ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                        8. Kosambiyasuttavaṇṇanā
    [491] Evamme sutanti kosambiyasuttaṃ. Tattha kosambiyanti evaṃnāmake
nagare. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva
ussannā ahesuṃ. Tasmā kosambīti saṅkhaṃ agamāsi. Kusambassa nāma isino
assamato avidūre māpitattātipi eke. Ghositārāmeti ghositaseṭṭhinā kārite
ārāme.
    Pubbe kira adilaraṭṭhaṃ 1- nāma ahosi. Tato kotuhaliko 2- daliddo
chātakabhayena saputtadāro kedāraparicchinnaṃ subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ
asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā, te ekaṃ
@Footnote: 1 Ma. indhilaraṭṭhaṃ         2 cha.Ma. kotuhalako
Gopālakagāmakaṃ pavisiṃsu, gopālakānañca tadā bahupāyāso 1- paṭiyatto hoti, tato
pāyāsaṃ labhitvā bhuñjiṃsu, atha so puriso bahupāyāsaṃ 2- bhuñjitvā jirāpetuṃ
asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchismiṃ paṭisandhiṃ gahetvā
kukkuro jāto, so gopālakassa piyo ahosi manāpo, gopālako ca paccekabuddhaṃ
upaṭṭhāsi. Paccekabuddhopi bhattakiccāvasāne kukkurassa ekaṃ piṇḍaṃ deti, so
paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati.
    So gopālake asannihite bhattavelāyaṃ sayameva gantvā kālārocanatthaṃ
paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti,
so paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti, tatrāssa
ghosakadevaputtotveva nāmaṃ ahosi, so devalokato cavitvā kosambiyaṃ ekasmiṃ
kulaghare nibbatti, taṃ aputtako seṭṭhī tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ
katvā aggahesi, atha so attano putte jāte sattakkhattuṃ mārāpetuṃ upakkami,
so puññavantatāya sattasupi ṭhānesu maraṇaṃ apatvā avasāne ekāya seṭṭhidhītāya
veyyattiyena laddhajīvito aparabhāge pituaccayena seṭṭhiṭṭhānaṃ patto 3- ghositaseṭṭhī
nāma jāto, aññepi kosambiyaṃ kukkuṭaseṭṭhīpāvārikaseṭṭhīti dve seṭṭhino
atthi, iminā saddhiṃ tayo ahesuṃ.
    Tena ca samayena tesaṃ sahāyakānaṃ seṭṭhīnaṃ kulūpakā pañcasatā 4- isayo
pabbatapāde vasiṃsu, te kālena kālaṃ loṇambilasevanatthāya manussapathaṃ āgacchanti.
Athesmiṃ vāre gimhasamaye manussapathaṃ āgacchantā nirudakamahākantāraṃ atikkamitvā
kantārapariyosāne mahantaṃ nigrodharukkhaṃ disvā cintesuṃ "yādiso ayaṃ rukkho,
addhā ettha mahesakkhāya devatāya bhavitabbaṃ, sādhu vatassa, sace no pānīyaṃ
vā bhojanīyaṃ vā dadeyyā"ti. Devatā isīnaṃ ajjhāsayaṃ viditvā imesaṃ saṅgahaṃ
karissāmīti attano ānubhāvena viṭapantarato naṅgalasīsamattaṃ udakadhāraṃ pavattesi.
Isigaṇo rajatakkhandhasadisaṃ udakavaṭṭiṃ disvā attano bhājanehi udakaṃ gahetvā
paribhogaṃ katvā cintesi "devatāya amhākaṃ paribhogaudakaṃ dinnaṃ, idaṃ pana
@Footnote: 1 cha.Ma. pahūtapāyāso  2 Sī. balavapāyāsaṃ  3 cha.Ma. patvā  4 Ma. paññāsa
Agāmakaṃ mahāaraññaṃ, sādhu vatassa, sace no āhārampi dadeyyā"ti. Devatā
isīnaṃ upasaṅkappanavasena dibbāni yāgukhajjakādīni datvā santappesi. Isayo
cintayiṃsu "devatāya amhākaṃ paribhogaudakaṃpi bhojanaṃpi sabbaṃ dinnaṃ, sādhu vatassa,
sace no attānaṃ dasseyyā"ti.
    Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi. Te āhaṃsu "devate
mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsī"ti. Bhante nātimahantaṃ
parittaṃ kammaṃ katvāti, upaḍḍhauposathakammaṃ nissāya hi devatāya sā sampatti
laddhā.
      Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi. Seṭṭhissa
hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano
uposathiko hoti, ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ
gato, mahāseṭṭhī nivāpaṃ labhanamanussesu 1- sallakkhento etassevekassa araññaṃ
gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi. Bhattakārikā dāsī ekasseva
bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi, kammakāro āha
"aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya
sannisinnaṃ, kiṃ nu kho etan"ti. Tassa sā ācikkhi "ajja imasmiṃ gehe
sabbe manussā uposathikā, mahāseṭṭhī tuyhaṃ ekassa 2- nivāpaṃ adāsī"ti. Evaṃ
ammāti. Āma sāmīti. Imasmiṃ kāle uposathaṃ samādinnassa uposathakammaṃ hoti
na hotīti mahāseṭṭhiṃ puccha ammāti. Tāya gantvā pucchito mahāseṭṭhī āha
"sakalauposathakammaṃ na hoti, upaḍḍhauposathakammaṃ 3- pana hoti, uposathiko hotū"ti.
Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ
gantvā nipajji. Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi, so paccūsasamaye
kālaṃ katvā upaḍḍhauposathakammanissandena mahāvaṭṭaniaṭaviyaṃ nigrodharukkhadevaputto
hutvā nibbatti. So taṃ pavattiṃ isīnaṃ ārocesi.
@Footnote: 1 cha.Ma. labhanamanusse   2 cha.Ma. tuyhevekassa    3 cha.Ma. upaḍḍhakammaṃ
    Isayo tumhehi mayaṃ buddho dhammo saṃghoti assutapubbaṃ sāvitaṃ, 1- uppanno
nu kho loke buddhoti. Āma bhante uppannoti. Idāni kuhiṃ vasatīti. Sāvatthiṃ
nissāya jetavane bhanteti. Isayo tiṭṭhatha tāva tumhe mayaṃ satthāraṃ passissāmāti
haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambīnagaraṃ pāpuṇiṃsu, 2- mahāseṭṭhino
"isayo āgatā"ti paccuggamanaṃ katvā "sve amhākaṃ bhikkhaṃ gaṇhatha bhante"ti
nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu. Isayo bhuñjitvāva gacchāmāti
pucchiṃsu. 3- Bhante tumhe aññasmiṃ kāle ekaṃpi māsaṃ dvepi tayopi cattāropi
māse vasitvā gacchatha, yasmiṃ pana vāre hiyyo āgantvā ajjeva gacchāmāti
vadatha, kiṃ idanti. Āma gahapatayo buddho loke uppanno, na kho pana sakkā
jīvitantarāyo jānituṃ, 4- tena mayaṃ turiyā gacchāmāti. Tenahi bhante mayaṃpi
gacchāma, amhehi saddhiṃyeva gacchathāti. Tumhe agāriyā nāma mahājanā, 5-
tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmāti nikkhamitvā ekaṭṭhāne dvepi divasāni
avasitvā turitagamaneneva sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu,
satthu 6- madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu.
    Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni
ceva paṭadukūlādīni 7- ca ādāya kosambito nikkhamitvā anupabbena sāvatthiṃ
patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā
paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu. Satthā tiṇṇaṃpi sahāyakānaṃ madhuradhammakathaṃ
kathesi. Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu,
punadivase datvā 8- punadivaseti  evaṃ aḍḍhamāsaṃ dānaṃ datvāva 9- "amhākaṃ
janapadaṃ āgamanāya paṭiññaṃ dethā"ti pādamūle nipajjiṃsu. Bhagavā "suññāgāre
kho gahapatayo tathāgatā abhiramantī"ti āha. Ettāvatā paṭiññā dinnā nāma
hotīti gahapatayo sallakkhetvā dinnā no bhagavatā paṭiññāti dasabalaṃ
vanditvā nikkhamitvā antarāmagge yojane yojane ṭhāne vihāraṃ kāretvā
@Footnote: 1 cha.Ma. sāvitā  2 cha.Ma. sampāpuṇiṃsu 3 cha.Ma. āpucchiṃsu  4 cha.Ma. vidituṃ
@5 cha.Ma. mahājaṭā  6 ka. tattha   7 cha.Ma. paṭṭunnadukūlādīni
@8 cha.Ma. puna nimantetvā  9 cha.Ma. datvā
Anupubbena kosambiṃ patvā "loke buddho uppanno"ti kathayiṃsu. Tayopi janā
attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vasanatthāya vihāre
kārayiṃsu. 1- Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi.
