ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      9. Brahmanimantanikasuttavaṇṇanā
    [501] Evamme sutanti brahmanimantanikasuttaṃ. Tattha pāpakaṃ diṭṭhigatanti
lāmakā sassatadiṭṭhi. Idaṃ niccanti idaṃ sahokāsena 1- brahmaṭṭhānaṃ aniccaṃ
"niccan"ti. Vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti
sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi
na jāyatītiādīsu imasmiṃ ṭhānepi koci jāyanako vā jiyyanako vā miyyanako
vā cavanako vā upapajjanako vā natthīti 2- sandhāya vadati, ito ca panaññanti
ito saha kāyakā brahmaṭṭhānā uttariṃ aññaṃ nissaraṇakāraṇaṃ 3- nāma natthīti
evamassa thāmagatā sassatadiṭṭhi uppannā hoti, evaṃvādī pana so upari
tisso jhānabhūmiyo cattāro maggā cattāri phalāni nibbānanti sabbaṃ paṭibāhati.
Avijjāgatoti avijjāya gato samannāgato aññāṇī andhabhūto. 4- Yatra hi nāmāti
yo nāma.
    [502] Athakho bhikkhave māro pāpimāti māro kathaṃ bhagavantaṃ addasa?
So kira attano bhavane nisīditvā kālena kālaṃ satthāraṃ āvajjeti "ajja samaṇo
@Footnote: 1 cha.Ma. saha kāyena   2 Ma. natthi   3 cha.Ma. nissaraṇaṃ    4 cha.Ma. andhībhūto
Gotamo katarasmiṃ gāme vā nigame vā vasatī"ti. Imasmiṃ pana kāle āvajjento 1-
"ukkaṭṭhaṃ nissāya subhagavane viharatī"ti ñatvā "kattha nu kho gato"ti olokento
brahmalokaṃpi 2- gacchantaṃ disvā "samaṇo gotamo brahmalokaṃ gacchati, yāva
tattha dhammakathaṃ kathetvā brahmagaṇaṃ mama visayā nātikkameti, tāva gantvā
dhammadesanāya vicchandaṃ karissāmī"ti satthu padānupadiko gantvā brahmagaṇassa
antare adissamānena kāyena aṭṭhāsi, so "satthārā bakabrahmā apasādito"ti
ñatvā brahmuno upatthambhako hutvā aṭṭhāsi. Tena vuttaṃ "athakho bhikkhave
māro pāpimā"ti.
    Brahmapārisajjaṃ anvāvisitvāti ekassa brahmapārisajjassa sarīraṃ pavisitvā.
Mahābrahmānaṃ pana brahmapurohite 3- vā anvāvisituṃ na sakkoti. Metamāsadoti
mā etaṃ apasādayittha. Abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi
anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti
dīpeti. Vasavattīti sabbaṃ janaṃ vase vatteti. Issaroti loke issaro. Kattā
nimmātāti lokassa kattā ca nimmātā ca. Paṭhavīhimavantasinerucakka-
vāḷamahāsamuddacandimasuriyā ca iminā nimmitāti dīpeti.
    Seṭṭho sajjitāti ayaṃ lokassa uttamo ca sajjitā ca "tvaṃ khattiyo
nāma hohi, tvaṃ brāhmaṇo nāma, vesso nāma, suddo nāma, gahaṭṭho nāma,
pabbajito nāma, antamaso oṭṭho hohi, goṇo hohī"ti evaṃ sattānaṃ sajjitā 4-
ayanti dasseti. Vasī pitā bhūtabhabyānanti ayaṃ ciṇṇavasittā 5- vasī, ayaṃ pitā
bhūtānañca bhabyānañcāti vadati. Tattha aṇḍajajalābujā sattā antoaṇḍakose ceva
antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā. Saṃsedajā
paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā. Opapātikā paṭhamairiyāpathe bhabyā,
dutiyato paṭṭhāya bhūtāti veditabbā. Te sabbepi etassa puttāti saññāya "pitā
bhūtabhabyānanti āha.
