gāmadvāre jambūdhajaṃ disvā
"kiṃ idan"ti dārake pucchi. Te tamatthaṃ ārocesuṃ. Tenahi maddathāti. Na sakkoma
bhante bhāyāmāti. Kumārā mā bhāyatha, `kena amhākaṃ jambūdhajo maddāpito'ti
vutte buddhasāvakena sāriputtattherena maddāpito, vādaṃ āropetukāmā jetavane
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. ācāravatī, Sī. sivāvatikā   3 Sī. jambusākhaṃ
Therassa santikaṃ gacchathāti vadeyyāthā"ti āha. Te therassa vacanaṃ sutvā
jambūdhajaṃ madditvā chaḍḍesuṃ. Thero piṇḍāya caritvā vihāraṃ gato.
Paribbājikāpi gāmato nikkhamitvā "amhākaṃ dhajo kena maddāpito"ti pucchiṃsu. Dārakā
tamatthaṃ ārocesuṃ. Paribbājikā puna gāmaṃ pavisitvā ekekaṃ vīthiṃ gantvā 1-
"buddhasāvako kira sāriputto nāma amhehi saddhiṃ vādaṃ karissati, sotukāmā
nikkhamathā"ti ārocayiṃsu. Mahājano nikkhami, tena saddhiṃ paribbājikā jetavanaṃ
agamiṃsu.
    Thero "amhākaṃ vasanaṭṭhāne mātugāmassa āgamanannāma aphāsukan"ti
vihāramajjhe nisīdi. Paribbājikāyo gantvā theraṃ pucchiṃsu "tumhehi amhākaṃ
dhajo maddāpito"ti. Āma mayā maddāpitoti. Mayaṃ tumhehi saddhiṃ vādaṃ
karissāmāti. Sādhu karotha kassa pucchā kassa vissajjanaṃ hotūti. Pucchā nāma
amhākaṃ pattā, tumhe pana mātugāmā nāma paṭhamaṃ pucchathāti. Tā catassopi
catūsu disāsu ṭhatvā mātāpitūnaṃ santike uggahitaṃ vādasahassaṃ pucchiṃsu. Thero
khaggena kumudanāḷiṃ 2- chindanto viya pucchitaṃ pucchitaṃ nijjaṭaṃ niggaṇṭhiṃ katvā
kathesi, kathetvā puna pucchathāti āha. Ettakameva bhante jānāmāti. Thero
āha "tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, ahaṃ pana ekameva pañhaṃ
pucchissāmi, taṃ tumhe kathethā"ti. Tā therassa visayaṃ disvā "pucchatha bhante
byākarissāmā"ti vattuṃ nāsakkhiṃsu. "vada bhante jānamānā byākarissāmā"ti
puna āhaṃsu.
      Thero ayaṃ pana kulaputte pabbājetvā paṭhamaṃ sikkhāpetabbapañhoti vatvā
"ekannāma kin"ti pucchi, tā neva antaṃ, na koṭiṃ addasaṃsu. Thero kathethāti
āha. Na passāma bhanteti. Tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, mayhaṃ
tumhe ekaṃ pañhaṃpi kathetuṃ na sakkotha, evaṃ sante kassa jayo kassa parājayoti.
Tumhākaṃ bhante jayo, amhākaṃ parājayoti. Idāni kiṃ karissathāti. Tā mātāpitūhi
vuttavacanaṃ ārocetvā "tumhākaṃ santike pabbajissāmā"ti āhaṃsu. Tumhe
@Footnote: 1 cha.Ma. gahetvā            2 cha.Ma. kumudanāḷaṃ
Mātugāmā nāma amhākaṃ santike pabbajituṃ na vaṭṭati, amhākaṃ pana sāsanaṃ
gahetvā bhikkhunūpassayaṃ gantvā pabbajathāti. Tā sādhūti therassa sāsanaṃ gahetvā
bhikkhunīsaṃghassa santikaṃ gantvā pabbajiṃsu, pabbajitā ca pana appamattā
ātāpiniyo hutvā na cirasseva arahattaṃ pāpuṇiṃsu.
    Ayaṃ saccako tāsaṃ catunnaṃpi kaniṭṭhabhātiko, tāhi catūhipi uttaritarapañño,
mātāpitūnaṃpi santikā vādasahassaṃ, tato bahutarañca bāhirasamayaṃ uggaṇhitvā 1-
katthaci agantvā rājadārake sippaṃ sikkhāpento tattheva vesāliyaṃ vasati,
paññāya atipūritattā kucchi me bhijjeyyāti bhīto ayapaṭṭena kucchiṃ parikkhipitvā
carati, imaṃ sandhāya vuttaṃ "saccako nigaṇṭhaputto"ti.
    Bhassappavādakoti bhassaṃ vuccati kathāmaggo, taṃ pavadati kathetīti bhassappavādako.
Paṇditavādoti ahaṃ paṇḍitoti evaṃvādo. Sādhusammato bahujanassāti yaṃ yaṃ
nakkhattavārena 2- ādisati, taṃ taṃ yebhuyyena tatheva hoti, tasmā ayaṃ sādhuladdhiko
bhaddakoti evaṃ sammato mahājanassa. Vādena vādaṃ samāraddhoti kathāmaggena
dosaṃ āropito. Āyasmā assajīti sāriputtattherassa ācariyo assajitthero.
Jaṅghāvihāraṃ anucaṅkamamānoti tato tato licchavirājagehato taṃ taṃ gehaṃ gamanatthāya
anucaṅkamamāno. Yenāyasmā assaji tenupasaṅkamīti kasmā upasaṅkami? samayajānanatthaṃ.
