ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       9. Mahāassapurasuttavaṇṇanā
    [415] Evamme sutanti mahāassapurasuttaṃ. Tattha aṅgesūti aṅgā nāma
jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena "aṅgā"ti
vuccati, tasmiṃ aṅgesu janapade. Assapuraṃ nāma aṅgānaṃ nigamoti assapuranti
nagaranāmena laddhavohāro aṅgānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ
katvā viharatīti attho. Bhagavā etadavocāti etaṃ "samaṇā samaṇāti vo bhikkhave
jano sañjānātī"tiādivacanamavoca.
    Kasmā pana evaṃ avocāti. Tasmiṃ kira nigame manussā saddhā pasannā
buddhamāmakā dhammamāmakā saṃghamāmakā, tadahupabbajitasāmaṇerampi vassasatikattherasadisaṃ
@Footnote: 1 cha.Ma. dhārethāti
Katvā pasaṃsanti, pubbaṇhasamaye 1- bhikkhusaṃghaṃ piṇḍāya pavisantaṃ disvā
bījanaṅgalādīni gahetvā khettaṃ gacchantāpi pharasuādīni gahetvā araññaṃ pavisantāpi
tāni upakaraṇāni nikkhipitvā bhikkhusaṃghassa nisīdanaṭṭhānaṃ āsanasālaṃ vā maṇḍapaṃ
vā rukkhamūlaṃ vā sammajjitvā āsanāni paññapetvā 2- āvarake ca pānīyaṃ
paccupaṭṭhapetvā 2- bhikkhusaṃghaṃ nisīdāpetvā yāgukhajjakādīni datvā katabhattakiccaṃ
bhikkhusaṃghaṃ uyyojetvā tato tāni upakaraṇāni ādāya khettaṃ vā araññaṃ vā
gantvā attano kammāni karonti, kammantaṭṭhānepi nesaṃ aññā kathā nāma
natthi, cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭha puggalā ariyasaṃgho nāma,
te "evarūpena sīlena evarūpena ācārena evarūpāya paṭipattiyā samannāgatā
lajjino pesalā uḷāraguṇā"ti bhikkhusaṃghasseva vaṇṇaṃ kathenti, kammantaṭṭhānato
āgantvā bhuttasāyamāsā gharadvāre nisinnāpi sayanagharaṃ pavisitvā nisinnāpi
bhikkhusaṃghasseva vaṇṇaṃ kathenti. Bhagavā tesaṃ manussānaṃ nipaccakāraṃ disvā bhikkhusaṃghaṃ
piṇḍapātāpacāyane niyojitvā etadavoca.
    Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā cāti ye dhammā samādāya
paripūritā samitapāpasamaṇaṃ ca bāhitapāpabrāhmaṇaṃ ca karontīti attho. "tīṇimāni
bhikkhave samaṇassa samaṇiyāni samaṇakaraṇīyāni. Katamāni tīṇi, adhisīlasikkhāsamādānaṃ,
adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānan"ti 3- ettha pana samaṇena
kattabbadhammā vuttā, tepi ca samaṇakaraṇā hontiyeva. Idha pana hirottappādivasena
desanā vitthāritā. Evaṃ no ayaṃ amhākanti ettha noti nipātamattaṃ, evaṃ
ayaṃ amhākanti attho. Mahapphalā mahānisaṃsāti ubhayaṃpi atthato ekameva avañjhāti
amoghā. Saphalāti ayaṃ tassevattho. Yassā hi phalaṃ natthi, sā vañjhā nāma
hoti. Saudrayāti savaḍḍhi, idaṃ saphalatāya vevacanaṃ. Evañhi vo bhikkhave sikkhitabbanti
bhikkhave evaṃ tumhehi sikkhitabbaṃ, iti bhagavā iminā ettakena ṭhānena
hirottappādīnaṃ dhammānaṃ vaṇṇaṃ kathesi. Kasmā? vacanapathapacchindanatthaṃ. Sace hi
@Footnote: 1 cha.Ma. pubbaṇhasamayaṃ  2-2 cha.Ma. arajapānīyaṃ paccupaṭṭhāpetvā Sī. ādhārake
@ca pāniyaṃ ca  3 aṅ. tika. 20/82/222 samaṇasutta
Koci acirapabbajito bālabhikkhu evaṃ vadeyya "bhagavā hirottappādidhamme samādāya
vattathāti vadati, ko nu kho tesaṃ samādāya vattane ānisaṃso"ti, tassa
vacanapathapacchindanatthaṃ. Ayañca ānisaṃso, ime hi dhammā samādāya paripūritā
samitapāpasamaṇaṃ nāma bāhitapāpabrāhmaṇaṃ nāma karonti, catuppaccayalābhaṃ
uppādenti, paccayadāyakānaṃ mahapphalataṃ sampādenti, pabbajjaṃ avañjhaṃ saphalaṃ
saudrayaṃ karontīti vaṇṇaṃ abhāsi, ayamettha saṅkhePo. Vitthārato pana vaṇṇanākathā 1-
satipaṭṭhāne 2- vuttanayeneva veditabbā.
