ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       3. Mahāvedallasuttavaṇṇanā
    [449] Evamme sutanti mahāvedallasuttaṃ. Tattha āyasmāti
sagāravasappatissavacanametaṃ. Mahākoṭṭhitoti tassa therassa nāmaṃ. Paṭisallānā vuṭṭhitoti
phalasamāpattito vuṭṭhito. Duppañño duppaññoti ettha paññāya duṭṭhaṃ nāma
natthi, appañño nippaññoti attho. Kittāvatā nu khoti kāraṇaparicchedapucchā,
kittakena nu kho evaṃ vucacatīti attho. Pucchā ca nāmesā adiṭṭhajotanāpucchā
diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukāmyatāpucchāti
pañcavidhā hoti. Tāsaṃ idaṃ nānākaraṇaṃ:-
    "katamā adiṭṭhajotanāpucchā, pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ
atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya
vibhūtāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā.
    Katamā diṭṭhasaṃsandanāpucchā, pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ
tīritaṃ vibhūtaṃ vibhāvitaṃ, aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati.
Ayaṃ diṭṭhasaṃsandanāpucchā.
    Katamā vimaticchedanāpucchā, pakatiyā saṃsayapakkhanno 1- hoti vimatipakkhanno
dveḷhakajāto "evaṃ nu kho, na nu kho, kinnukho, kathaṃ nu kho"ti, so
vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā. 2-
    "taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti aniccaṃ bhante"ti 3-
evarūpā anumatiṃ gahetvā dhammadesanākāle pucchā anumatipucchā nāma.
    "cattārome bhikkhave satipaṭṭhānā, katame cattāro"ti 4- evarūpā bhikkhusaṃghaṃ
sayameva pucchitvā sayameva vissajjetukāmassa pucchā kathetukāmyatāpucchā nāma.
Tāsu idha diṭṭhasaṃsandanāpucchā adhippetā.
    Thero hi attano divāṭṭhāne nisīditvā sayameva pañhaṃ samuṭṭhāpetvā
sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpesi. Ekacco hi
pañhaṃ samuṭṭhāpetuṃyeva sakkoti na nicchetuṃ, ekacco nicchetuṃyeva 5- sakkoti
na samuṭṭhāpetuṃ, ekacco ubhayaṃpi na sakkoti, ekacco ubhayaṃpi sakkoti. Tesu
thero ubhayaṃpi sakkotiyeva. Kasmā? mahāpaññatāya. Mahāpaññaṃ nissāya hi
imasmiṃ sāsane sāriputtatthero, mahākaccāyanatthero, puṇṇatthero,
kumārakassapatthero, ānandatthero, ayameva āyasmāti sambahulā therā visesaṭṭhānaṃ
adhigatā, na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena
bhikkhunā sāvakapāramīñāṇassa matthakaṃ pāpuṇituṃ, mahāpaññāya pana sakkāti 6-
@Footnote: 1 cha.Ma. saṃsayapakkhando  evamuparipi   2 khu. mahā. 29/700/409 (syā) khu.
@cūḷa. 30/122/47 (syā)  3 vinaYu. mahā. 4/21/18 pañcavaggiyakathā
@4 saṃ. mahā 19/390/151 suddhasutta  5 cha.Ma. nicchetuṃ   6 Ma. sakkoti evamuparipi
Mahāpaññatāya sāriputtatthero taṃ ṭhānaṃ adhigato, paññāya hi therena sadiso
natthi, teneva naṃ bhagavā etadagge ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti. 1-
    Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena
bhikkhunā bhagavatā saṅkhittena bhāsitassa sabbaññutañāṇena saddhiṃ saṃsandetvā
samānetvā vitthārena atthaṃ vibhajetuṃ, mahāpaññena pana sakkāti mahāpaññatāya
mahākaccāyanatthero tattha paṭibalo jāto, teneva naṃ bhagavā etadagge ṭhapesi
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saṅkhittena bhāsitassa vitthārena atthaṃ
vibhajantānaṃ yadidaṃ mahākaccāyano"ti. 2-
    Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena
bhikkhunā dhammakathaṃ kathentena dasa kathāvatthūni ārabhitvā 3- satta visuddhiyo
vibhajantena dhammakathaṃ kathetuṃ, mahāpaññena pana sakkāti mahāpaññatāya puṇṇatthero
catuparisamajjhe alaṅkatadhammāsane cittavījaniṃ gahetvā nisinno līlāyanto
puṇṇacando viya dhammakathaṃ katheti. 4- Teneva naṃ bhagavā egadagge ṭhapesi "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto"ti. 5-
    Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu
dhammakathaṃ 6- kathento ito vā etto vā anukkamitvā yaṭṭhikoṭiṃ gahetvā
andho viya ekapadikaṃ daṇḍakasetuṃ āruḷho viya ca gacchati, mahāpañño pana
catuppādikaṃpi 7- gāthaṃ nikkhipitvā upamā ca kāraṇāni ca osāretvā 8- tepiṭakaṃ
buddhavacanaṃ gahetvā heṭṭhuppariyaṃ karonto katheti, 9- mahāpaññatāya pana
kumārakassapatthero catuppadikagāthaṃpi nikkhipitvā upamā ca kāraṇāni ca āharitvā
tehi saddhiṃ yojento jātassare pañcavaṇṇāni kusumāni phullāpento viya
sinerumatthake vaṭṭisahassaṃ telappadīpaṃ jālento viya tepiṭakaṃ buddhavacanaṃ
@Footnote: 1 aṅ. ekaka. 20/188/23 etadaggavagga     2 aṅ. ekaka. 20/197/23 etadaggavagga
@3 cha.Ma. āharitvā    4 cha.Ma. dhammaṃ kathesi   5 aṅ. ekaka. 20/196/23 etadaggavagga
@6 cha.Ma. dhammaṃ        7 cha.Ma. catuppadikaṃ  8 cha.Ma. āharitvā    9 cha.Ma. kathesi
Heṭṭhuppariyaṃ karonto katheti, teneva naṃ bhagavā etadagge ṭhapesi "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo"ti. 1-
    Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu
catūhi māsehi catuppadikaṃpi gāthaṃ gahetuṃ na sakkoti, mahāpañño pana ekapade
ṭhatvā padasataṃpi padasahassaṃpi gaṇhāti, ānandatthero pana mahāpaññatāya
ekapaduddhāre ṭhatvā sakiṃyeva sutvā puna apucchanto saṭṭhipadasahassāni paṇṇarasa
gāthāsahassāni valliyā pupphāni ākaḍḍhitvā gaṇhanto viya ekappahāreneva
gaṇhāti, gahitagahitaṃ pāsāṇe lekhitalekhā 2- viya, suvaṇṇaghaṭe pakkhittasīhavasā
viya ca gahitākāreneva tiṭṭhati, teneva naṃ bhagavā etadagge ṭhapesi "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando. Satimantānaṃ. Dhiti
mantānaṃ. Bahussutānaṃ. Upaṭṭhākānaṃ yadidaṃ ānando"ti. 3-
    Na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena
bhikkhunā catupaṭisambhidāppabhedassa matthakaṃ pāpuṇituṃ, mahāpaññena pana sakkāti
mahāpaññatāya mahākoṭṭhitatthero adhigamaparipucchāsavanapubbayogānaṃ vasena
anantanayussadaṃ paṭisambhidāppabhedaṃ patto, teneva naṃ bhagavā etadagge ṭhapesi
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ
mahākoṭṭhito"ti. 4-
    Iti thero mahāpaññatāya pañhaṃ samuṭṭhāpetuṃpi nicchetuṃpi 5- ubhayaṃpi
sakkoti, so divāṭṭhāne nisīditvā sayameva sabbapañhe samuṭṭhāpetvā sayaṃ
vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpetvā "sobhanā vata ayaṃ
dhammadesanā, jeṭṭhabhātikena dhammasenāpatinā saddhiṃ saṃsandessāmi, tato ayaṃ
dvinnaṃpi amhākaṃ ekamatiyā ekajjhāsayena 6- ṭhapitā atigarukā bhavissati
pāsāṇacchattasadisā, caturoghanittharaṇatthikānaṃ titthe ṭhapitanāvā viya saggagamanatthikānaṃ 7-
sahassayuttaājaññaratho viya bahūpakārā bhavissatī"ti diṭṭhasaṃsandanatthaṃ pañhaṃ
pucchi. Tena vuttaṃ "tāsu idha diṭṭhasaṃsandanāpucchā adhippetā"ti.