@Footnote: 1 cha.Ma. āvajjanto   2 cha.Ma. brahmalokaṃ    3 cha.Ma. brahmapurohitānaṃ
@4 cha.Ma. visajetā   5 cha.Ma. ciṇṇavasitāya
    Paṭhavīgarahakāti yathā tvaṃ etarahi "aniccā dukkhā anattā"ti paṭhaviṃ
garahasi jigucchasi, evaṃpi te paṭhavīgarahakā ahesuṃ, na kevalaṃ tvaṃyevāti dīpeti.
Āpogarahakātiādīsupi eseva nayo. Hīne kāye patiṭṭhitāti catūsu apāyesu
nibbattā. Paṭhavīpasaṃsakāti yathā tvaṃ garahasi, evaṃ agarahitvā "niccā dhuvā
sassatā acchejjā abhejjā akkhyā"ti evaṃ paṭhavīpasaṃsakā paṭhaviyā vaṇṇavādino
ahesunti vadati. Paṭhavābhinandinoti taṇhādiṭṭhivasena paṭhaviyā abhinandino
sesapadesupi 1- eseva nayo. Paṇīte kāye patiṭṭhitāti brahmaloke nibbattā.
Taṃtāhanti tena kāraṇena taṃ ahaṃ. Iṅghāti codanatthe nipāto. Upātivattitthoti
atikkamittha. "upātivattito"tipi pāṭho, ayamevattho. Daṇḍena paṭippaṇāmeyyāti
catuhatthena muggaradaṇḍena pothetvā palāpeyyā. Narakappapāteti sataporise
mahāsobbhe. Virādheyyāti hatthena gahaṇayutte vā pādena patiṭṭhānayutte vā
ṭhāne gahaṇapatiṭṭhānāni kātuṃ na sakkuṇeyya. Nanu tvaṃ bhikkhu passasīti bhikkhu
nanu tvaṃ imaṃ brahmaparisaṃ sannipatitaṃ obhāsamānaṃ virocamānaṃ jotayamānaṃ passatīti
brahmuno ovāde ṭhitānaṃ iddhānubhāvaṃ dasseti. Iti kho maṃ bhikkhave māro
pāpimā brahmaparisaṃ upanesīti bhikkhave māro pāpimā nanu tvaṃ bhikkhu passasi
brahmaparisaṃ yasena ca siriyā ca obhāsamānaṃ virocamānaṃ jotayamānaṃ, yadi tvaṃpi
mahābrahmuno vacanaṃ anatikkamitvā yadeva te brahmā vadati, taṃ kareyyāsi,
tvaṃpi evamevaṃ yasena ca siriyā ca viroceyyāsīti evaṃ vadanto maṃ brahmaparisaṃ
upanesi upasaṃhari, mā tvaṃ maññitthoti mā tvaṃ maññi. Māro tvamasi pāpimāti
pāpima tvaṃ mahājanassa māraṇato māro nāma, pāpakaṃ lāmakaṃ mahājanassa
ayasaṅkaraṇato pāpimā nāmāti jānāmi.
    [503] Kasiṇaṃ āyunti sakalaṃ āyuṃ. Te kho evaṃ jāneyyunti te evaṃ
mahantena tapokammena samannāgatā, tvaṃ pana purimadivase jāto, kiṃ jānissasi,
yassa te ajjāpi mukhe khīragandho vāyatīti ghaṭento vadati. Paṭhaviṃ ajjhosissasīti
paṭhaviṃ ajjhosāya gilitvā pariniṭṭhapetvā taṇhāmānadiṭṭhīhi gaṇhissasi. Opasāyiko
@Footnote: 1 cha.Ma. sesesupi
Me bhavissasīti mayhaṃ samīpasayo bhavissasi, maṃ gacchantaṃ anugacchissasi, ṭhitaṃ
upatiṭṭhissasi, nisinnaṃ upanisīdissasi, nipannaṃ upanipajjissasīti attho.
Vatthusāyikoti mama vatthusmiṃ sayanako. Yathākāmakaraṇīyo bāhiteyyoti mayā attano ruciyā
yaṃ icchāmi, taṃ kattabbo, vāhitvā ca pana jhajjharikāgumbatopi 1- nīcataro
lakuṇḍakataro kātabbo bhavissasīti attho.