    [416] Hirottappenāti "yaṃ hiriyati hiriyitabbena, ottappati
ottappitabbenā"ti 3- evaṃ vitthāritāya hiriyā ceva ottappena ca. Apicettha
ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī,
lokādhipateyyaṃ ottappaṃ. Lajjisabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ,
vitthārakathā panettha sabbākārena visuddhimagge vuttā. Apica ime dve dhammā
lokaṃ pālanato lokapālanakadhammā nāmāti kathitā. Yathāha "dveme bhikkhave
sukkā dhammā lokaṃ pālenti. Katame dve? hiri ca ottappaṃ ca. Ime kho
bhikkhave dve sukkā dhammā lokaṃ pālenti. Ime ce bhikkhave dve sukkā
dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha' mātā'ti vā' mātucchā'ti vā
`mātulānī'ti vā `ācariyabhariyā'ti vā `garūnaṃ dārā'ti vā, sambhedaṃ loko agamissa,
yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā"ti. 4- Imeyeva jātake "devadhammā"ti
kathitā. Yathāha:-
              "hiriottappasampannā      sukkadhammasamāhitā
               santo sappurisā loke    devadhammāti vuccare"ti. 5-
    Mahācundattherassa pana kilesasallekhanapaṭipadāti katvā dassitā. Yathāha
"pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo.
@Footnote: 1 cha.Ma. vaṇṇakathā.  2 su.vi. 2/373/366 ādi mahāsatipaṭṭhānasutta.,
@pa.sū.1/326 ādi (syā)  3 abhi. saṅ. 34/1330-1/299 nikkhepakaṇḍa
@4 aṅ. duka. 20/9/51 cariyasutta  5 khu. jā. 27/6/3 devadhammajātaka (syā)
Pare anottappī 1- bhavissanti, mayamettha ottappī 2- bhavissāmāti sallekho
karaṇīyo"ti. 3- Ime ca 4- mahākassapattherassa ovādūpasampadāti katvā dassitā.
Vuttañhetaṃ "tasmātiha te kassapa evaṃ sikkhitabbaṃ, tibbaṃ me hirottappaṃ
paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesūti. Evaṃ hi te kassapa
sikkhitabban"ti. 5- Idha pana te samaṇadhammā nāmāti dassitā.
    Yasmā pana ettāvatā sāmaññattho matthakaṃ patto nāma hoti, tasmā
aparepi samaṇakaraṇadhamme dassetuṃ siyā kho pana bhikkhave tumhākantiādimāha.
Tattha sāmaññatthoti saṃyuttake tāva 6- "katamañca bhikkhave sāmaññaṃ, ayameva
ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ, sammādiṭṭhi .pe. Sammāsamādhi, idaṃ vuccati
bhikkhave sāmaññaṃ. Katamo ca bhikkhave sāmaññattho, yo kho bhikkhave rāgakkhayo
dosakkhayo mohakkhayo, ayaṃ vuccati bhikkhave sāmaññattho"ti 7- maggo "sāmaññan"ti,
phalanibbānāni "sāmaññattho"ti vuttāni. Imasmiṃ pana ṭhāne maggaṃpi phalaṃpi
ekato katvā sāmaññattho kathitoti veditabbo. Ārocayāmīti kathemi. Paṭivedayāmīti
jānāpemi.