@Footnote: 1 aṅ. ekaka. 20/219/25   2 cha.Ma. khatalekhā    3 aṅ. ekaka. 20/219-23/25
@4 aṅ. ekaka. 20/218/25   5 cha.Ma. nicchetumpīti
@6 cha.Ma. ekajjhāsayena ca   7 cha.Ma. maggagamanatthikānaṃ
    Nappajānātīti ettha yasmā nappajānāti, tasmā duppaññoti vuccatīti
ayamattho. Esa nayo sabbattha. Idaṃ dukkhanti nappajānātīti idaṃ dukkhaṃ, ettakaṃ
dukkhaṃ, ito uddhaṃ dukkhaṃ 1- natthīti dukkhasaccaṃ yāthāvasarasalakkhaṇato nappajānāti.
Ayaṃ dukkhasamudayoti ito dukkhaṃ samudetīti pavattidukkhappabhāvikā 2- taṇhā
samudayasaccanti yāthāvasarasalakkhaṇato nappajānāti. Ayaṃ dukkhanirodhoti idaṃ dukkhaṃ
ayaṃ dukkhasamudayo ca idaṃ nāma ṭhānaṃ patvā nirujjhatīti ubhinnaṃ appavatti
nibbānaṃ nirodhasaccanti yāthāvasarasalakkhaṇato nappajānāti. Ayaṃ dukkhanirodhagāminī
paṭipadāti ayaṃ paṭipadā dukkhanirodhaṃ gacchatīti maggasaccaṃ yāthāvasarasalakkhaṇato
nappajānātīti. Anantaravārepi imināva nayena attho veditabbo. Saṅkhepato
panettha catusaccakammaṭṭhāniko puggalo kathitoti veditabbo.
    Ayaṃ hi ācariyasantike cattāri saccāni savanato uggaṇhāti, ṭhapetvā
taṇhaṃ tebhūmikā dhammā dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nibbānaṃ
nirodhasaccaṃ, dukkhasaccaṃ parijānanto samudayasaccaṃ pajahanto nirodhapāpano maggo
maggasaccanti evaṃ uggahitvā 3- abhinivisati. Tattha purimāni dve saccāni vaṭṭaṃ,
pacchimāni vivaṭṭaṃ, vaṭṭe abhiniveso hoti, no vivaṭṭe, tasmā ayaṃ abhinivisamāno
dukkhasacce abhinivisati.
    Dukkhasaccaṃ nāma rūpādayo pañcakkhandhāti vavatthapetvā catudhātukammaṭṭhānavasena 4-
otaritvā "cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ
rūpan"ti vavatthapeti. Tadārammaṇā vedanā saññā saṅkhārā viññāṇaṃ
nāmanti evaṃ yamakatālakkhandhaṃ chindanto viya "dveyeva 5- dhammā nāmarūpan"ti
vavatthapeti. Taṃ panetaṃ na ahetukaṃ sahetukaṃ sappaccayaṃ, ko cassa paccayo avijjādayo
dhammāti evaṃ paccaye ceva paccayuppannadhamme ca vavatthapetvā "sabbepi
dhammā hutvā abhāvaṭṭhena aniccā"ti aniccalakkhaṇaṃ āropeti, tato
udayavayapaṭipīḷanākārena dukkhāti, 6- vase avattanakārena 7- anattāti
tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto lokuttaraṃ maggaṃ pāpuṇāti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī.samudeti pavattetīti dukkhappabhāvikā
@3 cha.Ma. uggahetvā  4 cha.Ma. dhātukammaṭaṭhānavasena   5 cha.Ma. dve
@6 cha.Ma. dukkhā  7 cha.Ma. avasavattanākārena
    Maggakkhaṇe cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena
abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ
sacchikiriyāpaṭivedhena maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena
abhisameti, samudayaṃ pahānābhisamayena nirodhaṃ sacchikiriyābhisamayena maggaṃ
bhāvanābhisamayena abhisameti. So tīṇi saccāni kiccato paṭivijjhati, nirodhaṃ ārammaṇato.
Tasmiṃ cassa phalakkhaṇe 1- ahaṃ dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ
sacchikaromi, maggaṃ bhāvemīti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi. Etassa
pana pariggaṇhantasseva maggo tīsu saccesu pariññādikiccaṃ sādhentova nirodhaṃ
ārammaṇato paṭivijjhatīti.
    Tasmā paññavāti vuccatīti ettha heṭṭhimakoṭiyā sotāpanno uparimakoṭiyā
khīṇāsavo paññavāti niddiṭṭho. Yo pana tepiṭakaṃ buddhavacanaṃ pālito ca
aṭṭhakathāto 2- ca anusandhito ca pubbāparato ca uggaṇhitvā heṭṭhuppariyaṃ
karonto vicarati, aniccadukkhaanattāvasena pariggahamattaṃpi natthi, ayaṃ paññavā
nāma, duppañño nāmāti? viññāṇacarito nāmesa, paññavāti na vattabbo.
Atha yo tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto ajja ajjeva
arahattanti vicarati, 3- ayaṃ paññavā nāma, duppañño nāmāti? bhajāpiyamāno
paññavāpakkhaṃ bhajati. Sutte pana paṭivedhova kathito.