Pāvārikaseṭṭhinā ambavane kārito pāvārikambavanaṃ 2- nāma ahosi. Ghositena kārito
ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ "ghositaseṭṭhinā kārite ārāme"ti.
    Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ
etesanti bhaṇḍanajātā. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto
etesanti kalahajātā. Viruddhabhūtaṃ vādanti vivādaṃ, taṃ āpannāti vivādāpannā.
Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā. Te na ceva aññamaññaṃ
saññāpenti na ca saññattiṃ upentīti te atthañca kāraṇañca dassetvā neva
aññamaññaṃ jānāpenti. Sacepi saññāpetuṃ ārabhanti, tathāpi saññattiṃ na
upenti, jānituṃ na icchantīti attho. Nijjhattiyaṃpi eseva nayo. Ettha ca
nijjhattīti saññattivevacanamevetaṃ. Kasmā panete bhaṇḍanajātā ahesunti?
appamattakena kāraṇena.
    Dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca.
Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane
ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ
bhikkhuṃ pucchi, āvuso tayā idaṃ udakaṃ ṭhapitanti. Āma āvusoti. Tvaṃ ettha
āpattibhāvaṃ na jānāsīti. Āma na jānāmīti. Hoti āvuso ettha āpattīti.
Sace hoti desessāmīti. Sace pana te āvuso asañcicca asatiyā kataṃ, natthi
te āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosi.
    Vinayadharo attano nissitakānaṃ "ayaṃ suttantiko āpattiṃ āpajjamānopi
na jānātī"ti ārocesi. Te tassa nissitake disvā "tumhākaṃ upajjhāyo
āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī"ti āhaṃsu. Te gantvā attano
upajjhāyassa ārocesuṃ. So evamāha "ayaṃ vinayadharo pubbe `anāpattī'ti
@Footnote: 1 cha.Ma. kārāpayiṃsu     2 cha.Ma. pāvārikambavano
Vatvā idāni `āpattī'ti vadati, musāvādī eso"ti. Te gantvā "tumhākaṃ
upajjhāyo musāvādī"ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu, taṃ sandhāyetaṃ vuttaṃ.
    Bhagavantaṃ etadavocāti etaṃ "idha bhante kosambiyaṃ bhikkhū bhaṇḍanajātā"ti-
ādivacanaṃ avoca. Tañca kho neva piyakamyatāya na bhedādhippāyena, athakho atthakāmatāya
hitakāmatāya. Sāmaggikārako kiresa bhikkhu, tasmāssa etadahosi "yathā ime
bhikkhū bhaṇḍanavivādaṃ 1- āraddhā, na sakkā mayāpi, nāpi aññena bhikkhunā
samaggā kātuṃ, appeva nāma sadevake loke appaṭipuggalo bhagavā sayaṃ vā
gantvā attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ
sāraṇīyaṃ dhammadesanaṃ kathetvā sāmaggiṃ kareyyā"ti atthakāmatāya hitakāmatāya
gantvā avoca.
    [492] Chayime bhikkhave dhammā sāraṇīyāti heṭṭhā kalahabhaṇḍanavasena
desanā āraddhā. Imasmiṃ ṭhāne cha sāraṇīyadhammā āgatāti evamidaṃ kosambiyasuttaṃ
yathānusandhināva gataṃ hoti, tattha sāraṇīyāti saritabbayuttā addhāne atikkantepi
na pamussitabbā. Yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā.
Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgahaṇatthāya. Avivādāyāti avivādanatthāya.
Sāmaggiyāti samaggabhāvatthāya. Ekībhāvāyāti ekībhāvatthāya ninnānākaraṇāya.
Saṃvattantīti bhavanti. Mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ.
Vacīkammamanokammesupi eseva nayo. Imāni bhikkhūnaṃ vasena āgatāni, gihīsupi
labbhantiyeva. Bhikkhūnaṃ hi mettacittena ābhisamācārikadhammānaṃ pūraṇaṃ mettaṃ
kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṃghanimantanatthāya
gamanaṃ gocaragāmaṃ 2- piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattapaṭiggahaṇaṃ
āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.
    Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadaṃ kammaṭṭhānakathanaṃ dhammadesanā
tepiṭakaṃ 3- buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnañca "cetiyavandanatthāya gacchāma,
bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi
@Footnote: 1 cha.Ma. vivādaṃ   2 cha.Ma. gāmaṃ  3 cha.Ma. tepiṭakampi
Sucaritāni samādāya vattissāma, salākabhattādīni dassāma. Vassāvāsikaṃ dassāma,
ajja saṃghassa cattāro paccaye dassāma, saṃghaṃ nimantetvā khādanīyādīni saṃvidahatha,
āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṃghaṃ paccuggantvā ānetha, paññattāsane
nisīdāpetvā chandajātā ussāhajātā veyyāvaccaṃ karothā"tiādikathanakāle mettaṃ
vacīkammaṃ nāma.
    Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā
vivittāsane nisīditvā "imasmiṃ vihāre bhikkhū sukhī hontu, averā abyāpajjhā"ti
cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ "ayyā sukhī hontu, averā abyāpajjhā"ti
cintanaṃ mettaṃ manokammaṃ nāma.
    Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu
sahāyabhāvūpagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandana-
vījanadānādibhedaṃpi sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi
dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ
viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. Devatthero 1- tissattheroti evaṃ
paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa  2-
kuhiṃ amhākaṃ devatthero, amhākaṃ tissatthero kadā nu kho āgamissatīti evaṃ
mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni
ummiletvā supasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma.
Devatthero tissatthero arogo hotu appābādhoti samannāharaṇaṃ parammukhā
mettaṃ manokammaṃ nāma.
    Lābhāti cīvarādayo laddhappaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā
dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti
pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattaṃpi.
Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggala-
paṭivibhattaṃ ca. Tattha "ettakaṃ dassāmi, ettakaṃ na dassāmī"ti evaṃ cittena vibhajanaṃ
āmisapaṭivibhattaṃ nāma. "asukassa dassāmi, asukassa na dassāmī"ti evaṃ cittena
@Footnote: 1 Ma. revatthero    2 cha.Ma. paripucchantassa
Vibhajanaṃ 1- puggalapaṭivibhattaṃ nāma. Tadubhayaṃpi akatvā yo appaṭivibhattaṃ bhuñjati,
ayaṃ appaṭivibhattabhogī nāma.
    Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ
lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhena lābhaṃ jigiṃsanāmukhena 2- gihīnaṃ
deti, na attanā paribhuñjati, paṭiggaṇhantova saṃghena dhāraṇaṃ hotūti gahetvā
gaṇḍiṃ paharitvā paribhuñjitabbaṃ saṃghasantakaṃ viya passati. Imaṃ 3- pana sāraṇīyadhammaṃ
ko pūreti, ko na pūretīti. Dussīlo tāva na pūreti, na hi tassa santakaṃ
sīlavantā gaṇhanti, parisuddhasīlo pana vattaṃ akhaṇḍento pūreti.
    Tatrīdaṃ vattaṃ:- yo hi odissakaṃ katvā mātu vā pitu vā ācariyūpajjhāyādīnaṃ
vā deti, so dātabbaṃ deti, 4- sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ
nāma hoti, sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati, tena pana odissakaṃ
dentena gilānagilānūpaṭṭhākaāgantukagamikānaṃ ceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ
ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya
thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa ca 5- tattakaṃ dātabbaṃ. Avasiṭṭhe
asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā
sesaṃ paribhuñjitabbaṃ, "sīlavantehī"ti evaṃ 6- vacanato dussīlassa adātuṃpi vaṭṭati.
    Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya
parisāyapi. 7- Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti,
aññato alabhantopi pamāṇameva 8- gaṇhāti, na atirekaṃ. Ayaṃ ca pana sāraṇīyadhammo
evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi
pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ
pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṃghatthero ca kasseso pattoti.
Sāraṇīyadhammapūrakassāti vutte "āharatha nan"ti sabbaṃ piṇḍapātaṃ vicāretvā
@Footnote: 1 cha.Ma. vibhajanaṃ pana   2 cha.Ma. jigīsanāmukhena   3 cha.Ma. idaṃ
@4 Sī. detu  5 cha.Ma. ca-saddo na dissati  6 cha.Ma. evaṃ-saddo na dissati
@7 cha.Ma. parisāya  8 cha.Ma. pamāṇayuttameva
Bhuñjitvā ca rittapattaṃ ṭhapeti, atha so bhikkhu rittapattaṃ disvā "mayhaṃ asesetvā
paribhuñjiṃsū"ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni
pūretabbo hoti, titthiyaparivāsasadiso hesa. Sakiṃ khaṇḍe jāte puna pūretabbova.
Yo pana "lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva
sabrahmacārī paribhuñjantī"ti somanassaṃ janeti, tassa puṇṇo nāma hoti.
    Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, so
manussānaṃ piyo hoti sulabhapaccayo, pattagatamassa diyyamānaṃpi na khīyati,
bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā
ussukkaṃ āpajjanti.
    Tatrīmāni vatthūni:- selā 1- girivāsītissatthero kira mahāgirigāmaṃ upanissāya
vasati, paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme
piṇḍāya caritvā kiñci alabhitvā 2- nikkhamiṃsu. Thero pavisanto te disvā pucchi
"laddhaṃ bhante"ti. Vicarimhā āvusoti. So aladdhabhāvaṃ ñatvā āha "yāvāhaṃ
bhante āgacchāmi, tāva idheva hothā"ti. Mayaṃ āvuso paññāsajanā
pattatemanamattaṃpi na labhimhāti. Bhante nevāsikā nāma paṭibalā honti, alabhantāpi
bhikkhācāramaggasabhāvaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi, dūrageheyeva
mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ
sampattasseva pattaṃ pūretvā adāsi, so taṃ ādāya therānaṃ santikaṃ gantvā
"gaṇhatha bhante"ti saṃghattheraṃ āha. Thero "amhehi ettakehi kiñci na laddhaṃ,
ayaṃ sīghameva gahetvā āgato, kiṃ nu kho"ti sesānaṃ mukhaṃ olokesi. Thero
olokanākāreneva ñatvā "bhante dhammena samena laddhapiṇḍapāto, nikkukkuccā
gaṇhathā"ti ādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.
    Atha naṃ bhattakiccāvasāne therā pucchiṃsu "kadāvuso lokuttaradhammaṃ paṭivijjhī"ti.
Natthi me bhante lokuttaradhammoti. Jhānalābhīsi āvusoti. Etaṃpi me bhante
natthīti. Nanu āvuso pāṭihāriyanti. Sāraṇīyadhammo me bhante pūrito, tassa
@Footnote: 1 si. loṇa......cha.Ma. leṇa.....          2 cha.Ma. aladdhā
Me dhammassa pūritakālato paṭṭhāya sace bhikkhusahassaṃ 1- hoti, pattagataṃ na khīyatīti.
Sādhu sādhu sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāvassa 2- pattagataṃ na khīyatīti
ettha vatthu.
    Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā
"imasmiṃ dāne 3- kiṃ varabhaṇḍan"ti pucchati. Dve sāṭakā bhanteti. Ete mayhaṃ
pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi "deva 4- daharo evaṃ
vadatī"ti. "daharassevaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī"ti vatvā
"mahātherānaṃ dassāmī"ti ṭhapesi. Tassa bhikkhusaṃghe paṭipāṭiyā ṭhite dentassa
matthake ṭhapitāpi dve 5- sāṭakā hatthaṃ nārohanti, aññeva ārohanti.
Dahārassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa
mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṃghaṃ vissajjetvā daharassa
santike nisīditvā "kadā bhante imaṃ dhammaṃ paṭivijjhitthā"ti āha. So pariyāyenapi
asantaṃ avadanto "natthi mayhaṃ mahārāja lokuttaradhammo"ti āha. Nanu bhante
pubbeva avacutthāti. Āma mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa
pūritakālato paṭṭhāya bhājanīyaṭṭhāne 6- aggabhaṇḍaṃ pāpuṇātīti. Sādhu sādhu bhante,
anucchavikamidaṃ tumhākanti vanditvā 7- pakkāmi. Idaṃ bhājanīyaṭṭhāne 6- aggabhaṇḍaṃ
pāpuṇātīti ettha vatthu.
    Caṇḍālatissabhaye 8- pana bhātaragāmavāsino nāgattheriyā anārocetvāva
pakkamiṃsu. 9- Therī paccūsasamaye 10- "ativiya appanigghoso gāmo, upadhāretha tāvā"ti
daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā
ārocesuṃ. Sā sutvā "mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano
uddesaparipucchā yonisomanasikāresuyeva yogaṃ karothā"ti vatvā bhikkhācāravelāya
pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā
@Footnote: 1 cha.Ma. bhikkhusatasahassaṃ  2 cha.Ma. tāva   3 cha.Ma. ṭhāne  4 cha.Ma. eko  5 cha.Ma. te
@6 cha.Ma. bhājanīyabhaṇḍaṭṭhāne  7 Ma. vatvā  8 cha.Ma. brāhmaṇatissabhaye Sī. caṇḍālatiyabhaye
@9 cha.Ma. palāyiṃsu     10 cha.Ma. paccūsakāle
Devatā dvādasannaṃpi bhikkhunīnaṃ piṇḍapātaṃ datvā "ayye aññattha mā gacchatha,
niccaṃ idheva ethā"ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi,
so "mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmāti attadvādasamova
attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmī"ti bhātaragāmaṃ āgato.