    [417] Parisuddho no kāyasamācāroti ettha kāyasamācāro parisuddho
aparisuddhoti duvidho. Yo hi bhikkhu pāṇaṃ hanati, adinnaṃ ādiyati, kāmesu
micchā carati, tassa kāyasamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva
vārito. Yo pana pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā paraṃ
potheti 8- viheṭheti, tassa kāyasamācāro aparisuddho nāma, ayaṃpi
sikkhāpadabandheneva 9- paṭikkhitto. Imasmiṃ sutte ubhayametaṃ akathetvā paramasallekho
nāma kathito. Yo hi bhikkhu pānīyaghaṭe vā pānīyaṃ pivantānaṃ patte vā bhattaṃ
bhuñjantānaṃ kākānaṃ nivāraṇavasena hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vā uggirati, tassa
kāyasamācāro aparisuddho. Viparīto parisuddho nāma. Uttānoti uggato pākaṭo.
Vivaṭoti
@Footnote: 1 cha.Ma. anottāpī   2 cha.Ma. ottāpī   3 Ma.mū. 12/83/83 sallekhasutta
@4 cha.Ma. imeva     5 saṃ.ni. 16/154/210-1 cīvarasutta   6 Ma. sāmaññaṃ tāva
@7 saṃ. mahā. 19/36/19 dutiyasāmaññasutta  8 Sī. heṭheti
@9 Sī. sikkhāpadakkhandheneva
Anāvaṭo asañchanno, ubhayenāpi parisuddhataṃyeva dīpeti. Na ca chiddavāti sadā
ekasadiso antarantare chiddarahito. Saṃvutoti kilesānaṃ dvāraṃ pidahanena pidahito,
na vajjapaṭicchādanatthāya.
    [418] Vacīsamācārepi yo bhikkhu musā vadati, pisuṇaṃ katheti, pharusaṃ
bhāsati, samphaṃ palapati, tassa vacīsamācāro aparisuddho nāma, ayaṃ pana kammapathavasena
vārito. Yo pana gahapatikāti vā dāsāti vā pessāti vā ādīhi khuṃsento
vadati, tassa vacīsamācāro aparisuddho nāma, ayaṃ pana sikkhāpadabandheneva
paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito.
Yo hi bhikkhu daharena vā sāmaṇerena vā "kacci bhante amhākaṃ upajjhāyaṃ
passathā"ti vutte "āvuso sambahulā bhikkhuniyo 1- etasmiṃ padese vasiṃsu, 2-
upajjhāyo te vikkāyikasākabhaṇḍikaṃ ukkhipitvā gato bhavissatī"tiādinā nayena
hasādhippāyopi evarūpaṃ kathaṃ katheti, tassa vacīsamācāro aparisuddho. Viparīto
parisuddho nāma.
    [419] Manosamācāre yo bhikkhu abhijjhālu byāpannacitto micchādiṭṭhiko
hoti, tassa manosamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva vārito.
Yo pana upanikakhittaṃ jātarūparajataṃ sādiyati, tassa manosamācāro aparisuddho
nāma, ayaṃpi sikkhāpadabandheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā
paramasallekho nāma kathito, yo pana bhikkhu kāmavitakkaṃ vā byāpādavitakkaṃ
vā vihiṃsāvitakkaṃ vā vitakketi, tassa manosamācāro aparisuddho. Viparīto
parisuddho nāma.
    [420] Ājīvasmiṃ yo bhikkhu ājīvahetu vejjakammaṃ pahiṇagamanaṃ gaṇḍaphālanaṃ 3-
karoti, arumakkhanaṃ deti, telaṃ pacatīti ekavīsatianesanāvasena jīvitaṃ 4- kappeti.