    Viññāṇaṃ viññāṇanti idha kiṃ pucchati? yena viññāṇena saṅkhāre
Sammasitvā esa paññavā nāma jāto, 4- tadassa āgamanavipassanā viññāṇaṃ
kammakārakacittaṃ 4- pucchāmīti pucchati. Sukhantipi vijānātīti sukhavedanaṃpi
vijānāti. Uparipadadvayepi eseva nayo. Iminā thero "sukhaṃ vedanaṃ vedayamāno sukhaṃ
vedanaṃ vedayāmīti pajānātī"tiādinā 5- nayena āgatavedanāvasena arūpakammaṭṭhānaṃ
kathesi. Tassattho satipaṭṭhāne vuttanayeneva veditabbo.
    Saṃsaṭṭhāti ekuppādādilakkhaṇena saṃyogaṭṭhena 6- saṃsaṭṭhā, udāhu visaṃsaṭṭhāti
pucchati. Ettha ca thero maggapaññañca vipassanāviññāṇañcāti ime dve
@Footnote: 1 cha.Ma. khaṇe       2 cha.Ma. atthato
@3 cha.Ma. carati       4.4. Sī. tadassa āgamanīyavipassanāviññāṇakammakārakacittaṃ
@5 Ma.mū. 12/113/82 vedanānupassanāsatipaṭṭhāna    6 Sī. saṃsaggena
Lokiyalokuttare dhamme missetvā bhūmantaraṃ bhinditvā samayaṃ ajānanto viya
pucchatīti na veditabbo. Maggapaññāya pana maggaviññāṇena vipassanāpaññāya
ca vipassanāviññāṇeneva saddhiṃ saṃsaṭṭhabhāvaṃ pucchatīti veditabbo. Theropissa
tamevatthaṃ vissajjento ime dhammā saṃsaṭṭhātiādimāha. Tattha na ca labbhā imesaṃ
dhammānanti imesaṃ lokiyamaggakkhaṇepi lokuttaramaggakkhaṇepi ekato uppannānaṃ
dvinnaṃ dhammānaṃ. Vinibbhujitvā vinibbhujitvāti visuṃ visuṃ katvā
vinivattetvā 1- ārammaṇato vā vatthuto vā uppādato vā nirodhato vā nānākaraṇaṃ
dassetuṃ na sakkāti attho. Tesaṃ tesaṃ pana dhammānaṃ visayo nāma atthi. Lokiyadhammaṃ
patvā hi cittaṃ jeṭṭhakaṃ hoti pubbaṅgamaṃ, lokuttaraṃ patvā paññā.
    Sammāsambuddhopi hi lokiyadhammaṃ pucchanto "bhikkhu tvaṃ katamaṃ paññaṃ
adhigato, kiṃ paṭhamamaggapaññaṃ, udāhu dutiyatatiyacatutthamaggapaññan"ti na evaṃ pucchati.
Kiṃphasso tvaṃ bhikkhu kiṃvedano kiṃsañño kiṃcetanoti na ca pucchati, cittavasena pana
"kiṃcitto tvaṃ bhikkhū"ti 2- pucchati. Kusalākusalaṃ paññāpentopi "manopubbaṅgamā
dhammā, manoseṭṭhā manomayā"ti 3- ca "katame dhammā kusalā. Yasmiṃ samaye kāmāvacaraṃ
kusalaṃ cittaṃ uppannaṃ hotī"ti 4- ca evaṃ cittavaseneva paññāpeti. Lokuttaraṃ
pucchanto pana kiṃphasso tvaṃ bhikkhu, kiṃvedano, kiṃsañño, kiṃcetanoti na pucchati.
Katamā te bhikkhu paññā adhigatā, kiṃ paṭhamamaggapaññā, udāhu
dutiyatatiyacatutthamaggapaññāti evaṃ paññāvaseneva pucchati.
    Indriyasaṃyuttepi "pañcimāni bhikkhave indriyāni, katamāni pañca,
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Kattha ca
bhikkhave saddhindriyaṃ daṭṭhabbaṃ, catūsu sotāpattiyaṅgesu ettha saddhindriyaṃ
daṭṭhabbaṃ. Kattha ca bhikkhave viriyindriyaṃ daṭṭhabbaṃ, catūsu sammappadhānesu ettha
viriyindriya daṭṭhabbaṃ. Kattha ca bhikkhave satindriyaṃ daṭṭhabbaṃ, catūsu
satipaṭṭhānesu ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave samādhindriyaṃ
daṭṭhabbaṃ, catūsu jhānesu
@Footnote: 1 cha.Ma. vinivaṭṭetvā        2 vinaYu. 1/146/81,153/85,156/89
@3 khu.dha. 25/1/15 cakkhupālattheravatthu   4 abhi. saṃ. 34/1/21 cittuppādakaṇḍa
Ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave paññindriyaṃ daṭṭhabbaṃ, catūsu
ariyasaccesu ettha paññindriyaṃ daṭṭhabban"ti 1- evaṃ savisayasmiṃyeva
lokiyalokuttarā dhammā kathitā.
    Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu nakkhattaṃ
kīḷissāmāti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare
cattāro tuṇhī nisīdanti, gehasāmikova "imesaṃ khādanīyaṃ bhojanīyaṃ detha,
gandhamālālakārādīni dethā"ti gehe vicāreti. Dutiyassa tatiyassa catutthassa
gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova "imesaṃ khādanīyaṃ
bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā"ti gehe vicāreti. Atha sabbapacchā
rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issarova, imasmiṃ pana kāle
attano geheyeva "imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni
dethā"ti vicāreti, evamevaṃ kho saddhāpañcamakesu indriyesu tesu sahāyesu
ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe
itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni
patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni
tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti,
gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahaṇalakkhaṇaṃ viriyindriyameva
jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe
itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni
patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni
tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti,
gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva
jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ
gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti,
evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti
pubbaṅgamaṃ, sesāni tadanvayāni honti.
@Footnote: 5 saṃ. mahā. 19/478/172 daṭṭhabbasutta
    Iti paṭisambhidāppattānaṃ agge ṭhapito mahākoṭṭhitatthero lokiyadhammaṃ
pucchanto cittaṃ jeṭṭhakaṃ cittaṃ pubbaṅgamaṃ katvā pucchi, lokuttaradhammaṃ
pucchanto paññaṃ jeṭṭhakaṃ paññaṃ pubbaṅgamaṃ  katvā pucchi, dhammasenāpati-
sāriputtattheropi tatheva vissajjesīti.
    Yañcāvuso 1- pajānātīti yaṃ catusaccadhammaṃ idaṃ dukkhantiādinā nayena
maggapaññā pajānāti. Taṃ vijānātīti maggaviññāṇaṃpi tatheva taṃ vijānāti. Yaṃ
vijānātīti yaṃ saṅkhāragataṃ aniccantiādinā nayena vipassanāviññāṇaṃ vijānāti.
Taṃ pajānātīti vipassanāpaññāpi tatheva taṃ pajānāti. Tasmā ime dhammāti tena
kāraṇena ime dhammā. Saṃsaṭṭhāti ekuppādaekanirodhaekavatthukaekārammaṇatāya
saṃsaṭṭhā.