Therī "therā āgatā"ti sutvā tesaṃ santikaṃ gantvā kiṃ ayyāti pucchi. So
taṃ pavattiṃ ācikkhi. Sā "ajja ekadivasaṃ vihāre vasitvā sveva gamissathā"ti
āha. Therā vihāraṃ āgamiṃsu.
    Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā "imaṃ
piṇḍapātaṃ paribhuñjathā"ti āha. Thero "vaṭṭissati therī"ti vatvā tuṇhī aṭṭhāsi.
Dhammiko tātā piṇḍapāto kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti.
Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero "sattatālamatte
ṭhitaṃpi bhikkhunībhattameva therīti vatvā bhayaṃ nāma sabbakāle 1- na hoti, bhaye
vūpasante ariyavaṃsaṃ kathayamāno `bho piṇḍapātikabhikkhunībhattaṃ bhuñjitvā
vītināmayitthā'ti cittena anuvattiyamāno santhambhituṃ na sakkhissāmi, appamattā
hotha theriyo"ti maggaṃ āruhi.
    Rukkhadevatāpi "sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati,
na taṃ nivattessāmi, sace pana na paribhuñjissati, nivattessāmī"ti cintayamānā
ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ bhante dethāti pattaṃ
gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā
katabhattakiccaṃ paṭiññaṃ kāretvā dvādasabhikkhuniyo dvādasa ca bhikkhū sattavassāni
upaṭṭhahi. Idaṃ devatā ussukṃ āpajjantīti ettha vatthu, tatra hi therī
sāraṇīyadhammapūrikā ahosi.
    Akkhaṇḍānītādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā
sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma.
Yassa pana vemajjhe bhinnaṃ, tassa vemajjhe chiddasāṭako viya chiddaṃ nāma hoti,
@Footnote: 1 cha.Ma. sabbakālaṃ
Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā
uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇagāvī viya sabalaṃ nāma
hoti, yassa pana antarantarā bhinnāni, tassa antarantarā vibhāgabinducitrā
gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa
tāni sīlāni akhaṇḍāni acchindāni asabalāni akammāsāni nāma honti.
Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni.
Buddhādīhi viññūhi pasaṭṭhattā viññuppasaṭṭhāni. Taṇhādiṭṭhīhi aparāmaṭṭhattā,
"idaṃ nāma tvaṃ āpannapubbo"ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni.
Upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.
Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ
samānabhāvūpagatasīlo viharati. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi
vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīlena 1-
nānattaṃ, taṃ sandhāyetaṃ vuttaṃ.
    Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti
niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhayatthaṃ.
Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharati. Agganti jeṭṭhakaṃ
sabbagopānasiyo saṅgaṇhātīti saṅgāhikaṃ. Sabbagopānasīnaṃ saṅghāṭaṃ karotīti
saṅghāṭanikaṃ, saṅghāṭaniyanti attho. Yadidaṃ kūṭanti yaṃ etaṃ kūṭāgārakaṇṇikāsaṅkhātaṃ
kūṭaṃ nāma. Pañcabhūmikādipāsādā hi kūṭabaddhāva tiṭṭhanti, tasmiṃ patite mattikaṃ
ādiṃ katvā sabbe te 2- patanti, tasmā evamāha. Evameva khoti yathā kūṭaṃ
kūṭāgārassa, evaṃ imesaṃpi sāraṇīyadhammānaṃ yā ayaṃ ariyā diṭṭhi, sā aggā
ca saṅgāhi ca saṅghāṭaniyā cāti daṭṭhabbā.