Yo vā pana viññāpetvā bhuñjati, tassa ājīvo aparisuddho nāma, ayaṃ pana
sikkhāpadabandheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho
nāma kathito, yo hi bhikkhu sappinavanītatelamadhuphāṇitādīni labhitvā "sve vā
@Footnote: 1 cha.Ma. bhikkhubhikkhuniyo   2 cha.Ma. vivadiṃsu   3 Sī. bhaṇḍapālanaṃ    4 cha.Ma. jīvikaṃ
Punadivase vā bhavissatī"ti sannidhikārakaṃ paribhuñjati, yo vā pana nimbaṅkurādīni
disvā sāmaṇere vadati "aṅkure khādathā"ti, sāmaṇerā thero khāditukāmoti
kappiyaṃ katvā denti, dahare pana sāmaṇere vā pānīyaṃ pivatha āvusoti vadati,
te thero pānīyaṃ pivitukāmoti pānīyaṃ sudhovitvā 1- denti, taṃpi paribhuñjantassa
ājīvo aparisuddho nāma hoti. Viparīto parisuddho nāma.
    [422] Mattaññūti pariyesanapaṭiggahaṇaparibhogesu mattaññū yuttaññū
pamāṇaññū.
    [423] Jāgariyamanuyuttāti rattindivaṃ cha koṭṭhāse katvā ekasmiṃ
koṭṭhāse niddāya okāsaṃ katvā pañca koṭṭhāse jāgariyamhi yuttappayuttā.
Sīhaseyyanti ettha kāmabhogiseyyā petaseyyā sīhaseyyā tathāgataseyyāti catasso
seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī sattā vāmena passena sentī"ti 2-
ayaṃ kāmabhogiseyyā, tesu hi dakkhiṇena passena seyyā nāma natthi.
    "yebhuyyena bhikkhave petā uttānā sentī"ti 2- ayaṃ petaseyyā. Petā
hi appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā 3- ekena passena sayituṃ na sakkonti,
uttānāva senti.
    "yebhuyyena bhikkhave sīho migarājā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā
dakkhiṇena passena sayatī"ti 2- ayaṃ sīhaseyyā, tejussadattā hi sīho migarājā
dve purimapāde ekasmiṃ ṭhāne pacchimapāde ekasmiṃ ṭhapetvā naṅguṭṭhaṃ
antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā
dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno
na utrāsanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādānaṃ ṭhitokāsaṃ sallakkheti,
sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti. "nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa
ca anurūpan"ti anattamano hutvā tattheva sayati, na gocarāya pakkamati.
Avijahitvā ṭhite pana "tuyhaṃ jātiyā sūrabhāvassa ca anurūpamidan"ti haṭṭhatuṭṭho
@Footnote: 1 cha.Ma. pānīyasaṅkhaṃ dhovitvā     2 aṅ. catukka. 21/246/272 seyyāsutta
@3 Sī. aṭṭhisaṃghātaghaṭitā
Uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā
gocarāya pakkamati, catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha
sīhaseyyā āgatā, ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Pādena
pādanti dakkhiṇapādena vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma
ṭhapetvā, gopphakena hi gopphake, jāṇunā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ
vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana
na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti,
seyyā phāsukā hoti, tasmā evamāha.
    [425] Abhijjhaṃ loketiādi cūḷahatthipade vitthāritaṃ.
    [426] Yā panāyaṃ seyyathāpi bhikkhaveti upamā vuttā. Tattha iṇamādāyāti
vaḍḍhiyā dhanaṃ gahetvā. Byantīkareyyāti vigatantāni 1- kareyya, yathā nesaṃ
kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya, sabbaso paṭiniyyāteyyāti
attho. Tatonidānanti ānaṇyanidānaṃ, so hi anaṇomhīti āvajjanto
balavapāmojjaṃ labhati, balavasomanassamadhigacchati, tena vuttaṃ "labhetha pāmojjaṃ,
adhigaccheyya somanassan"ti.
    Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti
ābādho, svāssa atthīti ābādhiko. Taṃsamuṭṭhānadukkhena dukkhito. Adhimattagilānoti
bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti
balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ,
tassa hi arogomhīti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ "labhetha pāmojjaṃ,
adhigaccheyya somanassan"ti. Na cassa kiñci bhogānaṃ vayoti kākaṇikamattampi
bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanamokkhanidānaṃ. Sesaṃ vuttanayeneva
sabbapadesu yojetabbaṃ. Anattādhīnoti na attani adhīno, attano ruciyā
kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno. Parasseva ruciyā pavattati. Na yena
@Footnote: 1 Sī. vigatantaṃ
Kāmaṃ gamoti yena disābhāgenassa kāmo 1- hoti, icchā uppajjati gamanāya,
tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako.
Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ
dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.
    Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnaṃ kāmacchandanīvaraṇaṃ
iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā:-
yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi iṇaṃ dehīti vuccamānopi
pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi 2- kiñci paṭippharituṃ  3- na sakkoti,
sabbaṃ titikkhati, titikkhākāraṇañhissa taṃ iṇaṃ hoti. Evameva yo yamhi
kāmacchandena rajjati, taṇhāgahaṇena taṃ vatthuṃ gaṇhāti. So tena pharusaṃ
vuccamānopi bajjhamānopi pahariyamānopi 2- sabbaṃ titikkhati, titikkhākāraṇañhissa
so kāmacchando hoti gharasāmikehi vadhiyamānānaṃ itthīnaṃ viyāti, evaṃ iṇaṃ viya
kāmacchando daṭṭhabboti.
    Yathā pana pittarogāturo madhusakkharādīsupi dinnesu pittarogāturatāya
tesaṃ rasaṃ na vindati, tittakaṃ tittakanti uggiratiyeva. Evameva byāpannacitto
hitakāmehi ācariyūpajjhāyehi appamattakaṃpi ovadiyamāno ovādaṃ na gaṇhāti,
"ativiya me tumhe upaddavethā"tiādīni vatvā vibbhamati, pittarogāturatāya
so puriso madhusakkharādirasaṃ viya kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na
vindatīti, evaṃ rogo viya byāpādo daṭṭhabbo.
    Yathā pana nakkhattadivase bandhanāgāre bandho puriso nakkhattassa neva
ādiṃ, na majjhaṃ, na pariyosānaṃ passati, so dutiyadivase mutto "aho hiyyo
nakkhattaṃ manāpaṃ, aho naccaṃ, aho gītan"tiādīni sutvāpi paṭivacanaṃ na deti.
Kiṃkāraṇā? nakkhattassa ananubhūtattā. Evameva thīnamiddhābhibhūto bhikkhu vicittanayepi
Dhammassavane vattamāne neva tassa ādiṃ, na majjhaṃ, na pariyosānaṃ jānāti.
@Footnote: 1 gantukāmatā; su. vi. 1/221-2/191 (nava.)   2 su. vi. 1/223/192 vadhiyamānopi
@3 cha.Ma. paṭibāhituṃ, Ma. paṭiharituṃ
So upaṭṭhite 1- dhammassavane "aho dhammassavanaṃ, aho kāraṇaṃ, aho upamā"ti
dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃkāraṇā?
thīnamiddhavasena dhammakathāya ananubhūtattāti, evaṃ bandhanāgāraṃ viya thīnamiddhaṃ daṭṭhabbaṃ.
    Yathā pana nakkhattaṃ kīḷantopi dāso "idaṃ nāma accāyikaṃ karaṇīyaṃ
atthi, sīghaṃ tattha gaccha, no ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ
vā"ti vutto sīghaṃ gacchatiyeva, nakcattassa ādimajjhapariyosānaṃ anubhavituṃ na
labhati. Kasmā? parādhīnatāya. Evameva vinaye apakataññunā vivekatthāya araññaṃ
paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya
vivekaṃ pahāya sīlaparisodhanatthaṃ 2- vinayadharassa santike gantabbaṃ hoti, vivekasukhaṃ
anubhavituṃ na labhati. Kasmā? uddhaccakukkuccābhibhūtatāyāti, evaṃ dāsabyaṃ viya
uddhaccakukkuccaṃ daṭṭhabbaṃ.
