ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                     5. Cūḷadhammasamādānasuttavaṇṇanā
    [468] Evamme sutanti cūḷadhammasamādānasuttaṃ. Tattha dhammasamādhānānīti
dhammoti gahitagahaṇāni. Paccuppannasukhanti paccuppanne sukhaṃ, āyūhanakkhaṇe sukhaṃ
sukaraṃ sukhena sakkā pūretuṃ. Āyatiṃ dukkhavipākanti anāgate vipākakāle
dukkhavipākaṃ. Iminā upāyena sabbapadesu attho veditabbo.
    [469] Natthi kāmesu dosoti vatthukāmesupi kilesakāmesupi doso
natthi. Pātabyataṃ āpajjantīti te vatthukāmesu kilesakāmena pātabyataṃ pivitabbataṃ,
yathāruciparibhuñjitabbataṃ āpajjantīti attho. Moḷibaddhāhīti moḷiṃ katvā 1-
baddhakesāhi. Paribbājikāhīti tāpasaparibbājikāhi. Evamāhaṃsūti evaṃ vadanti.
Pariññaṃ paññapentīti pahānaṃ samatikkamaṃ paññapenti. Māluvāsipāṭikāti
dīghasaṇṭhānaṃ māluvāpakkaṃ. Phaleyyāti ātapena sussitvā bhijjeyya. Sālamūleti
sālarukkhassa samīpe. Santāsaṃ āpajjeyyāti kasmā āpajjati? bhavanavināsabhayā.
Rukkhamūle patitamāluvābījato hi latā uppajjitvā rukkhaṃ abhiruhati, sā mahāpattā
ceva hoti bahupattā ca, koviḷārapattasadisehi pattehi samannāgatā, atha taṃ
rukkhaṃ mūlato paṭṭhāya vinaddhamānā 2- sabbaviṭapāni sañchādetvā mahantaṃ bhāraṃ
janetvā tiṭṭhati, sā vāte vā vāyante deve vā vassante oghanaṃ janetvā
tassa rukkhassa sabbā sākhāpasākhā bhañjanti, bhūmiyaṃ nipāteti, tato tasmiṃ
rukkhe patite vimānaṃ 3- bhijjati vinassati. Iti sā bhavanavināsabhayā santāsaṃ
āpajjati.
    Ārāmadevatāti tattha tattha pupphārāmaphalārāmesu adhivatthā devatā.
Vanadevatāti andhavanasubhagavanādīsu vanesu adhivatthā devatā. Rukkhadevatāti
abhirakkhitesu 4- naḷerupucimandādīsu rukkhasu  adhivatthā devatā.
Osadhitiṇavanappatīsūti harītakīāmalakīādīsu osadhīsu tālanāḷikerādīsu tiṇesu
vanajeṭṭhakesu ca vanappatirukkhesu adhivatthā devatā. Vanakammikāti vane
kasanalāyanadāruāharaṇagorakkhādīsu kenacideva kammena
@Footnote: 1 Sī. moḷī viya katvā   2 cha.Ma. vinandhamānā   3 cha.Ma. patiṭṭhitavimānaṃ
@4 cha.Ma. abhilakkhitesu
Vā vicaraṇakamanussā. Uṭṭhaheyyunti 1- khādeyyuṃ. Vilambinīti vātena
pahatapahataṭṭhānesu keliṃ karontī viya vilambantī. Sukho imissāti imissā 2-
evarūpāya māluvālatāya samphassopi sukho, dassanaṃpi sukhaṃ, ayaṃ me dārakānaṃ
āpānamaṇḍalaṃ bhavissati, kīḷābhūmi bhavissati, dutiyaṃ me vimānaṃ paṭiladdhanti latāya
dassanepi samphassepi somanassajātā evamāha.