    Iminā esa bhagavantaṃ upalāpeti vā apasādeti vā. Upalāpeti nāma
sace kho taṃ 2- bhikkhu taṇhādīhi paṭhaviṃ ajjhosissasi, opasāyiko me bhavissasi,
mayi gacchante gacchissasi, tiṭṭhante ṭhassasi, nisinne nisīdissasi, nipanne
nipajjissasi, ahaṃ taṃ sesajanaṃ paṭibāhetvā vissāsikaṃ abbhantarikaṃ karissāmīti
evaṃ tāva upalāpeti nāma. Sesapadehi pana apasādeti nāma. Ayañhettha
adhippāyo:- sace paṭhaviṃ ajjhosissasi, vatthusāyiko me bhavissasi, mama gamanādīni
āgametvā gamissasi vā ṭhassasi vā nisīdissasi vā nipajjissasi vā, mama
vatthusmiṃ mayhaṃ ārakkhaṃ gaṇhissasi, ahaṃ pana taṃ yathākāmaṃ karissāmi vāhitvā
ca jhajjharikāgumbatopi lakuṇḍakataranti evaṃ apasādeti nāma. Ayaṃ pana brahmā
mānanissito, tasmā idha apasādanāva adhippetā. Āpādīsupi eseva nayo.
    Apica te ahaṃ brahmeti idāni bhagavā "ayaṃ brahmā mānanissito
`ahaṃ jānāmī'ti maññati, attano yasena sammato sarīraṃ phusituṃpi samatthaṃ kiñci
na passati, thokaṃ niggahetuṃ vaṭṭatī"ti. Cintetvā imaṃ desanaṃ ārabhi. Tattha
gatiñca pajānāmīti nipphattiñca pajānāmi. Jutiñcāti ānubhāvañca pajānāmi.
Evaṃ mahesakkhoti evaṃ mahāyaso mahāparivāro.
    Yāvatā candimasuriyā pariharantīti yattake ṭhāne candimasuriyā vicaranti.
Disā bhanti virocanāti disāsu virocamānā obhāsanti, disā vā tehi virocamānā
obhāsanti. Tāva sahassadhā lokoti tattakena pamāṇena sahassadhā loko,
iminā cakkavāḷena saddhiṃ cakkavāḷasahassanti attho. Ettha te vattatī vasoti
@Footnote: 1 cha.Ma. jajjharikāgumbatopi      2 cha.Ma. tvaṃ
Ettha cakkavāḷasahasse tuyhaṃ vaso vattati. Paroparañca jānāsīti ettha
cakkavāḷasahasse paropare uccanīce hīnappaṇīte satte jānāsi. Atho
rāgavirāginanti na kevalaṃ "ayaṃ iddho ayaṃ pakatimanusso"tipi paroparaṃ, ayaṃ pana
sarāgo ayaṃ vītarāgo"ti evaṃ rāgavirāginaṃpi janaṃ jānāsi. Itthabhāvaññathābhāvanti
itthaṃbhāvoti idaṃ cakkavāḷaṃ. Aññathābhāvoti ito sesaṃ ekūnasahassaṃ. Sattānaṃ
āgatiṃ gatinti ettha cakkavāḷasahasse paṭisandhivasena sattānaṃ āgatiṃ, cutivasena
gatiñca pajānāsi. 1- Tuyhaṃ pana mahantohamasmīti saññā hoti, sahassībrahmā
nāma tvaṃ, aññesaṃ tayā uttaridvisahassānaṃ tisahassānaṃ catusahassānaṃ
pañcasahassānaṃ dasasahassānaṃ satasahassānañca brahmānaṃ pamāṇaṃ natthi, catuhatthāya
pilotikāya paṭappamāṇaṃ 2- kātuṃ vāyamanto viya mahantosmīti saññaṃ karosīti
niggaṇhāti.