    Evaṃ kirassa ahosi "ahaṃ' samaṇassa gotamassa vādaṃ āropessāmī'ti
āhiṇḍāmi, `samayaṃ panassa na jānāmī'ti na āropesiṃ. Parassa hi samayaṃ ñatvā
āropito vādo svāropito nāma hoti. Ayaṃ pana samaṇassa gotamassa sāvako
paññāyati assajitthero, so attano satthu samaye kovido, etāhaṃ pucchitvā
kathaṃ patiṭṭhapetvā samaṇassa gotamassa vādaṃ āropessāmī"ti. Tasmā upasaṅkami.
Vinetīti kathaṃ vineti, kathaṃ sikkhāpetīti pucchati. Thero pana yasmā dukkhanti vutte
upārambhassa okāso hoti, maggaphalānipi pariyāyena dukkhanti āgatāni, ayañca
dukkhanti vutte theraṃ puccheyya "bho assaji kimatthaṃ tumhe pabbajitā"ti. Tato
@Footnote: 1 cha.Ma. uggahetvā          2 cha.Ma. nakkhattacārena
"maggaphalatthāyā"ti vutte "bho assaji nayidaṃ tumhākaṃ sāsanaṃ nāma,
mahāāghāṭanannāmetaṃ, nirayussādo nāmesa, natthi tumhākaṃ sukhāsā, uṭṭhāyuṭṭhāya
dukkhameva jirāpentā āhiṇḍathā"ti dosaṃ āropeyya, tasmā paravādissa
pariyāyakathaṃ kātuṃ na vaṭṭati. Yathā esa appatiṭṭho hoti, evamassa nippariyāyakathaṃ
kathessāmīti cintetvā "rūpaṃ bhikkhave aniccan"ti imaṃ aniccānattāvaseneva kathaṃ
kathesi. Dussutanti sotuṃ ayuttaṃ.
    [354] Saṇṭhāgāreti 1- rājakulānaṃ atthānusāsanasaṇṭhāgārasālāyaṃ. 2- Yena
te licchavī tenupasaṅkamīti evaṃ kirassa ahosi "ahaṃ pubbe samayaṃ ajānanabhāvena
samaṇassa gotamassa vādaṃ na āropemi, 3- idāni panassa mahāsāvakena kathitaṃ samayaṃ
jānāmi, ime ca pana mama antevāsikā pañcasatā licchavī sannipatitā, etehi
saddhiṃ gantvā samaṇassa gotamassa vādaṃ āropessāmī"ti. Tasmā upasaṅkami.
Ñātaññatarenāti ñātesu abhiññātesu pañcavaggiyattheresu aññatarena. Patiṭṭhitanti
yathā tena patiṭṭhitaṃ. Sace evaṃ patiṭṭhissati, atha pana aññadeva vakkhati, tatra
mayā kiṃ sakkā kātunti idāneva piṭṭhiṃ parivattento āha. Ākaḍḍheyyāti
attano abhimukhaṃ ākaḍḍheyya. 4- Parikkaḍḍheyyāti purato paṭipaṇāmeyya.
Samparikaḍḍheyyāti kālena ākaḍḍheyya, kālena parikaḍḍheyya. Soṇḍikākilañjanti
surāghare piṭṭhakilañjaṃ, soṇḍikādhuttoti surādhutto. Thālaṃ 5- kaṇṇe gahetvāti
surāparissāvanatthavikaṃ dhovitukāmo kasaṭanidhunanatthaṃ ubhosu kaṇṇesu gahetvā.
Odhuneyyāti adhomukhaṃ katvā dhuneyya. Niddhuneyyāti uddhaṃ mukhaṃ katvā dhuneyya.
Nippoṭheyyāti 6- punappunaṃ pappoṭheyya. Sāṇadhovitaṃ nāmāti ettha manussā
sāṇasāṭakakaraṇatthaṃ sāṇavāke gahetvā muṭṭhiṃ muṭṭhiṃ bandhitvā udake pakkhipanti. Te
tatiyadivase suṭṭhu kilinnā honti. Atha manussā ambilayāgusurādīni ādāya
tattha gantvā sāṇamuṭṭhiṃ gahetvā dakkhiṇato vāmato sammukhā cāti tīsu phalakesu
sakiṃ dakkhiṇaphalake, sakiṃ vāmaphalake, sakiṃ sammukhaphalake paharantā ambilayāgusurādīni
@Footnote: 1 cha.Ma. santhāgāreti       2 Ma....santhāgāra.....  3 cha.Ma. āropesiṃ
@4 cha.Ma. kaḍḍheyya    5 cha.Ma. vālaṃ       6 cha.Ma. nipphoṭeyyāti
Bhuñjantā pivantā khādantā dhovanti. Mahantā kīḷā hoti. Rañño nāgo
taṃ kīḷaṃ disvā gambhīraṃ udakaṃ anupavisitvā soṇḍāya udakaṃ gahetvā sakiṃ
kumbhe sakiṃ piṭṭhiyaṃ sakiṃ ubhosu passesu sakiṃ antarapiṭṭhiyaṃ 1- pakkhipanto
kīḷittha, tadupādāya taṃ kīḷitajātaṃ sāṇadhovikaṃ nāma vuccati, taṃ sandhāya vuttaṃ
"sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷatī"ti. Kiṃ so bhavamāno saccako nigaṇṭhaputto,
yo bhagavato vādaṃ āropessatīti yo saccako nigaṇṭhaputto bhagavato vādaṃ
āropessati, so kiṃ bhavamāno kiṃ yakkho bhavamāno udāhu indo, udāhu
brahmā bhavamāno bhagavato vādaṃ āropessati, na hi sakkā pakatimanussena
bhagavato vādaṃ āropetunti ayamettha adhippāyo.