    Viṭabhiṃ 3- kareyyāti sākhānaṃ upari chattākārena tiṭṭheyya. Oghanaṃ janeyyāti
heṭṭhā oghanaṃ janeyya, upari āruyha sakalarukkhaṃ paliveṭhetvā puna heṭṭhā
bhassamānā bhūmiṃ gaṇheyyāti attho. Padāleyyāti evaṃ oghanaṃ katvā puna tato
paṭṭhāya yāva mūlā uttiṇṇasākhāhi abhiruhamānā sabbasākhāsu pavileṭhentī
matthakaṃ patvā teneva niyāmena puna orohitvā ca abhiruhitvā ca sakalaṃ rukkhaṃ
saṃsibbitvā ajjhottharanti sabbasākhā heṭṭhā katvā sayaṃ upari ṭhatvā vāte
vā vāyante deve vā vassante padāleyya, bhindeyyāti attho. Khāṇumattameva
tiṭṭheyya, tattha yaṃ sākhaṭṭhakaṃ vimānaṃ hoti, taṃ sākhāsu bhijjamānāsu tattha
tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati. Rukkhaṭṭhakavimānaṃ pana
yāva rukkhamūlamattaṃpi tiṭṭhati, tāva na nassati, idaṃ pana vimānaṃ sākhaṭṭhakaṃ
tasmā sabbasākhā bhinnāsu 4- bhijjittha, devatā puttake gahetvā khāṇuke
ṭhitā paridevituṃ āraddhā.
   [471] Tibbarāgajātikoti bahalarāgasabhāvo. Rāgajaṃ dukkhaṃ domanassaṃ
paṭisaṃvedetīti tibbarāgajātikattā diṭṭhadiṭṭhe ārammaṇe nimittaṃ gaṇhāti,
athassa ācariyūpajjhāyā daṇḍakammaṃ āṇāpenti, so abhiṇhaṃ 5- daṇḍakammaṃ
karonto dukkhaṃ domanassaṃ paṭisaṃvedeti, na tveva vītikkamaṃ karoti. Tibbadosajātikoti
appamattakeneva kuppati, daharasāmaṇerehi saddhiṃ hatthaparāmāsādīni karontova
katheti sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvahati. Mohajātiko pana
idha kataṃ vā katato akataṃ vā akatato na sallakkheti, tāni tāni kiccāni
virādheti, sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvedeti.
@Footnote: 1 cha.Ma. uddhareyyunti  2 cha.Ma. ayaṃ pāṭho na dissati  3 Sī. viṭapiṃ
@4 cha.Ma. saṃbhijjamānāsu   5 cha.Ma. abhikkhaṇaṃ
     [472] Na tibbarāgajātikotiādīni vuttappaṭipakkhanayena veditabbāni.
Kasmā panettha koci tibbarāgādijātiko hoti, koci na tibbarāgādijātiko?
Kammaniyamena. Yassa hi kammāyūhanakkhaṇe lobho balavā hoti, alobho mando,
adosāmohā balavanto, dosamohā mandā, tassa mando alobho lobhaṃ pariyādātuṃ
na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā
so tena kammena dinnapaṭisandhivasena nibbatto laddho hoti, sukhasīlo akkodhano
paññavā vajirūpamañāṇo.
     Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti, alobhādosā
mandā, amoho balavā, moho mando, so purimanayeneva luddho ceva hoti
duṭṭho ca, paññavā pana hoti vajirūpamañāṇo dattābhayatthero viya.
     Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti, itare
mandā, so purimanayeneva luddho ceva hoti dandho ca, sukhasīlako pana hoti
akkodhano.
     Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti,
alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca muḷho ca.
     Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare
mandā, so purimanayeneva appakileso hoti, dibbārammaṇaṃpi disvā niccalo,
duṭṭho pana hoti dandhapañño ca.
    Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti, itare
mandā, so purimanayeneva aluddho ceva hoti sukhasīlako ca akkodhano ca, dandho pana
hoti. 1-
    Tathā yassa kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare
mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho pana hoti
kodhano.
@Footnote: 1 cha.Ma. mūḷho pana hoti.
    Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti,
lobhādayo mandā, so mahāsaṃgharakkhitatthero viya aluddho aduṭṭho paññavā
ca hoti.
    Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   cūḷadhammasamādānasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 8 page 279-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7143              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7143              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=514              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9602              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11269              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]