    Paññā bhāvetabbāti idaṃ maggapaññaṃ sandhāya vuttaṃ, taṃsampayuttaṃ pana
viññāṇaṃ tāya saddhiṃ bhāvetabbameva hoti. Viññāṇaṃ pariññeyyanti idaṃ
vipassanāviññāṇaṃ sandhāya vuttaṃ, taṃsampayuttā pana paññā tena saddhiṃ
parijānitabbāva hoti.
    [450] Vedanā vedanāti idaṃ kasmā pucchati? vedanālakkhaṇaṃ pucchissāmīti
Pucchati. Evaṃ santepi tebhūmikasammasanavicāravedanāva 2- adhippetāti sallakkhetabbā.
Sukhampi vedetīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva
nayo. "rūpañca hidaṃ mahāli ekantadukkhaṃ abhavissa, dukkhānupatitaṃ dukkhāvakkantaṃ
anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho mahāli
rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ
sārajjanti, sārāgā saṃyujjanti, saṃyogā saṅkilissanti. Vedanā ca hidaṃ, .pe.
Saññā .pe. Saṅkhārā .pe. Viññāṇañca hidaṃ mahāli ekantadukkhaṃ abhavissa
.pe. Saṅkilissantī"ti 3- iminā hi 4- mahālisuttapariyāyena idha ārammaṇaṃ sukhaṃ
dukkhamadukkhamasukhanti kathitaṃ. Apica purimasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā sukhā
@Footnote: 1 cha.Ma. yaṃ hāvuso       2 Sī. tebhūmakasammasanavāre vedanā
@3 saṃ. khandha. 17/10/57 mahālisutta    4 Sī.,i. imināpi
Vedanā vedeti, purimaṃ dukkhaṃ vedanaṃ ārammaṇaṃ katvā aparā dukkhā vedanā
vedeti, purimaṃ adukkhamasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā adukkhamasukhā vedanā
vedetīti evaṃ cettha 1- attho daṭṭhabbo. Vedanāyeva hi vedeti, na añño koci
veditā nāma atthīti vuttametaṃ.
    Saññā saññāti idha kiṃ pucchati? saññāya 2- lakkhaṇaṃ. Kiṃ sabbatthakasaññāyāti?
Saññāya  2- lakkhaṇantipi sabbatthakasaññāya lakkhaṇantipi ekamevetaṃ, evaṃ santepi
tebhūmikasammasanavicārasaññāva 3- adhippetāti sallakkhetabbā. Nīlakampi sañjānātīti
nīlapupphe vā vatthe vā parikmamaṃ katvā upacāraṃ vā appanaṃ vā pāpento
pajānāti. 4- Imasmiṃ hi atthe parikammasaññāpi upacārasaññāpi appanāsaññāpi
vaṭṭati, nīle nīlanti uppajjanasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo.
    Yā cāvuso vedanāti ettha vedanā saññā viññāṇanti imāni tīṇi
gahetvā paññā kasmā na gahitāti? asabbasaṅgāhikattā. Paññāya hi gahitāya
paññāsampayuttavedanādayo 5- labbhanti, no vippayuttā. Taṃ pana agahetvā
imesu gahitesu paññāsampayuttā ca vippayuttā ca antamaso dve pañcaviññāṇa-
dhammāpi labbhanti. Yathā hi tayo purisā suttaṃ suttanti vadeyyuṃ, catuttho
ratanāvutasuttanti. Tesu purimā tayo takkagataṃpi paritakkādigataṃpi 6- yaṅkiñci
bahusuttaṃ labhanti antamaso makkaṭasuttaṃpi. Ratanāvutasuttaṃpi pariyesanto mandaṃ
labhati, evaṃ sampadamidaṃ veditabbaṃ. Heṭṭhato vā paññā viññāṇena saddhiṃ
sampayogaṃ  7- labhitvā visaṭṭhāti visaṭṭhattā ca 7- idha na gahitāti vadanti.
Yañcāvuso 8- vedetīti yaṃ ārammaṇaṃ vedanā vedeti, saññāpi tadeva sañjānāti.
Yaṃ sañjānātīti yaṃ ārammaṇaṃ saññā sañjānāti, viññāṇaṃpi tadeva vijānātīti
attho.
    Idāni sañjānāti vijānāti pajānātīti ettha visesāviseso 9- veditabbo.
Tattha upasaggamattameva viseso, jānātīti padaṃ pana aviseso. Tassāpi jānanatthe
@Footnote: 1 cha.Ma. evamettha   2 cha.Ma. sabbasaññāya   3 cha.Ma....cārasaññāva
@4 cha.Ma. sañjānāti   5 cha.Ma. paññāya sampayuttāva vedanāyo 6 cha.Ma. paṭivaṭṭakādigatampi
@7-7 cha.Ma. labhāpitā visaṭṭhattāva   8 cha.Ma. yaṃ hāvuso    9 cha.Ma. viseso
Viseso veditabbo. Saññā hi nīlādivasena ārammaṇaṃ sañjānanamattameva, aniccaṃ
dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena
ārammaṇaṃ ceva vijānāti, 1- aniccādilakkhaṇapaṭivedhañca pāpeti, ussakkitvā
pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇaṃpi
sañjānāti, aniccādivasena lakkhaṇapaṭivedhaṃpi pāpeti, ussakkitvā maggapātubhāvaṃ
pāpetuṃpi sakkoti.
    Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso
mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ
cittavicittacaturassamaṇḍalabhedameva 2- jānāti, idaṃ manussānaṃ upabhogaparibhogaṃ
ratanasammatanti na jānāti. Gāmikapuriso vicittādibhāvaṃ ca 3- jānāti manussānaṃ
upabhogaparibhogaratanasammatabhāvaṃ ca. "ayaṃ kūṭo 4- ayaṃ accheko ayaṃ pharuso 4- ayaṃ
saṇho"ti pana na jānāti. Mahāheraññiko cittādibhāvaṃpi ratanasammatabhāvaṃpi
kūṭādibhāvaṃpi jānāti, jānanto ca pana naṃ rūpaṃ disvāpi jānāti, ākoṭitassa
saddaṃ sutvāpi, gandhaṃ ghāyitvāpi, rasaṃ sāyitvāpi, hatthena garulahubhāvaṃ
upadhāretvāpi asukagāme katotipi jānāti, asukanigame asukanagare asukajātassare 5-
asukapabbatacchāyāya asukanadītīre katotipi, asukācariyena katotipi jānāti. Evameva
saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva
sañjānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇaṃpi
sañjānāti, aniccādivasena lakkhaṇapaṭivedhaṃpi pāpeti. Paññā mahāheraññikassa
kahāpaṇadassanaṃ viya nīlādivasena ārammaṇaṃpi sañjānāti, aniccādivasena
lakkhaṇapaṭivedhaṃpi pāpeti, ussakkitvā maggapātubhāvaṃpi pāpeti, so pana nesaṃ
viseso duppaṭivijjho.