    [355] Tena kho pana samayenāti yasmiṃ samaye saccako ārāmaṃ pāvisi,
tasmiṃ. Kismiṃ pana samaye pāvisīti? mahāmajjhantikasamaye. Kasmā pana tasmiṃ samaye
caṅkamantīti? paṇītabhojanapaccayassa thīnamiddhassa vinodanatthaṃ. Divā padhānikā vā
te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhātvā sarīraṃ utuṃ gaṇhāpetvā
nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhūti so kira
kuhiṃ samaṇo gotamoti pariveṇato pariveṇaṃ gantvā pucchitvā pavisissāmīti
vilokento araññahatthī viya caṅkame caṅkamamāne paṃsukūlikabhikkhū disvā tesaṃ santikaṃ
agamāsi. Taṃ sandhāya "yena te bhikkhū"tiādi vuttaṃ. Kahaṃ nu kho bhoti katarasmiṃ
āvāse vā leṇe vā 2- maṇḍape vāti attho. Esa aggivessana bhagavāti
tadā kira bhagavā paccūsakāle mahākaruṇāsamāpattiṃ samāpajjitvā dasasahassacakkavāḷe
sabbaññutañāṇajālaṃ pattharitvā bodhaneyyasattaṃ olokento addasa "sve
saccako nigaṇṭhaputto mahatiṃ licchaviparisaṃ gahetvā mama vādaṃ āropetukāmo
āgamissatī"ti. Tasmā pātova sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivāro vesāliyaṃ
piṇḍāya caritvā piṇḍapātapaṭikkanto mahāparisāya nisīdituṃ sukhaṭṭhāne
nisīdissāmīti gandhakuṭiṃ apavisitvā mahāvane aññatarasmiṃ rukkhamūle divāvihāraṃ
nisīdi, te bhikkhū bhagavato vattaṃ dassetvā āgatā, saccakena puṭṭhā dūre
nisinnaṃ bhagavantaṃ dassentā "esa aggivessana bhagavā"ti āhaṃsu.
@Footnote: 1 cha.Ma. antarasatthiyaṃ       2 cha.Ma. ayaṃ saddo na dissati
    Mahatiyā licchaviparisāya saddhinti heṭṭhā pañcamattehi licchavisatehi parivutoti
vuttaṃ. Te etassa antevāsikāyeva, antovesāliyaṃ pana saccako pañcamattāni
licchavirājasatāni gahetvā "vādatthiko bhagavantaṃ upasaṅkamanto"ti sutvā dvinnaṃ
paṇḍitānaṃ kathāsallāpaṃ sossāmāti yebhuyyena manussā nikkhantā, evaṃ sā mahatī
parisā aparicchinnagaṇanā nāma ahosi. Taṃ sandhāyetaṃ vuttaṃ. Añjaliṃ paṇāmetvāti
ete ubhatopakkhikā, te evaṃ cintesuṃ "sace no micchādiṭṭhikā codissanti 1-
`kasmā tumhe samaṇaṃ gotamaṃ vanditthā'ti, tesaṃ `kiṃ añjalimattakaraṇenapi vanditaṃ
hotī'ti vakkhāma. Sace no sammādiṭṭhikā codissanti' kasmā bhagavantaṃ na
vanditthā'ti, `kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti, nanu añjalikammaṃpi
vandanāevā'ti vakkhāmā"ti. Nāmagottanti bho gotama ahaṃ asukassa putto
datto nāma mitto nāma idha āgatoti vadantā nāmaṃ sāventi nāma. Bho
gotama ahaṃ vāsiṭṭho nāma kaccāyano nāma idha āgatoti vadantā gottaṃ
sāventi nāma. Ete kira daliddā jiṇṇakulaputtā parisamajjhe nāmagottavasena
pākaṭā bhavissāmāti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā
ceva andhabālā ca. Tattha kerāṭikā "ekaṃ dve kathāsallāpe karonto vissāsiko
hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yuttan"ti tato attānaṃ
mocentā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo
viya yattha katthaci tuṇhībhūtā nisīdanti.
    [356] Kiñcideva desanti kañci okāsaṃ kiñci kāraṇaṃ, athassa bhagavā
pañhāpucchane ussāhaṃ janento āha puccha aggivessana yadākaṅkhasīti. Tassattho:-
"puccha yadi ākaṅkhasi, na me pañhāvissajjane bhāro atthi". Athavā "puccha
yaṃ ākaṅkhasi, sabbante vissajjessāmī"ti sabbaññuppavāraṇaṃ pavāresi asādhāraṇaṃ
paccekabuddhaaggasāvakamahāsāvakehi. Te hi yadā kaṅkhasīti na vadanti, sutvā
vedissāmāti vadanti. Buddhā pana "pucchāvuso yadākaṅkhasī"ti 2- vā "puccha
mahārāja, yadākaṅkhasī"ti 3-@Footnote: 1 cha.Ma. codessanti. evamuparipi       2 saṃ. sagā. 15/237/249 sūcilomasutta
@3 dī.Sī. 9/162/51 sāmaññaphalapucchā
          "puccha vāsava maṃ pañhaṃ       yaṅkiñci manasicchasi
           tassa tasseva pañhassa      ahaṃ antaṃ karomi te"iti 1- vā
    "tenahi bhikkhu sake āsane nisīditvā  puccha, yadākaṅkhasī"ti 2- vā
          "bāvarissa ca tuyhaṃ vā      sabbesaṃ sabbasaṃsayaṃ
           katāvakāsā pucchavho      yaṅkiñci manasicchathā"ti 3- vā
          "puccha maṃ sabhiya pañhaṃ        yaṅkiñci manasicchasi
           tassa tasseva pañhassa      ahaṃ antaṃ karomi te"iti 4- vā
    tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññuppavāraṇaṃ
pavārenti. Anacchariyameva taṃ, 5- yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya.