    [493] Kathañca bhikkhave yāyaṃ diṭṭhīti ettha bhikkhave yā ayaṃ
sotāpattimaggadiṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāyāti
vuttā, sā kathaṃ kena kāraṇena niyyātīti attho. Pariyuṭṭhitacittova hotīti
@Footnote: 1 cha.Ma. maggasīle   2 cha.Ma. ayaṃ pāṭho na dissati
Ettāvatāpi pariyuṭṭhitacittoyeva nāma hotīti attho. Esa nayo sabbattha
supaṇihitaṃ me mānasanti mayhaṃ cittaṃ suṭṭhu ṭhapitaṃ. Saccānaṃ bodhāyāti catunnaṃ
saccānaṃ bodhanatthāya. Ariyantiādīsu taṃ ñāṇaṃ yasmā ariyānaṃ hoti, na puthujjanānaṃ,
tasmā ariyanti vuttaṃ. Yesaṃ pana so 1- lokuttaradhammopi atthi, tesaṃyeva hoti,
na aññesaṃ, tasmā lokuttaranti vuttaṃ. Puthujjanānaṃ pana abhāvato asādhāraṇaṃ
puthujjanehīti vuttaṃ. Eseva nayo sabbavāresu.
    [494] Labhāmi paccattaṃ samathanti attano citte samathaṃ labhāmīti attho.
Nibbutiyaṃpi eseva nayo. Etthapi 2- samathoti ekaggatā. Nibbutīti kilesavūpasamo.
    [495] Tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā.
    [496] Dhammatāyāti sabhāvena. 3- Dhammatā esāti sabhāvo esa. Vuṭṭhānaṃ
paññāyatīti saṃghakammavasena vā desanāya vā vuṭṭhānaṃ dissati. Ariyasāvako hi
āpattiṃ āpajjanto garukāpattīsu kuṭikārasadisaṃ lahukāpattīsu sahaseyyādisadisaṃ
acittakāpattiṃyeva āpajjati, taṃpi asañcicca, no sañcicca, āpannaṃ na paṭicchādeti,
tasmā athakho naṃ khippamevātiādimāha. Daharoti taruṇo. Kumāroti  na mahallako.
Mandoti cakkhusotādīnaṃ mandatāya mando. Uttānaseyyakoti atidaharatāya
uttānaseyyako, dakkhiṇena vā vāmena vā passena sayituṃ na sakkoti. 4- Aṅgāraṃ
akkamitvāti ito cito ca pasāritena hatthena vā pādena vā phusitvā. Evaṃ
phusantānaṃ pana manussānaṃ na sīghaṃ hattho jhāyati, tadāpi ekacce hatthena
aṅgāraṃ gahetvā parivattamānā dūrampi gacchanti. Daharassa pana hatthapādā
sukhumālā honti, so phuṭṭhamatteneva dayhamāno cirīti saddaṃ karonto khippaṃ
paṭisaṃharati, tasmā idha daharova dassito. Mahallakova 5- dayhanto adhivāseti,
ayaṃ pana adhivāsetuṃ na sakkoti. Tasmāpi daharova dassito. Desetīti āpatti-
paṭiggāhake sabhāgapuggale sati ekadivasaṃ vā rattiṃ vā anadhivāsetvā rattiṃ
caturaṅgepi tame sabhāgabhikkhuno vasanaṭṭhānaṃ gantvā desetiyeva.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati      2 cha.Ma. ettha ca   3 Ma. evaṃ sabhāvena
@4 cha.Ma. na sakkotīti attho       5 mahallako ca
    [497] Uccāvacānīti uccanīcāni. Kiṃkaraṇīyānīti kiṃ karomīti evaṃ vatvā
kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ
uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādīni. 1- Avacakammaṃ nāma
pādadhovanamakkhanādikhuddakakammaṃ, athavā cetiye sudhākammādi uccakammaṃ nāma.
Tattheva kasāvapacanaudakānayanakucchakaraṇanisseṇibandhanādi 2- avacakammaṃ nāma.
Ussukkamāpanno hotīti ussukkabhāvaṃ kattabbataṃ paṭipanno hoti. Tibbāpekkho
hotīti bahalapatthano hoti. Thambhañca ālumpatīti tiṇañca ālumpamānā khādati.
Vacchakañca apacinātīti vacchakañca apaloketi. Taruṇavacchā hi gāvī araññe
ekato āgataṃ vacchakaṃ ekasmiṃ ṭhāne nipannaṃ pahāya dūraṃ na gacchati, vacchakassa
āsannaṭṭhāne caramānā tiṇaṃ ālumpitvā gīvaṃ ukkhipitvā ekantaṃ vacchakameva
ca viloketi, evameva sotāpanno uccāvacāni kiṃkaraṇīyāni karonto tanninno
hoti, asithilapūrako tibbacchando bahalapatthano hutvāva karoti.