    Tenāha āyasmā nāgaseno "dukkaraṃ mahārāja bhagavatā katanti, kiṃ
bhante nāgasena bhagavatā dukkaraṃ katanti. Dukkaraṃ mahārāja bhagavatā kataṃ. Imesaṃ
@Footnote: 1 cha.Ma. sañjānāti    2 cha.Ma....maṇḍalabhāvameva   3 cha.Ma. cittādibhāvaṃ ceva
@4-4 cha.Ma. ayaṃ cheko ayaṃ karato    5 cha.Ma. ayaṃ pāṭho na dissati
Arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ,
ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan"ti. 1- Yathā hi
tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelanti imāni pañca telāni
ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthehi manthetvā tato idaṃ tilatelaṃ, idaṃ
sāsapatelanti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ.
Bhagavā pana sabbaññutañāṇassa supaṭividdhattā dhammissaro dhammarājā imesaṃ
arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhāsi. Pañcannaṃ
mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne "idaṃ gaṅgāya udakaṃ idaṃ yamunāyā"ti evaṃ
pāṭiyekkaṃ udakauddharaṇenāpi ayamattho veditabbo.
    [451] Nissaṭṭhenāti nissaṭena pariccattena vā. Tattha nissaṭenāti
atthe sati pañcahi indriyehīti nissakkavacanaṃ. Pariccattenāti atthe sati karaṇavacanaṃ
veditabbaṃ. Idaṃ vuttaṃ hoti:- pañcahi indriyehi nissaritvā manodvāre
pavattena pañcahi vā indriyehi tassa vatthubhāvaṃ anupagamanatāya pariccattenāti.
Parisuddhenāti nirupakkilesena. Manoviññāṇenāti rūpāvacaracatutthajjhānacittena.
Kiṃ neyyanti kiṃ jānitabbaṃ, "yaṅkiñci neyyaṃ nāma atthi dhamman"tiādīsu 2- hi
jānitabbaṃ neyyanti vuttaṃ. Ākāsānañcāyatanaṃ neyyanti kathaṃ rūpāvacara-
catutthajjhānacittena arūpāvacarasamāpatti neyyāti? rūpāvacaracatutthajjhāne ṭhitena
arūpāvacarasamāpattiṃ nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhati,
tasmā "ākāsānañcāyatanaṃ neyyan"tiādimāha. Atha nevasaññānāsaññāyatanaṃ
kasmā na vuttanti? pāṭiyekkaṃ abhinivesābhāvato. Tattha hi kalāpato nayato
sammasanaṃ labhati, 3- dhammasenāpatisadisassāpi hi bhikkhuno pāṭiekkaṃ 4- abhiniveso
na jāyati, tasmā theropi "evaṃ kirīme 5- dhammā ahutvā sambhonti, hutvā
paṭiventī"ti 6- kalāpato nayato sammasitvā vissajjesīti. Bhagavā pana
sabbaññutañāṇassa hatthagatattā nevasaññānāsaññāyatanasamāpattiyaṃpi paropaṇṇāsadhamme
@Footnote: 1 khu. milinda. 16/94 (bamḗā)    2 khu. mahā. 29/320/217 (syā)  3 cha.Ma. labbhati
@4 cha.Ma. pāṭiyekkaṃ     5 cha.Ma. kirame   6 Ma. upari. 14/94/48 anupadasutta
Pāṭiekkaṃ aṅguddhāreneva uddharitvā "yāvatā saññāsamāpattiyo, tāvatā
aññāpaṭivedho"ti āha.
    Paññācakkhunā pajānātīti dassanaparināyakaṭṭhena cakkhubhūtāya paññāya
pajānāti. Tattha dve paññā samādhipaññā vipassanāpaññā ca. Samādhipaññāya
kiccato asammohato ca pajānāti. Vipassanāpaññāya lakkhaṇapaṭivedhena ārammaṇato
jānanaṃ kathitaṃ. Kimatthiyāti ko etissā attho. Abhiññatthātiādīsu
abhiññeyyadhamme abhijānātīti abhiññatthā. Pariññeyye dhamme parijānātīti
pariññatthā. Pahātabbe dhamme pajahatīti pahānatthā. Sā panesā lokiyāpi abhiññatthā ca
pariññatthā ca vikkhambhanato pahānatthā. Lokuttarāpi abhiññatthā ca pariññatthā ca
samucchedato pahānatthā. Tattha lokiyā kiccato ca asammohato ca pajānāti,
lokuttarā asammohato.
    [452] Sammādiṭṭhiyā upādāyāti vipassanāsammādiṭṭhiyā ca
maggasammādiṭṭhiyā ca. Parato ca ghosoti sappāyadhammassavanaṃ. Yoniso ca manasikāroti
attano upāyamanasikāro tattha sāvakesupi dhammasenāpatino dve paccayā laddhuṃ
vaṭṭantiyeva. Thero hi kappasatasahassādhikaṃ ekaṃ asaṅkheyyaṃ pāramiyo pūretvāpi
attano dhammatāya aṇumattampi kilesaṃ pajahituṃ nāsakkhi. "ye dhammā hetuppabhavā"ti 1-
assajittherato imaṃ gāthaṃ sutvāvassa paṭivedho jāto. Paccekabuddhānampana
sabbaññūbuddhānañca paratoghosakammaṃ natthi, yonisomanasikārasmiṃyeva ṭhatvā
paccekabodhiñca sabbaññutañāṇañca nibbattenti.
    Anuggahitāti laddhūpakāRā. Sammādiṭaṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe
nibbattā cetovimuttiphalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ
phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha ca
catutthaphalaṃ 2- paññāvimutti nāma avasesā dhammā cetovimuttīti veditabbā.
Sīlānuggahitātiādīsu sīlanti catuppārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ.
Sākacchāti kammaṭṭhāne khalanapakkhalanacchedakathā. Samathoti vipassanāpādakā aṭṭhasamāpattiyo.
@Footnote: 1 vinaYu. mahā. 4/60/52         2 cha.Ma. catutthaphalapaññā
Vipassanāti sattavidhā anupassanā. Catuppārisuddhisīlaṃ hi pūrentassa,
sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa, vipassanāpādakāsu
aṭṭhasamāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo
uppajjitvā phalaṃ deti,
    yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā
udakakoṭṭhakaṃ thiraṃ katvā bandhati. Ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati.
Udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako
vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti. Khaṇittiṃ gahetvā kālena
kālaṃ mūlāni parikhanati. 1- Evamassa appamattassa imāni pañca kāraṇāni karoto
so ambo vaḍḍhitvā phalaṃ deti. Evaṃ sampadamidaṃ veditabbaṃ. Rukkhassa samantato
koṭṭhakabandhanaṃ viya hi catuppārisuddhisīlaṃ 2- daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ
viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādinīharaṇaṃ
viya 3- kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhananaṃ 4-
viya sattannaṃ anupassanānaṃ bhāvanā, tehi pañcahi kāraṇehi anuggahitassa
ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi
anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabbaṃ.