Yo bodhisattabhūmiyaṃ padesañāṇepi ṭhito
          "koṇḍañña pañhāni viyākarohi
           yācanti taṃ isayo sādhurūpā
           koñḍañña eso manujesu dhammo
           yaṃ vuḍḍhamāgacchati esa bhāro"ti 6-
    evaṃ sakkādīnaṃ atthāya isīhi yācito
          "katāvakāsā pucchantu bhonto
           yaṅkiñci pañhaṃ manasābhipatthitaṃ
           ahaṃ hi taṃ taṃ vo viyākarissaṃ
           ñatvā sayaṃ lokamimaṃ parañcā"ti. 6-
    Evaṃ sarabhaṅgakāle sambhavajātake ca sakalajambūdīpaṃ tikkhattuṃ vicaritvā
pañhānaṃ antakaraṃ adisvā sucirakena 7- brāhmaṇena pañhaṃ puṭṭho okāse
kārite jātiyā sattavasso rathikāyaṃ paṃsuṃ kīḷanto pallaṅkaṃ ābhujitvā antaravīthiyaṃ
nisinnova:-
@Footnote: 1 dī. mahā. 10/356/236 gopakavatthu    2 dī. upari. 14/84/67 mahāpuṇṇamasutta
@3 khu. sutta. 25/1037/531 vatthukathā    4 khu. mahā. 25/518/434
@5 cha.Ma. anacchariyañcetaṃ    6 khu. jā. 27/2455-6/537 sarabhaṅgajātaka (syā)
@7 cha.Ma. suciratena
         "taggha te ahamakkhissaṃ      yathāpi kusalo tathā
          rājā ca kho taṃ jānāti   yadi kāhati vā na vā"ti 1-
    sabbaññuppavāraṇaṃ pavāresi.
    Evaṃ bhagavatā sabbaññuppavāraṇāya pavāritāya attamano pañhaṃ pucchanto
"kathaṃ pana bho gotamā"tiādimāha.
    Athassa bhagavā "passatha bho aññaṃ sāvakena kathitaṃ, aññaṃ satthā katheti,
nanu mayā paṭikacceva vuttaṃ `sace tathā patiṭṭhissati, yathāssa sāvakena patiṭṭhitaṃ,
evāhaṃ vādaṃ āropessāmī'ti. Ayaṃ pana aññameva katheti, tattha kiṃ mayā sakkā
kātun"ti evaṃ nigaṇṭhassa vacanokāso mā hotūti heṭṭhā assajittherena
kathitaniyāmeneva kathento evaṃ kho ahaṃ aggivessanātiādimāha. Upamā maṃ bho
gotama paṭibhātīti bho gotama mayhaṃ ekā upamā upaṭṭhāti, āharāmi taṃ upamanti
vadati. Paṭibhātu taṃ aggivessanāti upaṭṭhātu te aggivessana, āhara taṃ upamaṃ
visaṭṭhoti bhagavā avoca. Balakaraṇīyāti bāhubalena kattabbā kasivāṇijjādikā
kammantā. Rūpattāyaṃ purisapuggaloti rūpaṃ attā assāti rūpattā, rūpaṃ attāti
gahetvā ṭhitapuggalaṃ dīpeti. Rūpe patiṭṭhāyāti tasmiṃ attāti gahitarūpe
patiṭṭhahitvā. Puññaṃ vā apuññaṃ vā pasavatīti kusalaṃ vā akusalaṃ vā paṭilabhati.
Vedanattādīsupi eseva nayo. Iminā kiṃ dīpeti? ime pañcakkhandhā imesaṃ sattānaṃ
Paṭhavī viya patiṭṭhā, 2- te imesu pañcasu khandhesu patiṭṭhāya kusalākusalakammaṃ nāma
āyūhanti. Tumhe evarūpaṃ vijjamānameva attānaṃ paṭisedhentā pañcakkhandhā
anattāti dīpethāti ativiya sakāraṇaṃ katvā upamaṃ āhari. Iminā ca nigaṇṭhena
āhaṭaopammaṃ niyatameva, sabbaññubuddhato añño tassa kathaṃ chinditvā vāde
dosaṃ dātuṃ samattho nāma natthi. Duvidhā hi puggalā buddhaveneyyā ca sāvakaveneyyā
ca. Sāvakaveneyye sāvakāpi vinenti buddhāpi. Buddhaveneyye pana sāvakā
vinetuṃ na sakkonti, buddhāva vinenti. Ayaṃpi nigaṇṭho buddhaveneyyo, tasmā
@Footnote: 1 khu.jā. 27/2368/503 sambhavajātaka     2 Ma. paṭiyattā
Etassa vādaṃ chinditvā añño dosaṃ dātuṃ samattho nāma natthi. Tenassa
bhagavā sayameva vāde dosadassanatthaṃ nanu tvaṃ aggivessanātiādimāha.