    Yathā pana kantāraddhānamaggapaṭipanno puriso corehi manussānaṃ viluttokāsaṃ
pahatokāsañca 3- disvā daṇḍakasaddenapi sākuṇikasaddenapi corā āgatāti
ussaṅkitaparisaṅkito hoti, gacchatipi, tiṭṭhatipi, nivattatipi, gataṭṭhānato
āgataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā
pāpuṇāti. Evameva yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti. So "buddho nu
kho, na nu kho buddho"tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ
na sakkoti, asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti. Iti yathā
kantāraddhānamagge "corā atthi natthī"ti punappunaṃ āsappanaparisappanaṃ
apariyogāhanaṃ chambhitattaṃ cittassa uppādento khemappattiyā 4- antarāyaṃ
karoti, evaṃ vicikicchāpi "buddho nu kho na buddho"tiādinā nayena
punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā
ariyamaggappattiyā 5- antarāyaṃ karotīti kantāraddhānamaggo viya daṭṭhabbā.
@Footnote: 1 cha.Ma. uṭṭhite    2 cha.Ma. sīlavisodhanatthaṃ       3 Sī. gatokāsaṃ
@4 cha.Ma. khemantapattiyā     5 cha.Ma. ariyabhūmippattiyā Ma. ariyabhūmikhemapattiyā
    Idāni seyyathāpi bhikkhave ānaṇyanti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ
ānaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā:-
yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhakammanto "idaṃ iṇaṃ
nāma palibodhamūlan"ti cintetvā pavaḍḍhitaṃ 1- iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya,
athassa tato paṭṭhāya neva koci dūtaṃ pesesi, na paṇṇaṃ, so iṇasāmike
disvāpi sace icchati, āsanā uṭṭhahati, no ce, na uṭṭhahati. Kasmā? tehi
saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu "ayaṃ kāmacchando nāma
palibodhamūlan"ti satipaṭṭhāne vuttanayeneva cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ
pajahati, tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇasāmike
disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na
bandho 2- hoti dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā
ānaṇyamiva kāmacchandappahānaṃ āha.
    Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā
tato paṭṭhāya madhusakkharādīnaṃ rasaṃ vindati. Evameva bhikkhu "ayaṃ byāpādo nāma
anatthakaro"ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati, so evaṃ
pahīnabyāpādo yathā pittarogavimutto puriso madhusakkharādīni madhurāni sampiyāyamāno
paṭisevati. Evameva ācārapaṇṇattiādīni sikkhāpiyamāno 3- sirasā sampaṭicchitvā
sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānaṃ āha.
    Yathā so nakkhattadivase bandhanāgāraṃ pavesitapuriso aparasmiṃ nakkhattadivase
"pubbepi ahaṃ pamādadosena bandho taṃ nakkhattaṃ nānubhaviṃ, 4- idāni appamatto
bhavissāmī"ti yathāssa paccatthikā okāsaṃ na labhanti, evaṃ appamatto hutvā
nakkhattaṃ anubhavitvā "aho nakkhattaṃ aho nakkhattan"ti udānaṃ udānesi.
Evameva bhikkhu "idaṃ thīnamiddhaṃ nāma mahāanatthakaran"ti cha dhamme bhāvetvā
thīnamiddhanīvaraṇaṃ pajahati. So evaṃ pahīnathīnamiddho yathā bandhanā muttapuriso
sattāhaṃpi nakkhattassa ādimajjhapariyosānaṃ anubhavati, evameva bhikkhu
@Footnote: 1 cha.Ma. savaḍḍhikaṃ    2 Ma. gedho  3 su.vi. 1/224/194 sikkhāpadāni
@4 cha.Ma. nānubhavāmi
Dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ
pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thīnamiddhappahānaṃ āha.