    [453] Kati panāvuso bhavāti idha kiṃ pucchati? mūlameva gato anusandhi,
Duppañño yehi bhavehi na uṭṭhāti, te pucchissāmīti pucchati. Tattha kāmabhavoti
kāmabhavūpagaṃ kammaṃpi kammābhinibbattā upādinnakkhandhāpīti ubhayamekato katvā
kāmabhavoti āha. Rūpārūpabhavesupi eseva nayo. Āyatinti anāgate. Punabbhavāya 5-
abhinibbattīti punabbhavābhinibbatti. Idha vaṭṭaṃ pucchissāmīti pucchati. Tatra
tatrābhinandanāti saddābhinandanāti evaṃ tahiṃ tahiṃ abhinandanā, karaṇavacane
cetaṃ paccattaṃ. Tatra tatrābhinandanāya punabbhavābhinibbatti hotīti attho.
Ettāvatā hi gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti
@Footnote: 1 cha.Ma. parikhaṇati     2 cha.Ma. sīlaṃ    3 cha.Ma. valliādīnaṃ haraṇaṃ viya
@4 cha.Ma. mūlakhaṇanaṃ     5 cha.Ma. punabbhavassa
Vaṭṭaṃ matthakaṃ pāpetvā dassesi. Idāni vivaṭṭaṃ pucchanto "kathaṃ
panāvuso"tiādimāha. Tassa vissajjane avijjāvirāgāti avijjāya khayanirodhena.
Vijjuppādāti arahattamaggavijjāya uppādena. Kiṃ avijjā pubbe niruddhā, atha
vijjā pubbe uppannāti? ubhayametaṃ na vattabbaṃ. Dīpujjalanena andhakāravigamo viya
vijjuppādena avijjā niruddhāva hoti. Taṇhānirodhāti taṇhāya khayanirodhena.
Punabbhavābhinibbatti na hotīti evaṃ āyatiṃ punabbhavassa abhinibbatti na hoti, gamanaṃ
āgamanaṃ gamanāgamanaṃ na hoti, 1- vaṭṭaṃ na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassesi.
    [454] Katamaṃ panāvusoti idha kiṃ pucchati? ubhatobhāgavimutto bhikkhu
Kālena kālaṃ nirodhaṃ samāpajjati, tassa nirodhapādakaṃ paṭhamajjhānaṃ pucchissāmīti
pucchati. Paṭhamaṃ jhānanti idha kiṃ pucchati? nirodhasamāpajjanakena bhikkhunā
aṅgavavatthānaṃ koṭṭhāsaparicchedo nāma jānitabbo, idaṃ jhānaṃ pañcaṅgikaṃ caturaṅgikaṃ
tivaṅgikaṃ duvaṅgikanti aṅgavavatthānaṃ koṭṭhāsaparicchedaṃ pucchissāmīti pucchati.
Vitakkotiādīsu pana abhiniropanalakkhaṇo vitakko, anumajjanalakkhaṇo vicāro,
pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatāti ime pañca
dhammā vattanti. Kataṅgavippahīnanti idha pana kiṃ pucchati? nirodhasamāpajjanakena
bhikkhunā upakārānupakārāni aṅgāni jānitabbāni, tāni pucchissāmīti pucchati,
vissajjanaṃ panettha pākaṭameva. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ,
upari tassa anantarapaccayaṃ nevasaññānāsaññāyatanasamāpattiṃ pucchissati, tassa 2-
antarā pana cha samāpattiyo saṅkhittā, nayaṃ vā dassetvā vissaṭṭhāti
veditabbā.
    [455] Idāni viññāṇanissaye pañcappasāde pucchanto pañcimāni
āvusotiādimāha. Tattha gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhusotassa
sotaṃ vā cakkhussāti evaṃ ekekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ
rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya "iṅgha tāva naṃ vavatthapehi
vibhāvehi, kiṃ nāmetaṃ ārammaṇan"ti. Cakkhuviññāṇampi 3- vinā mukhena attano
@Footnote: 1 cha.Ma. upacchijjati    2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. cakkhuviññāṇaṃ hi
Dhammatāya evaṃ vadeyya "are andhabāla vassasatampi vassasahassampi paridhāvamāno
aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, āhara naṃ cakkhuppasāde upanehi,
ahametaṃ ārammaṇaṃ jānissāmi yadi vā nīlaṃ yadi vā pītakaṃ, na hi eso
aññassa visayo, mayhameveso visayo"ti. Sesadvāresupi eseva nayo. Evametāni
aññamaññassa gocaravisayaṃ na paccanubhonti nāma. Kiṃ paṭisaraṇanti etesaṃ kiṃ
paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Manopaṭisaraṇanti javanamanopaṭisaraṇaṃ.
Mano ca nesanti manodvārikajavanamano vā pañcadvārikajavanamano vā etesaṃ
gocaravisayaṃ rajjanādivasena anubhoti, cakkhuviññāṇaṃ hi rūpadassanamattameva, ettha
gocaravisayaṃ rajjanādivasena anubhoti, cakkhuviññāṇaṃ hi rūpadassanamattameva, ettha
rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi, etasmiṃ pana dvāre javanaṃ rajjati
vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.
    Tatrāyaṃ upamā:- pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena
kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu, tesaṃ tattha macchabhāgo
maṃsabhāgo 1- yottakahāpaṇo andukahāpaṇo māsakakahāpaṇo 1- aṭṭhakahāpaṇo vā
soḷasakahāpaṇo vā dvattiṃsakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti
ettakamattameva pāpuṇāti, sattavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ
rājāva gaṇhāti. Tattha pañcakulikagāmo viya pañca pasādā daṭṭhabbā, pañca
dubbalabhojakā viya pañca viññāṇāni, rājā viya javanaṃ, dubbalabhojakānaṃ
parittakaṃ āyapāpuṇanaṃ viya 2- cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādīni
pana etesu natthi, rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjānādīni
veditabbāni.
    [456] Pañcimāni āvusoti idha kiṃ pucchati? antonirodhasmiṃ pañcappasāde.
Kiriyamayappavattasmiṃ hi vattamāne arūpadhammā pasādānaṃ balavapaccayā honti. Yo
pana taṃ pavattaṃ nirodhetvā nirodhasamāpattiṃ samāpanno. Tassa antonirodhe
pañcappasādā kiṃ paṭicca tiṭṭhantīti idaṃ pucchissāmīti pucchati. Āyuṃ paṭiccāti
jīvitindriyaṃ  paṭicca tiṭṭhanti. Usmaṃ paṭiccāti jīvitindriyaṃ kammajatejaṃ
paṭicca
@Footnote: 1-1 cha.Ma. yuttikahāpaṇo vā bandhakahāpaṇo vā māpahārakahāpaṇo vā  2 Ma. āyaggahaṇaṃ viya
Tiṭṭhati. Yasmā pana kammajatejopi jīvitindriyena vinā na tiṭṭhati, tasmā "usmā
āyuṃ paṭicca tiṭṭhatī"ti āha. Jhāyatoti jalato. Acciṃ paṭiccāti jālasikhaṃ paṭicca.