    Atha nigaṇṭho cintesi "ativiya samaṇo gotamo mama vādaṃ patiṭṭhapeti,
sace upari koci doso bhavissati, mamaṃ ekakaṃyeva niggaṇhissati, handāhaṃ imaṃ
vādaṃ mahājanassapi matthake pakkhipāmī"ti. Tasmā evamāha ahampi bho gotama
evaṃ vadāmi rūpaṃ me attā .pe. Viññāṇaṃ me attāti, ayañca mahatī
janatāti. Bhagavā pana nigaṇṭhato sataguṇenapi sahassaguṇenapi satasahassaguṇenapi
vādīvarataro, tasmā cintesi "ayaṃ nigaṇṭho attānaṃ mocetvā mahājanassa
matthake vādaṃ pakkhipati, nāssa attānaṃ mocetuṃ dassāmi, mahājanato nivattetvā
ekakaṃyeva naṃ niggaṇhissāmī"ti. Atha naṃ kiṃ hi te aggivessanātiādimāha.
Tassattho: nāyaṃ janatā mama vādaṃ āropetuṃ āgatā, tvaṃyeva sakalaṃ vesāliṃ
saṃvaṭṭitvā 1- mama vādaṃ āropetuṃ āgato, tasmā tvaṃ sakameva vādaṃ niveṭhehi,
mā mahājanassa matthake pakkhipasīti. So paṭijānanto ahañhi bho gotamātiādimāha.
    [357] Iti bhagavā nigaṇṭhassa vādaṃ patiṭṭhapetvā tena hi aggivessanāti
pucchaṃ ārabhi. Tattha tena hīti kāraṇatthe nipāto. Yasmā tvaṃ pañcakkhandhe
attato paṭijānāsi, tasmāti attho. Sakasmiṃ vijiteti attano raṭṭhe. Ghātetāyaṃ
vā ghātetunti ghātārahaṃ ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetunti
dhanajānirahaṃ jāpetabbayuttakaṃ jāpetuṃ jiṇṇadhanaṃ 2- kātuṃ. Pabbājetāyaṃ vā
pabbājetunti sakaraṭṭhato pabbājanārahaṃ pabbājetuṃ nīharituṃ. Vattituñca arahatīti
vattati ceva vattituñca arahati, vattituṃ yuttoti dīpeti. Iti nigaṇṭho attano
vādabhedanatthaṃ āhaṭakāraṇameva attano māraṇatthāya āvudhaṃ tikhiṇaṃ karonto
viya visesetvā dīpeti, yathā taṃ bālo. Evaṃ me rūpaṃ hotūti mama rūpaṃ evaṃvidhaṃ
hotu, pāsādikaṃ abhirūpaṃ alaṅkatapaṭiyattaṃ suvaṇṇatoraṇaṃ viya susajjitacittapaṭo
viya ca manāpadassananti. Evaṃ me rūpaṃ mā ahosīti mama rūpaṃ evaṃvidhaṃ mā hotu,
dubbaṇṇaṃ dussaṇṭhitaṃ valitapalitaṃ tilakasamākiṇṇanti.
@Footnote: 1 Sī. saṃvijjetvā         2 Sī. niddhanaṃ
    Tuṇhī ahosīti nigaṇṭho imasmiṃ vāde 1- viruddhabhāvaṃ 2- ñatvā "samaṇo
gotamo mama vādaṃ bhindanatthāya kāraṇaṃ āhari, ahaṃ bālatāya tameva visesetvā
dīpesiṃ, idāni naṭṭhomhi, sace vattatīti vakkhāmi, ime rājāno uṭṭhahitvā
`aggivessana tvaṃ mama rūpe vaso vattatīti vadasi, yadi te rūpe vaso vattati,
kasmā tvaṃ yathā ime licchavirājāno tāvatiṃsadevatāsadisehi attabhāvehi virocanti
abhirūpā pāsādikā, evaṃ na virocasī'ti. Sace na vattatīti vakkhāmi, samaṇo
gotamo uṭṭhahitvā `aggivessana tvaṃ pubbe vattati me rūpasmiṃ vasoti vatvā
idāni paṭikkhipasī'ti vādaṃ āropessati. Iti vattatīti vuttepi eko doso,
na vattatīti vuttepi eko doso"ti tuṇhī ahosi. Dutiyaṃpi bhagavā pucchi,
dutiyaṃpi tuṇhī ahosi. Yasmā pana yāvatatiyaṃ bhagavatā pucchite abyākarontassa
sattadhā muddhā phalati, buddhā ca nāma sattānaṃyeva atthāya kappasatasahassādhikāni
cattāri asaṅkheyyāni pāramīnaṃ pūritattā sattesu balavaanuddayā honti, tasmā
yāvatatiyaṃ apucchitvā athakho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca, etaṃ "byākarohi
dānī"tiādivacanaṃ avoca.
    Tattha sahadhammikanti sahetukaṃ sakāraṇaṃ. Vajiraṃ pāṇimhi assāti vajirapāṇi.
Yakkhoti na yo vā so vā yakkho, so sakko devarājāti veditabbo.
Ādittanti aggivaṇṇaṃ. Sampajjalitanti suṭṭhu pajjalitaṃ. Sajotibhūtanti samantato
jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotīti mahantaṃ sīsaṃ, kadalimakulasadisā 3-
dāṭhā, bhayānakāni akkhināsādīnīti evaṃ virūparūpaṃ māpetvā ṭhito. Kasmā panesa
āgatoti? diṭṭhivissajjāpanatthaṃ. Apica "ahañceva kho pana dhammaṃ deseyyaṃ,
pare ca me na ājāneyyun"ti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne
bhagavati sakko mahābrahmunā saddhiṃ āgantvā "bhagavā dhammaṃ desetha, tumhākaṃ
āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ
āṇācakkan"ti paṭiññaṃ akāsi. Tasmā "ajja saccakaṃ tāsetvā pañhaṃ
vissajjāpessāmī"ti āgato.