    [504] Idhūpapannoti idha paṭhamajjhānabhūmiyaṃ upapanno. Tena taṃ tvaṃ
na jānāsīti tena kāraṇena taṃ kāyaṃ tvaṃ na jānāsi. Neva te samasamoti
jānitabbaṭṭhānaṃ patvāpi tayā samasamo na homi. Abhiññāyāti aññāya. 3-
Kuto nīceyyanti tayā nīcatarabhāvo pana mayhaṃ kuto.
    Heṭṭhūpapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ
pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno
kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā
nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhūpapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ
bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha
dutiyajjhānaṃ bhāvetvā ābhassaresu aṭṭhakappaāyuṃ gahetvā nibbatti. Tattha
paṭhamajjhānaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti, so paṭhamakāle
attanā katakammañca nibbattaṭṭhānaṃ ca aññāsi, kāle pana gacchante ubhayaṃ
pamussitvā sassatadiṭṭhiṃ upādesi. Tena naṃ bhagavā "tena taṃ tvaṃ na jānāsi .pe.
Kuto nīceyyan"ti āha.
@Footnote: 1 cha.Ma. jānāsi    2 Sī. pariggahaṇaṃ     3 Sī. paññāya
    Atha brahmā cintesi "samaṇo gotamo mayhaṃ āyuñca nibbattaṭṭhānañca
pubbekatakammañca jānāti, handa naṃ pubbe katakammaṃ pucchāmī"ti satthāraṃ
attano pubbekatakammaṃ pucchi. Satthā kathesi.
    Pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā
"jātijarābyādhimaraṇassa antaṃ karissāmī"ti nikkhamma isipabbajjaṃ pabbajitvā
samāpattiyo nibbattetvā abhiññāpādajjhānalābhī hutvā gaṅgātīre paṇṇasālāyaṃ
kāretvā jhānaratiyā vītināmeti. Tadā ca kālena kālaṃ satthavāhā pañcahi
sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ,
rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā
nivattitvā āgatamaggābhimukhāva ahesuṃ. Itarāni sakaṭāni 1- tatheva nivattitvā 2-
aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesaṃ ca tadā kantārātikkamanadivaso hoti. 3-
Sabbaṃ dārūdakaṃ parikkhīṇaṃ, tasmā "natthi dāni amhākaṃ jīvitan"ti cintetvā
goṇe cakkesu bandhitvā manussā sakaṭacchāyāyaṃ 4- pavisitvā nipajjiṃsu. Tāpasopi
kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinnova gaṅgaṃ olokayamāno
addasa gaṅgaṃ mahatā udakoghena vuyhamānaṃ pavattitaṃ maṇikkhandhaṃ viya āgacchantiṃ.
Disvā cintesi "atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena
kilissamānā sattā"ti. So evaṃ āvajjento marukantāre taṃ satthaṃ disvā
"ime sattā mā nassantū"ti  "ito mahā udakakkhandho chijjitvā marukantāre
satthābhimukho gacchatū"ti abhiññācittena adhiṭṭhāsi. Saha cittuppādena mātikāruḷhaṃ
viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā
nhātvā 5- pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā
taṃ brahmuno pubbakammaṃ dassento:-
@Footnote: 1 Sī. sabbasakaṭāni   2 Sī. nivattiṃsu      3 cha.Ma. ahosi
@4 cha.Ma. sakaṭapacchāyāyaṃ   5 cha.Ma. nahāyitvā
              "yaṃ tvaṃ apāyesi bahū manusse
               pipāsite ghammani samparete
               tante purāṇaṃ vatasīlavattaṃ 1-
               suttappabuddhova anussarāmī"ti 2-
imaṃ gāthamāha.
    Aparasmiṃ samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā āraññakagāmaṃ
upanissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā
gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ
viravanti. Tāpaso taṃ saddaṃ sutvā "kiṃ nu kho etan"ti āvajjento "manussānaṃ
bhayaṃ uppannan"ti ñatvā "mayi passante ime sattā mā nassantū"ti
abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe
caturaṅginisenaṃ māpesi kammasajjaṃ āgacchantiṃ, corā disvā  3- "rājā"ti te
maññamānā 3- vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso "yaṃ yassa santakaṃ, taṃ tasseva
hotū"ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā
idaṃpi tassa pubbakammaṃ dassento:-
              "yaṃ eṇikūlasmi janaṃ gahītaṃ
               amocayī gayhaka nīyamānaṃ
               tante purāṇaṃ vatasīlavattaṃ
               suttappabuddhova anussarāmī"ti 4-
imaṃ gāthamāha. Ettha eṇikūlasminti gaṅgātīre.
    Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena
saddhiṃ mittasanthavaṃ katvā nāvāsaṅghāṭaṃ bandhitvā bahuṃ khādanīyabhojanīyaṃ ceva
gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā
bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā
ahesuṃ. Gaṅgeyyako nāgo disvā kupito "ime mayi saññaṃpi na karonti,
@Footnote: 1 vatasīlavattanti samādānavasena vatabhūtaṃ cārittasīlābhāvena samāciṇṇattā
@sīlavattanti ṭīkā  2 khu. sattaka. 27/1038/222 bakabrahmajātaka (syā)
@3-3 Sī. rājā maññe āgatoti  4 khu. sattaka. 27/1039/222 bakabrahmajātaka (syā)
Idāni ne samuddameva pāpessāmī"ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā
bhinditvā uṭṭhāya phaṇaṃ katvā sussūkāraṃ 1- karonto aṭṭhāsi. Mahājano disvā
bhīto vissaramakāsi. Tāpaso paṇṇasālāya nisinno sutvā "ime gāyantā
naccantā somanassajātā āgacchanti, idāni pana maraṇabhayaravaṃ 2- raviṃsu, kinnu
kho"ti āvajjento nāgarājaṃ disvā "mayi passante ime sattā mā nassantū"ti
abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ vijahitvā supaṇṇavaṇṇaṃ māpetvā
nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho. Mahājano
sotthibhāvaṃ sampāpuṇi, 3- satthā idaṃpi tassa pubbakammaṃ dassento:-
              "gaṅgāya sotasmiṃ gahītanāvaṃ
               luddena nāgena mānussakampā
               amocayittha balasā pasayha 4-
               tante purāṇaṃ vatasīlavattaṃ
               suttappabuddhova anussarāmī"ti 5-
imaṃ gāthamāha.
    Aparasmiṃ samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso
ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa
baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno
atthacaro ahosi, kesavo taṃ vinā vattituṃ nāsakkhi, tannissāyeva jīvitaṃ kappesi,
satthā idaṃpi tassa pubbakammaṃ dassento:-
              "kappo ca te baddhacaro ahosi
               sambuddhimantaṃ vatinaṃ amaññi
               tante purāṇaṃ vatasīlavattaṃ
               suttappabuddhova anussarāmī"ti 6-
imaṃ gāthamāha.
@Footnote: 1 ṭīkā. susukāraṃ   2 cha.Ma. bhayaravaṃ 3 cha.Ma. pāpuṇi
@4 pāli. amocayī tvaṃ balasā pasayha 5 khu. sattaka. 27/1040/222-3 bakabrahmajātaka (syā)
@6 khu. sattakaka. 27/1041/223 bakabrahmajātaka (syā)
    Evaṃ brahmuno nānattabhāvesu katakammaṃ satthā pakāsesi. Satthari kathenteyeva
brahmā sallakkhesi, dīpasahasse ujjalite rūpāni viya sabbakammānissa pākaṭāni
ahesuṃ. So pasannacitto imaṃ gāthamāha:-
              "addhā pajānāsi mametamāyuṃ
               aññaṃpi jānāsi tathāhi buddho
               tathāhi tāyaṃ jalitānubhāvo
               obhāsayaṃ tiṭṭhati brahmalokan"ti. 1-
    Athassa bhagavā uttariṃpi asamasamataṃ pakāsento paṭhaviṃ kho ahaṃ brahmetiādimāha.