Ābhā paññāyatīti āloko nāma paññāyati. Ābhaṃ paṭicca accīti  taṃ ālokaṃ
paṭicca jālasikhā paññāyati.
    Evameva kho āvuso āyu usmaṃ paṭicca tiṭṭhatīti ettha jālasikhā viya
kammajatejo, āloko viya jīvitindriyaṃ jālasikhā hi uppajjamānā ālokaṃ
gahetvāva uppajjati, sā tena attanā janitaālokeneva sayampi aṇuṃthūlā
dīgharassāti pākaṭā hoti, tattha jālappavattiyā janitaālokena tassāyeva
jālappavattiyā pākaṭabhāvo viya usmaṃ paṭicca nibbattena kammajamahābhūtasambhavena
jīvitindriyena usmāya anupālanaṃ. Jīvitindriyañhi dasapi vassāni vīsatipi
vassāni .pe. Vassasatampi kammajatejappavattaṃ pāleti, iti mahābhūtāni
upādārūpānaṃ nissayapaccayādivasena paccayā 1- hontīti āyu usmaṃ paṭicca tiṭṭhati,
jīvitindriyaṃ mahābhūtāni pāletīti usmā āyuṃ paṭicca tiṭṭhatīti veditabbā.
    [457] Āyusaṅkhārāti āyumeva. Vedaniyā dhammāti vedanādhammāva.
Vuṭṭhānaṃ paññāyatīti samāpattito vuṭṭhānaṃ paññāyati. Yo hi bhikkhu arūpappavatte
ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhaṃ samāpanno, tassa
yathāparicchinnakālavasena rūpajīvitindriyapaccayā arūpadhammā uppajjanti, evaṃ pana
rūpārūpappavattaṃ pavattati. Yathā kiṃ? yathā eko puriso jālāpavatte ukkaṇṭhito
udakena paharitvā jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhī
nisīdati, yadā panassa puna jālāya attho hoti, chārikaṃ apanetvā aṅgāre
parivattetvā upādānaṃ datvā mukhavātaṃ vā tālavaṇṭavātaṃ vā dadāti, atha
jālāpavattaṃ puna pavattati, evameva jālāpavattaṃ viya arūpadhammā, purisassa
jālāpavatte ukkaṇṭhitvā udakappahārena jālaṃ appavattaṃ katvā chārikāya
aṅgāre pidhāya tuṇhībhūtassa nisajjā viya bhikkhuno arūpappavatte ukkaṇṭhitvā
@Footnote: 1 cha.Ma. paccayāni
Saññañca vedanañca nirodhetvā nirodhasamāpajjanaṃ, chārikāya pihitaaṅgārā viya
1- rūpajīvitindriyaṃ kammajatejodhātu vattati, 1- purisassa puna jālāya atthe sati
chārikāpanayanādīni viya bhikkhuno yathāparicchinnakālāgamanaṃ, aggijālāya pavatti
viya puna arūpadhammesu uppannesu rūpārūpappavatti veditabbā.
    Āyu usmā ca viññāṇanti rūpajīvitindriyaṃ, kammajatejodhātu, cittanti
ime tayo dhammā yadā imaṃ rūpakāyaṃ jahanti, athāyaṃ acetanaṃ kaṭṭhaṃ viya paṭhaviyaṃ
chaḍḍito setīti attho. Vuttaṃ cetaṃ:-
           "āyu usmā ca viññāṇaṃ      yadā kāyaṃ jahantimaṃ
            apaviddho tadā seti        parabhattaṃ acetanan"ti. 2-
    Kāyasaṅkhārāti assāsapassāsā. Vacīsaṅkhārāti vitakkavicāRā. Cittasaṅkhārāti
saññāvedanā. Āyūti rūpajīvitindriyaṃ. Paribhinnānīti upahatāni, vinaṭṭhānīti
attho. Tattha keci "nirodhasamāpannassa cittasaṅkhārāva niruddhā"ti vacanato cittaṃ
aniruddhaṃ hoti, tasmā sacittakā ayaṃ samāpattīti vadanti. Te vattabbā
vacīsaṅkhārāpissa niruddhāti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena
dhammaṃpi kathentena sajjhāyaṃpi karontena nisīditabbaṃ siyā. "yo cāyaṃ mato kālakatopi,
3- tassāpi cittasaṅkhārā niruddhā"ti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā
kālakate mātāpitaro vā arahante vā jhāpayantena anantariyakammaṃ kataṃ bhaveyya.
Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo.
Attho hi paṭisaraṇaṃ, na byañjanaṃ.
    Indriyāni vippasannānīti kiriyamayappavattasmiṃ hi vattamāne bahiddhā
ārammaṇesu pasāde ghaṭentesu indriyāni kilamantāni upahatāni makkhitāni
viya honti vātādīhi uṭṭhitena rajena catumahāpathe ṭhapitaādāso viya. Yathā
pana thavikāyaṃ pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ
@Footnote: 1 cha.Ma. ime pāṭhā na dissanti Ma. rūpajīvitindriyaṃ kammajatejodhātu cāti
@2 saṃ. khandha. 17/95/113 pheṇapiṇḍūpamasutta     3 cha.Ma. kālaṅkato
Nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti.
Tena vuttaṃ "indriyāni vippasannānī"ti.
    [458] Kati panāvuso paccayāti idha kiṃ pucchati? nirodhassa anantarapaccayaṃ
Nevasaññānāsaññāyatanaṃ pucchissāmīti pucchati. Vissajjane panassa sukhassa ca
pahānāti cattāro apagamanapaccayā kathitā. Animittāyāti idha kiṃ pucchati?
nirodhato vuṭṭhānakaphalasamāpattiṃ pucchissāmīti pucchati. Avasesasamāpattivuṭṭhānaṃ hi
bhavaṅgena hoti, nirodhavuṭṭhānaṃ pana vipassanānissandāya phalasamāpattiyāti tameva
pucchati. Sabbanimittānanti rūpādīnaṃ sabbārammaṇānaṃ. Animittāya ca dhātuyā
manasikāroti sabbanimittāpagatāya nibbānadhātuyā manasikāro, phalasamāpatti-
sahajātamanasikāraṃ sandhāyāha. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ,
nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ gahitaṃ, idha nirodhato
vuṭṭhānakaphalasamāpatti gahitāti.
    Imasmiṃ ṭhāne nirodhakathā kathetabbā hoti. Sā "dvīhi phalehi samannāgatattā
tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi
vasībhāvatāpaññā nirodhasamāpattiyā ñāṇan"ti evaṃ paṭisambhidāmagge 1-
āgatā. Visuddhimagge panassā sabbākārena vinicchayakathā kathitā.
    Idāni valañjanasamāpattiṃ pucchanto kati panāvuso paccayātiādimāha.