@Footnote: 1 cha.Ma. ṭhāne, Ma. vāre   2 cha.Ma. viraddhabhāvaṃ  3 cha.Ma. kandalamakulasadisā
    Bhagavā ceva passati, saccako ca nigaṇṭhaputtoti yadi hi taṃ aññepi
passeyyuṃ, 1- taṃ kāraṇaṃ agaru assa, 1- "samaṇo gotamo saccakaṃ attano
vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā 2- dassesi, tato saccako bhayena
kathesī"ti vadeyyuṃ. Tasmā bhagavā ceva passati saccako ca. Tassa taṃ disvāva
sakalasarīrato sedā mucciṃsu, antokucchi viparivattamānā mahāravaṃ ravi. So "aññepi
nu kho passantī"ti olokento kassaci lomahaṃsamattaṃpi na addasa. Tato "idaṃ
bhayaṃ mameva uppannaṃ. Sacāhaṃ yakkhoti vakkhāmi, `kiṃ tuyhameva akkhīni atthi,
tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghāṭe
khittova yakkhaṃ passasī'ti vadeyyun"ti cintetvā "na dāni me idha aññaṃ
paṭisaraṇaṃ atthi, aññatra samaṇā gotamā"ti maññamāno athakho saccako
nigaṇṭhaputto .pe. Bhagavantaṃ etadavoca. Tāṇaṃ gavesīti tāṇanti gavesamāno.
Leṇaṃ gavesīti leṇanti gavesamāno. Saraṇaṃ gavesīti saraṇanti gavesamāno. Ettha
ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati
viddhaṃsetīti attho.
    [358] Manasikaritvāti manamhi katvā paccavekkhitvā upadhāretvā. Evaṃ
me vedanā hotīti kusalāva hotu, sukhāva hotu, evaṃ me saññā hotūti
kusalāva hotu. Sukhāva hotu, somanassasampayuttāva hotūti. Saṅkhāraviññāṇesupi
eseva nayo. Mā ahosīti ettha pana vuttavipariyāyena attho veditabbo. Kallaṃ
nūti yuttaṃ nu. Samanupassitunti "etaṃ mama esohamasmi eso me attā"ti evaṃ
taṇhāmānadiṭṭhivasena passituṃ. No hidaṃ bho gotamāti na yuttametaṃ bho gotama.
Iti bhagavā yathā nāma cheko ahituṇḍiko sappadaṭṭhavisaṃ teneva sappena puna
ḍaṃsāpetvā ubbāteyya, 3- evaṃ tassaṃyeva parisati saccakaṃ nigaṇṭhaputtaṃ teneva
mukhena pañcakkhandhā aniccā dukkhā anattāti vadāpesi. Dukkhaṃ allīnoti imaṃ
pañcakkhandhadukkhaṃ taṇhādiṭṭhīhi allīno. Upagato ajjhositotipi taṇhādiṭṭhivaseneva
veditabbo. Dukkhaṃ etaṃ mamātiādīsu pañcakkhandhadukkhaṃ taṇhāmānadiṭṭhivasena
@Footnote: 1-1 Ma. taṃ kāraṇaṃ    2 Sī. avhetvā    3 Sī. ubbāmeyya, cha.Ma. ubbāheyya
Samanupassatīti attho. Parijāneyyāti aniccaṃ dukkhaṃ anattāti tīraṇapariññāya
parito jāneyya. Parikkhepetvāti khayaṃ vayaṃ anuppādaṃ upanetvā.
    [359] Navanti taruṇaṃ. Akukkukajātanti pupphaggahaṇakāle anto
aṅguṭṭhappamāṇo eko ghanadaṇḍako nibbattati, tena virahitanti attho. Rittoti
suñño antosāravirahito. Rittattāva tuccho. Aparaddhoti parājito. Bhāsitā kho
pana teti idaṃ bhagavā tassa mukharabhāvaṃ pakāsetvā niggaṇhanto āha. So
kira pubbe pūraṇādayo cha satthāro upasaṅkamitvā pañhaṃ pucchati. Te vissajjetuṃ
na sakkonti. Atha nesaṃ parisamajjhe mahantaṃ vippakāraṃ āropetvā uṭṭhāya
jayaṃ pavedento gacchati. So sammāsambuddhaṃpi tatheva viheṭhessāmīti saññāya
upasaṅkamitvā:-
              "ambho ko nāmayaṃ rukkho    chinnapatto 1- sakaṇṭako
               yattha ekappahārena       uttamaṅgaṃ vibhijjitan"ti. 2-
    Ayaṃ khadiraṃ āhacca asārarukkhaparicito mudutuṇḍasakuṇo viya sabbaññutañāṇasāraṃ
āhacca ñāṇatuṇḍabhedaṃ patto sabbaññutaṇāṇassa thaddhabhāvaṃ aññāsi. Tadassa
parisamajjhe pakāsento bhagavā bhāsitā kho pana tetiādimāha. Natthi etarahīti
upādinnakasarīre sedo nāma natthīti na vattabbaṃ, etarahi pana natthīti vadati.