    Tatrīdaṃ vatthu:- mahācetiye kira sudhākamme kariyamāne eko ariyasāvako
ekena hatthena sudhābhājanaṃ ekena kucchaṃ gahetvā sudhākammaṃ karissāmīti
cetiyaṭṭhānaṃ 3- āruḷho. Eko kāyadaḷhibahulo bhikkhu gantvā therassa santike
aṭṭhāsi. Thero aññasmiṃ atipapañco 4- hotīti tasmā ṭhānā aññaṃ ṭhānaṃ gato.
Sopi bhikkhu tattheva agamāsi. Thero puna aññaṃ ṭhānanti evaṃ katipayaṭṭhāne
āgataṃ "sappurisa mahantaṃ cetiyaṅgaṇaṃ kiṃ aññasmiṃ ṭhāne okāsaṃ na labhathā"ti
āha. Na itaro pakkāmīti. 5-
    [498] Balatāya samannāgatoti balena samannāgato. Atthiṃ katvāti atthikabhāvaṃ
katvā, atthiko hutvāti attho. Manasikatvāti manasmiṃ karitvā. Sabbacetasā
samannāharitvāti appamattakampi vikkhepaṃ akaronto sakalacittena 6- samannāharitvā.
@Footnote: 1 cha.Ma. evamādi   2 Sī. kasāvasiñcanaudakadānakocchakaraṇanisseṇibandhanādi
@cha.Ma......niyyāsabandhanādi  3 cha.Ma. cetiyaṅgaṇaṃ  4 cha.Ma. sati papañco
@5 Sī. tadā itaro pakkāmīti    6 Sī. sabbacittena
Ohitasototi ṭhapitasoto. Ariyasāvakā hi piyadhammassavanā honti, dhammassavanaggaṃ
gantvā niddāyamānā vā yena kenaci saddhiṃ sallapamānā vā vikkhittacittā
vā na nisīdanti, athakho amataṃ paribhuñjantā viya atittāva honti dhammassavane,
atha aruṇaṃ uggacchati, tasmā evamāha.
    [500] Dhammatā susamanniṭṭhā hotīti sabhāvo suṭṭhu samannesito hoti.
Sotāpattiphalasacchikiriyāyāti karaṇavacanaṃ, sotāpattiphalasacchikatañāṇenāti attho.
Evaṃ sattaṅgasamannāgatoti evaṃ imehi sattahi mahāpaccavekkhaṇañāṇehi samannāgato.
Ayantāva ācariyānaṃ samānakathā. Lokuttaramaggo hi bahucittakkhaṇiko nāma
natthi.
    Vitaṇḍavādī pana ekacittakkhaṇiko nāma maggo natthi, "evaṃ bhāveyya
sattavassānī"ti hi vacanato sattapi vassāni maggabhāvanā hoti. Kilesā pana
lahuchijjantā sattahi ñāṇehi chijjantīti vadati. So suttaṃ āharāti vattabbo,
addhā aññaṃ suttaṃ apassanto "idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti, idamassa
dutiyaṃ ñāṇaṃ .pe. Idamassa sattamaṃ ñāṇaṃ adhigataṃ hotī"ti imameva āharitvā
dassessati. Tato vattabbo kiṃ panidaṃ suttaṃ neyyatthaṃ nītatthanti. Tato vakkhati
"nītatthatthaṃ, yathā suttaṃ tatheva attho"ti. So vattabbo "dhammatā susamanniṭṭhā
hoti sotāpattiphalasacchikiriyāyāti ettako attho"ti. Addhā sotāpatti-
phalasacchikiriyāyatthoti vakkhati. Tato pucchitabbo "maggasamaṅgī phalaṃ sacchikaroti,
phalasamaṅgī"ti. Jānanto phalaṃ sacchikaroti phalasamaṅgīti vakkhati. 1- Tato vattabbo
"evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato
hotīti idha maggaṃ abhāvetvā maṇḍūko viya uppatitvā ariyasāvako phalameva
gaṇhissati, 2- mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena
nāma ācariyasantike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ
@Footnote: 1 cha.Ma. jānanto phalasamaṅgī sacchikarotīti vakkhati    2 Ma. gaṇhissatīti
Hotī"ti. "imāni satta ñāṇāni ariyasāvakassa paccavekkhaṇañāṇāneva,
lokuttaramaggo bahucittakkhaṇiko nāma natthi, ekacittakkhaṇikoyevā"ti
saññāpetabbo. Sace sañjānāti sañjānātu. No ce sañjānāti, "gaccha pātova
vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      kosambiyasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 8 page 297-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7615              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7615              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=540              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9992              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11758              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11758              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]