Nirodhato hi vuṭṭhānakaphalasamāpattiṭhiti nāma na hoti, ekadvecittavārameva 2-
pavattitvā bhavaṅgaṃ otarati. Ayañhi bhikkhu sattadivase arūpappavattaṃ nirodhetvā
nisinno nirodhā vuṭṭhānakaphalasamāpattiyaṃ na ciraṃ tiṭṭhati. Valañjanasamāpattiyaṃ
pana addhānaparicchedova pamāṇaṃ. Tasmā sā ṭhitā nāma hoti. Tenāha "animittāya
cetovimuttiyā ṭhitiyā"ti. Tassā ciraṭṭhitatthaṃ kati paccayāti attho. Vissajjane
panassā pubbe ca abhisaṅkhāroti addhānaparicchedo vutto. Vuṭṭhānāyāti idha
bhavaṅgavuṭṭhānaṃ pucchati. Vissajjanepissā sabbanimittānañca manasikāroti
rūpādinimittavasena bhavaṅgasahajātamanasikāro vutto.
@Footnote: 1 khu. paṭi. 31/217/143 ñāṇakathā (syā)    2 cha.Ma. ekaṃ dve cittavārameva
    [459] Yā cāyaṃ āvusoti idha kiṃ pucchati? idha aññaṃ abhinavaṃ nāma
natthi. Heṭṭhā kathitadhammeyeva ekato samodhānetvā pucchāmīti pucchati. Kattha
panete kathitā "nīlaṃpi sañjānāti pītakaṃpi, lohitakaṃpi, odātaṃpi sañjānātī"ti 1-
etasmiṃ hi ṭhāne appamāṇā cetovimutti kathitā. "natthi kiñcīti ākiñcaññāyatanaṃ
neyyan"ti 2- ettha ākiñcaññaṃ. "paññācakkhunā pajānātī"ti 2- ettha suññatā
kathitā. "kati panāvuso paccayā animittāya cetovimuttiyā ṭhitiyā vuṭṭhānāyā"ti
ettha animittā. Evaṃ heṭṭhā kathitāva imasmiṃ ṭhāne ekato samodhānetvā
pucchati. Taṃ pana paṭikkhipitvā etā tasmiṃ tasmiṃ ṭhāne niddiṭṭhā vāti vatvā
aññe cattāro dhammā ekanāmakā atthi, eko dhammo catunāmako atthi, ekaṃ 3-
pākaṭaṃ katvā kathāpetuṃ idha pucchatīti aṭṭhakathāyaṃ sanniṭṭhānaṃ kataṃ. Tassa 4-
vissajjane ayaṃ vuccatāvuso appamāṇā cetovimuttīti ayaṃ pharaṇaappamāṇatāya
appamāṇā nāma, ayañhi appamāṇe vā satte pharati, ekasmiṃpi vā satte
asesetvā pharati.
    Ayaṃ vuccatāvuso ākiñcaññāti ārammaṇakiñcanassa abhāvato ākiñcaññā.
Attena vāti attabhāvaposapuggalādisaṅkhātena attaniyāmena 5- suññaṃ. Attaniyena
vāti cīvarādiparikkhārasaṅkhātena attaniyena suññaṃ, animittāti rāganimittādīnaṃ
abhāveneva animittā, arahattaphalasamāpattiṃ sandhāyāha. Nānatthā ceva
nānābyañjanā cāti byañjanaṃpi nesaṃ nānā atthopi. Tattha byañjanassa nānatā
pākaṭāva. Attho pana appamāṇā cetovimutti bhummantarato 6- mahaggatāeva hoti,
rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhummantarato
mahaggatā arūpāvacarā, ārammaṇato na vattabbārammaṇā. Suññatā bhummantarato
kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā.
Animittā bhummantarato lokuttarā, ārammaṇato nibbānārammaṇā.
@Footnote: 1 Ma.mū. 12/450/402  2 Ma.mū. 12/451/403       3 cha.Ma. etaṃ
@4 cha.Ma. tassā    5 cha.Ma. attena     6 cha.Ma. bhūmantarato
    Rāgo kho āvuso pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇarasaudakaṃ
nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā
rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattaṃpi na hoti, evameva yāva
rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, 1- sotāpanno
viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti,
tadā ratto duṭṭho muḷhoti paññāyati. Iti ete "ettako ayan"ti puggalassa
pamāṇaṃ dassento viya uppajjantīti pamāṇakaraṇā nāma vuttā. Yāvatā kho
āvuso appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā
pana tā? cattāro brahmavihārā, cattāro maggā, cattāri ca phalānīti dvādasa.
Tattha brahmavihārā pharaṇaappamāṇatāya appamāṇā. Sesā pamāṇakaraṇakilesānaṃ
abhāvena appamāṇā, nibbānaṃpi appamāṇameva, cetovimutti pana na hoti,
tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti, sā hi tāsaṃ sabbajeṭṭhakā, 2-
tasmā aggamakkhāyatīti vuttā, rāgo kho āvuso kiñcanoti rāgo uppajjitvāpi
puggalaṃ kiñcati maddati palibuddhati. 3- Tasmā kiñcanoti vutto. Manussā kira
goṇehi khalaṃ maddāpentā kiñcehi kapilakiñcehi kāḷakāti vadanti, evaṃ
maddanattho kiñcanatthoti veditabbo. Dosamohesupi eseva nayo. Ākiñcaññā
cetovimuttiyo nāma nava dhammā ākiñcaññāyatanañca maggaphalāni ca. Tattha
ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ, maggaphalāni
kiñcanānaṃ maddanapalibuddhanakilesānaṃ natthitāya ākiñcaññāni, nibbānaṃpi
ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.
    Rāgo kho āvuso nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ
sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva "ayaṃ
asukakulassa vacchako, ayaṃ asukakulassā"ti na sakkā honti jānituṃ. Yadā pana
tesaṃ sattisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā honti jānituṃ.
Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ariyo
@Footnote: 1 cha.Ma. honti       2 cha.Ma. sabbajeṭṭhikā     3 cha.Ma. palibundhati
Vā puthujjano vāti. Rāgo panassa uppajjamānova sarāgo nāma ayaṃ puggaloti
sañjānananimittaṃ karonto viya uppajjati, tasmā "nimittakaraṇo"ti vutto.
Dosamohesupi eseva nayo.
    Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā,
cattāro maggā, cattāri ca phalānīti. Tattha vipassanā niccanimittaṃ sukhanimittaṃ
attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa
abhāvena animittā nāma. Maggaphalāni nimittakaraṇānaṃ kilesānaṃ abhāvena
animittāni. Nibbānaṃpi animittameva, taṃ pana cetovimutti na hoti, tasmā na
gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti sā "suññā
rāgenā"tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitā. Ekatthāti
ārammaṇavasena ekatthā, appamāṇaṃ ākiñcaññaṃ suññataṃ animittanti hi sabbānetāni
nibbānasseva nāmāni, iti iminā pariyāyena ekatthā. Aññasmiṃ panaṭṭhāne
appamāṇā honti, aññasmiṃ ākiñcaññā aññasmiṃ suññatā aññasmiṃ animittāti.
Iminā pariyāyena nānābyañjanā. Iti thero yathānusandhināva desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāvedallasuttavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 8 page 242-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6197              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6197              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10857              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10857              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]