Suvaṇṇavaṇṇaṃ kāyaṃ vivarīti na sabbaṃ kāyaṃ vivari. Buddhā nāma gaṇṭhikaṃ
paṭimuñcitvā paṭicchannasarīrā parisati dhammaṃ desenti, atha bhagavā galavāṭakasammukhaṭṭhāne
cīvaraṃ gahetvā caturaṅgulamattaṃ otāresi. Otāritamatte pana tasmiṃ
suvaṇṇavaṇṇā rasmiyo puñjapuñjā hutvā suvaṇṇaghaṭato rattasuvaṇṇarasadhārā
viya rattavaṇṇavalāhakato vijjulatā viya ca nikkhamitvā suvaṇṇamurajasadisaṃ mahākhandhaṃ
uttaracīvarañca 3- padakkhiṇaṃ kurumānā ākāse pakkhandiṃsu. Kasmā pana bhagavā
evamakāsīti? mahājanassa kaṅkhāvinodanatthaṃ. Mahājano hi samaṇo gotamo mayhaṃ
sedo natthīti vadati saccakassa tāva nigaṇṭhaputtassa yantāruḷhassa viya sedā
@Footnote: 1 cha.Ma. sinnapatto    2 Sī. visāritaṃ, pāli. visāṭitaṃ khu. jā.
@duk. 27/269/77 kandagalakajātaka  3 cha.Ma. uttamasiraṃ, Ma. uttamasiravarañca
Paggharanti. Samaṇo pana gotamo ghanadupaṭacīvaraṃ pārupitvā nisinno, anto
sedassa atthitā vā natthitā vā kathaṃ sakkā ñātunti kaṅkhaṃ kareyya, tassa
kaṅkhāvinodanatthaṃ evamakāsi. Maṅkubhūtoti nittejabhūto. Pattakkhandhoti patitakkhandho.
Appaṭibhāṇoti uttariṃ apassanto. Nisīdīti pādaṅguṭṭhena bhūmiṃ kasamāno nisīdi.
    [360] Dummukhoti na virūpamukho, abhirūpo hi so pāsādiko. Nāmaṃ
panassa evanti. 1- Abhabbo taṃ pokkharaṇiṃ puna otaritunti sabbesaṃ aḷānaṃ
bhaggattā pacchinnagamano otarituṃ abhabbo, tattheva kākakulalādīnaṃ bhattaṃ hotīti
dasseti. Visūkāyikānīti diṭṭhivisūkāni. 2- Visevitānīti diṭṭhisañcaritāni.
Vipphanditānīti diṭṭhivipphanditāni. Yadidaṃ vādādhippāyoti ettha yadidanti
nipātamattaṃ, vādādhippāyo hutvā vādaṃ āropessāmīti ajjhāsayeneva 3-
upasaṅkamituṃ abhabbo, dhammassavanāya pana upasaṅkameyyāti dasseti. Dummukhaṃ
licchaviputtaṃ etadavocāti kasmā avoca? dummukhassa kirassa upamāharaṇakāle
sesalicchavikumārāpi cintesuṃ "iminā nigaṇṭhena amhākaṃ sippuggahaṇaṭṭhāne ciraṃ
avamāno kato, ayandāni amittassa piṭṭhiṃ passituṃ kālo. Mayaṃpi ekekaṃ upamaṃ
āharitvā pāṇippahārena patitaṃ muggarena pothento viya tathā naṃ karissāma, yathā
na puna parisamajjhe sīsaṃ ukkhipituṃ sakkhissatī"ti, te opammāni karitvā dummukhassa
kathāpariyosānaṃ āgamayamānā nisīdiṃsu. Saccako tesaṃ adhippāyaṃ ñatvā ime sabbeva gīvaṃ
ukkhipitvā oṭṭhehi calamānehi ṭhitā, sace paccekā upamā harituṃ labhissanti,
puna mayā parisamajjhe sīsaṃ ukkhipituṃ na sakkā bhavissati, handāhaṃ dummukhaṃ
apasādetvā yathā aññassa okāso na hoti, evaṃ kathāvāraṃ pacchinditvā
samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti tasmā etadavoca. Tattha āgamehīti tiṭṭha,
mā puna bhaṇāhīti attho.
    [361] Tiṭṭhatesā bho gotamāti bho gotama esā amhākaṃ ceva aññesañca
puthusamaṇabrāhmaṇānaṃ vācā tiṭṭhatu. Vilāpaṃ vilapitaṃ maññeti etaṃ hi vacanaṃ
@Footnote: 1 cha.Ma. etaṃ, Ma. etanti     2 Sī. diṭṭhivisūkāyitāni   3 cha.Ma.ajjhāsayena
Vilapitaṃ viya hoti, vippalapitamattaṃ hotīti attho. Athavā tiṭṭhatesāti ettha
kathāti āharitvā vattabbā. Vācāvilāpaṃ vilapitaṃ maññeti ettha pana idaṃ
vācānicchāraṇaṃ vilapitamattaṃ maññe hotīti attho.
    Idāni pañhaṃ pucchanto kittāvatātiādimāha. Tattha vesārajjappattoti
ñāṇappatto. Aparappaccayoti aparappattiyo. Athassa bhagavā pañhaṃ vissajjento
idha aggivessanātiādimāha, taṃ uttānatthameva. Yasmā pana tattha 1- passatīti
vuttattā sekkhabhūmi dassitā. Tasmā uttariṃ sekkhabhūmiṃ 2- pucchanto dutiyaṃ pañhaṃ
pucchi, taṃpissa bhagavā byākāsi. Tattha dassanānuttariyenātiādīsu
dassanānuttariyanati lokiyalokuttarā paññā. Paṭipadānuttariyanti lokiyalokuttarā
paṭipadā. Vimuttānuttariyanti lokiyalokuttarā vimutti. Suddhalokuttarameva vā
gahetvā dassanānuttariyanti arahattamaggasammādiṭṭhi. Paṭipadānuttariyanti
sesamaggaṅgāni. Vimuttānuttariyanti maggaphalavimutti. 3- Khīṇāsavassa vā
nibbānadassanaṃ dassanānuttariyaṃ nāma. Aṭṭhamaggaṅgāni 4- paṭipadānuttariyaṃ.