    Yathā pana dāso kañcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā
attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ kareyya. Evameva bhikkhu
"idaṃ uddhaccakukkuccaṃ nāma mahāanatthakaran"ti cha dhamme bhāvetvā
uddhaccakukkuccaṃ pajahati. So evaṃ pahīnuddhaccakukkucco yathā bhujisso puriso
yaṃ icchati, taṃ karoti. Na naṃ koci balakkārena tato nivatteti. Evameva bhikkhu yathāsukhaṃ
nekkhammapaṭipadaṃ paṭipajjati, na naṃ uddhaccakukkuccaṃ balakkārena tato nivatteti.
Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānaṃ āha.
    Yathā ca balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ
paṭipajjeyya, taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ
nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evameva bhikkhu "ayaṃ vicikicchā
nāma anatthakarā"ti 1- cha dhamme bhāvetvā vicikicchaṃ pajahati. So evaṃ pahīnavicikiccho
yathā balavā sajjāvudho saparivāro puriso core disvā nibbhayo core tiṇaṃ viya
agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti, evameva duccaritakantāraṃ
nittharitvā paramakhemantabhūmiṃ amataṃ nibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ
viya vicikicchāppahānamāha.
    [427] Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sineheti,
sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti
vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato
kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa. Yaṅkiñci
upādinnakasantatippavattiṭṭhāne 2- chavimaṃsalohitānugataṃ aṇumattaṃpi ṭhānaṃ
paṭhamajjhānasukhena aphuṭṭhannāma 3- na hoti. Dakkhoti cheko paṭibalo nahāniyacuṇṇāni kātuṃ
ceva yojetuṃ ca sannetuṃ ca. 4- Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ
@Footnote: 1 cha.Ma. su.vi. 1/224/195 anatthakārikāti   2 Ma. upādinnakasantānanibbattaṭṭhāne
@3 cha.Ma. aphuṭaṃ nāma         4 Ma. sandetuṃ ca
Pana thiraṃ na hoti, maddantassa 1- bhijjati, tasmā taṃ na dasseti. 2- Paripphosakaṃ
paripphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā
dakkhiṇena hatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍakaṃ
kareyya. Sinehānugatāti udakasinehena anugatā. Sinehaparetāti udakasinehena
parigatā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva
udakasinehena phuṭṭhāti 3- attho. Na ca paggharatīti na bindu bindu udakaṃ
paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikaṃpi 4-
kātunti attho.
    [428] Dutiyajjhānasukhūpamāyaṃ ubbhitodakoti ubbhinnaudako, heṭṭhā
ubbhijjitvā uggacchanaudako, antoyeva pana ubbhijjanaudakoti attho. Āyamukhanti
āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaḍḍhamāsaṃ vā
anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Anupaveccheyyāti na paveseyya, na
vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ vāri taṃ udakarahadaṃ
pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchantaṃ udakañhi uggantvā uggantvā
bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi
udakaṃ khobheti, vuṭṭhiudakaṃ dhārānipātapubbuḷakehi udakaṃ khobheti, sannisinnameva pana
hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na
pharatīti natthi, tena aphuṭṭhokāso nāma na hoti, 5- tattha rahado viya karajakāyo,
udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ.
    [429] Tatiyajjhānasukhūpamāyaṃ uppalāni ettha santīti uppalinī.
Sesapadadvayepi eseva nayo. Ettha ca setarattanīluppalesu yaṅkiñci uppalaṃ
uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ
padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato
na uggatāni. Antonimuggaposīniti udakatalassa antonimuggāniyeva hutvā posinī,
vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ.
@Footnote: 1 cha.Ma. sannentassa Sī. sannantassa   2 cha.Ma. na dessati. 3 cha.Ma. phuṭāti
@4 Ma. ovaṭṭikāyampi    5 cha.Ma. na hotīti
    [430] Catutthajjhānasukhūpamāyaṃ parisuddhena cetasā pariyodātenāti
ettha nirupakkilesaṭṭhena parisuddhaṃ. Pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena
vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṃkhaṇaṃ
dhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo,
utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunahātassa purisassa parisuddhaṃ
vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na
koci vatthassa apphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa
na koci okāso apphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva
vā pārutavatthaṃ viya, 1- taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci odātavatthe
kāyaṃ apphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭṭho hoti,
evaṃ catutthajjhānasamuṭṭhāpitena sukhumarūpena sabbatthakameva bhikkhuno kāyo phuṭṭho 2-
hotīti evamettha attho daṭṭhabbo.
    [431] Pubbenivāsañāṇūpamāyaṃ taṃdivasaṃ katakiriyā pākaṭā hotīti taṃdivasaṃ
gatagāmattayameva gahitaṃ. Tattha gāmattayagatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo.
Tayo gāmā viya tayo bhavā daṭṭhabbā. Tassa purisassa tīsu gāmesu taṃdivasaṃ
katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno
tīsu bhavesu katakiriyāya āvibhāvo daṭṭhabbo.
    [432] Dibbacakkhūpamāyaṃ dve agārāti dve ghaRā. Sadvārāti
sammukhadvāRā. Anucaṅkamanteti aparāparaṃ caṅkamante. 3- Anuvicaranteti ito cito
ca vicarante, ito pana gehā nikkhamitvā etaṃ gehaṃ, etasmā vā nikkhamitvā
imaṃ gehaṃ pavisanavasena daṭṭhabbā. Tattha dve agārā sadvārā viya cutipaṭisandhiyo,
cakkhumā puriso viya dibbacakkhuñāṇalābhī, cakkhumato purisassa dvinnaṃ gehānaṃ
antare ṭhatvā passato dve agāre pavisanakanikkhamanakapurisānaṃ pākaṭakālo
viya dibbacakkhulābhino ālokaṃ vaḍḍhetvā olokentassa cavanakauppajjanakasattānaṃ
@Footnote: 1 cha.Ma. vatthaṃ viYu.  2 cha.Ma. karajakāyo phuṭo     3 cha.Ma. sañcarante
Pākaṭakālo. Kiṃ pana te ñāṇassa pākaṭā, puggalassāti? ñāṇassa. Tassa
pākaṭattā pana puggalassa pākaṭāyevāti.
    [433] Āsavakkhayañāṇūpamāyaṃ pabbatasaṅkhepeti pabbatamatthake. Anāviloti
nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalā ca sakkharakathalaṃ.
Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantaṃpi carantaṃpīti ettha sakkharakathalaṃ
tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi
nisinnāsupi nipajjamānāsupi 1- "etā gāvo carantī"ti carantiyo upādāya
itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itaraṃpi
dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalaṃpi carantanti
vuttaṃ, tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo
viya āsavānaṃ khayāya cittaṃ nīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ
vibhūtakālo daṭṭhabbo,
    [434] Idāni sattahākārehi saliṅgato saguṇato khīṇāsavassa nāmaṃ
gaṇhanto ayaṃ vuccati bhikkhave bhikkhu samaṇo itipītiādimāha. Tattha evaṃ kho
bhikkhave bhikkhu samaṇo hotītiādīsu bhikkhave evaṃ bhikkhu samitapāpattā samaṇo
hoti. Bāhitapāpattā brāhmaṇo hoti. Nahātakilesattā nahātako hoti,
dhotakilesattāti attho. Catumaggañāṇasaṅkhātehi vedehi akusaladhammānaṃ gatattā
vedagū hoti, viditattāti attho. Teneva viditāssa hontītiādimāha. Kilesānaṃ
sutattā sottiyo hoti, nissutattā āhatattāti 2- attho. Kilesānaṃ ārakattā
ariyo hoti, hatattāti attho. Tehi ārakattā arahaṃ hoti, dūrībhūtattāti
attho. Sesaṃ sabbattha pākaṭamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāassapurasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. vijjamānāsupi     2 cha.Ma. apahatattāti



             The Pali Atthakatha in Roman Book 8 page 219-232. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5612              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5612              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=459              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8507              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10045              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10045              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]