Aggaphalaṃ vimuttānuttariyanti veditabbaṃ. Buddho so bhagavāti so bhagavā
sayaṃpi cattāri saccāni buddho. Bodhāyāti paresaṃpi catusaccabodhāya
dhammaṃ deseti. Dantotiādīsu dantoti nibbisevano. Damathāyāti
nibbisevanatthāya. Santoti sabbakilesavūpasamena santo. Samathāyāti kilesavūpasamāya.
Tiṇṇoti caturoghatiṇṇo. Taraṇāyāti caturoghataraṇāya. Parinibbutoti
kilesaparinibbānena parinibbuto. Parinibbānāyāti kilesaparinibbānatthāya.
    [362] Dhaṃsīti guṇadhaṃsakā. Pagabbhāti vācāpāgabbhiyena 5- samannāgatā.
Āsādetabbanti ghaṭṭetabbaṃ. Āsajjāti ghaṭṭetvā. Natveva bhavantaṃ gotamanti
bhavantaṃ gotamaṃ āsajja kassaci attano vādaṃ anupahaṭaṃ sakalaṃ ādāya pakkamituṃ
thāmo natthīti dasseti, na hi bhagavā hatthiādayo viya kassaci jīvitantarāyaṃ
karoti. Ayaṃ pana nigaṇṭho imā tisso upamā na bhagavato ukkaṃsanatthameva
āhari, attukkaṃsanatthameva āhari. Yathā hi rājā kañci paccatthikaṃ ghātetvā
@Footnote: 1 cha.Ma. panettha     2 cha.Ma. asekkhabhūmiṃ    3 cha.Ma. aggaphalavimutti
@4 cha.Ma. maggaṅgāni  5 cha.Ma. pagabbāti vācāpāgabbiyena
Evaṃ nāma sūro evaṃ thāmasampanno puriso bhavissatīti paccatthikaṃ thomentopi
attānameva thometi, evameva esopi siyā hi bho gotama hatthiṃ pabhinnantiādīhi
bhagavantaṃ ukkaṃsentopi mayameva sūrā mayaṃ paṇḍitā mayaṃ bahussutāyeva evaṃ
pabhinnahatthiṃ viya pajjalitaaggikkhandhaṃ viya phaṇakataāsīvisaṃ viya ca vādatthikā
sammāsambuddhaṃ upasaṅkamimhāti attānaṃyeva ukkaṃseti, evaṃ attānaṃ
ukkaṃsetvā bhagavantaṃ nimantayamāno adhivāsetu metiādimāha. Tattha adhivāsetūti
sampaṭicchatu. Svātanāyāti yaṃ me tumhesu sakkāraṃ 1- karoto sve bhavissati
puññañca pītipāmujjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ
vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi,
saccakassa anuggahakaraṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.
    [363] Yamassa paṭirūpaṃ maññeyyāthāti te kira licchavī tassa pañca
thālikapākasatāni niccabhattaṃ āharanti. Tadeva sandhāya esa sve tumhe yaṃ
assa samaṇassa gotamassa paṭirūpaṃ kappiyanti maññeyyātha, taṃ āhareyyātha, samaṇassa
hi gotamassa tumhe taṃ 2- paricārakā kappiyākappiyaṃ yuttāyuttaṃ jānāthāti vadati.
Bhattābhihāraṃ abhihariṃsūti abhiharitabbaṃ bhattaṃ abhihariṃsu. Paṇītenāti uttamena.
Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ
katvā. Sampavāretvāti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā.
Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti
vuttaṃ hoti. "onittapattapāṇin"tipi 3- pāṭho, tassattho, onittaṃ nānābhūtaṃ
pattaṃ pāṇito assāti onittapattapāṇī. Taṃ onittapattapāṇiṃ, hatthe ca pattañca
dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti
bhagavantaṃ evaṃbhuttaṃ 4- ñatvā ekasmiṃ okāse nisīdīti attho. Puññañcāti yaṃ
imasmiṃ dāne puññaṃ, āyatiṃ vipākakkhandhāti attho. Puññamahīti vipākakkhandhānaṃyeva
parivāro. Taṃ dāyakānaṃ sukhāya hotūti taṃ imesaṃ licchavīnaṃ sukhatthāya hotu. Idaṃ kira
so ahaṃ pabbajito nāma, pabbajitena pana 5- na yuttaṃ attano dānaṃ niyyātetunti
@Footnote: 1 cha.Ma. kāraṃ  2 cha.Ma. ayaṃ pāṭho na dissati   3 Sī. ohitapattapāṇintipi
@4 cha.Ma. evaṃbhūtaṃ  5 cha.Ma. ca
Tesaṃ niyyātento evamāha. Atha bhagavā yasmā licchavīhi saccakassa dinnaṃ, na
bhagavato. Saccakena pana bhagavato dinnaṃ, tasmā tamatthaṃ dīpento yaṃ kho
aggivessanātiādimāha. Iti bhagavā nigaṇṭhassa manaṃ 1- vināyeva attano
dinnadakkhiṇaṃ nigaṇṭhassa niyyātesi, sā cassa anāgate vāsanā bhavissatīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      cūḷasaccakasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 8 page 175-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4481              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4481              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=392              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7323              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8527              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8527              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]