Tattha paṭhaviyā paṭhavaṭṭhena 2- ananubhūtanti paṭhaviyā paṭhavīsabhāvena ananubhūtaṃ
appattaṃ. Kiṃ pana tanti? nibbānaṃ. Tañhi sabbasaṅkhatā nissaṭattā paṭhavīsabhāvena
appattaṃ nāma. Tadabhiññāyāti taṃ nibbānaṃ jānitvā sacchikatvā paṭhaviṃ nāpahosinti 3-
paṭhaviṃ taṇhādiṭṭhimānagāhehi na gaṇhiṃ. Āpādīsupi eseva nayo. Vitthāro
pana mūlapariyāye vuttanayeneva veditabbo.
    Sace kho te mārisa sabbassa sabbattenāti idameva brahmā attano
vāditāya sabbanti akkharaṃ dassetvā 4- akkhare dosaṃ gaṇhanto āha. Satthā
pana sakkāyaṃ sandhāya "sabban"ti vadati, brahmā sabbasabbaṃ sandhāya. Tvaṃ
"sabban"ti vadasi, "sabbassa sabbattena ananubhūtan"ti vadasi, yadi sabbaṃ
ananubhūtaṃ 5- natthi, athassa ananubhūtaṃ atthi. Māheva te rittakameva ahosi
tucchakameva ahosīti tuyhaṃ vacanaṃ rittakaṃ mā hotu, tucchakaṃ mā hotūti satthāraṃ
musāvādena niggaṇhāti.
    Satthā pana etasmā brahmunā sataguṇena sahassaguṇena satasahassaguṇena
vādītaro, tasmā ahaṃ sabbaṃ pavakkhāmi, 6- ananubhūtaṃ 7- vakkhāmi, suṇāhi meti
tassa vādamaddanatthaṃ kāraṇaṃ āharanto viññāṇantiādimāha. Tattha viññānanti
@Footnote: 1 khu. sattaka. 27/1042/223 bakabrahmajātaka (syā)
@2 paṭhavittenāti pāli. ṭīkā tu paṭhavaṭṭhenāti paṭhavīatthenāti
@3 paṭhavī nāhosīti pāli. nāpahosinti na pāpuṇinti ṭīkā.    4 cha.Ma. niddisitvā
@5 Sī. anubhūtaṃ   6 cha.Ma. sabbañca vakkhāmi  7 ananubhūtañca
Vijānitabbaṃ. Anidassananti cakkhuviññāṇassa āpāthaṃ anupagamanato anidassanaṃ
nāma, padadvayenapi nibbānameva vuttaṃ. Anantanti tayidaṃ uppādavayaantarahitattā
anantaṃ nāma. Vuttaṃpi hetaṃ:-
              "antavantāni bhūtāni    asambhūtaṃ anantakaṃ
               bhūte antāni dissanti  bhūte antā pakāsitā"ti.
    Sabbatopabhanti sabbaso pabhāsampannaṃ. Nibbānato hi añño dhammo
sapabhataro vā jotivantataro vā parisuddhataro vā paṇḍarataro vā natthi, sabbato
vā tathā pabhūtameva, na katthaci natthīti sabbatopabhaṃ. Puratthimadisādīsu hi asukadisāya
nāma nibbānaṃ natthīti na vattabbaṃ. Athavā pabhanti titthassa nāmaṃ, sabbato
pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā
honti, taṃ tadeva titthaṃ, atitthaṃ nāma natthi, evameva aṭṭhattiṃsāya kammaṭṭhānesu
yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ. Nibbānassa
atitthaṃ nāma kammaṭṭhānaṃ natthi. Tena vuttaṃ sabbatopabhanti. Taṃ paṭhaviyā paṭhavattenāti
taṃ nibbānaṃ paṭhaviyā paṭhavīsabhāvena tato paresaṃ āpādīnaṃ āpādisabhāvena ca
ananubhūtaṃ. Iti yaṃ tumhādisāni visayabhūtaṃ sabbaṃ tebhūmikadhammajātaṃ, tassa sabbattena
taṃ viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ ananubhūtanti vādaṃ patiṭṭhāpesi.
    Tato brahmā gahitagahitaṃ satthārā vissajjāpito kiñci gahetabbaṃ adisvā
laddhigataṃ 1- kātukāmo handa carahi te mārisa antaradhāyāmīti āha. Tattha antaradhāyāmīti
adissamānakaṃ pāṭihāriyaṃ karomīti āha. Sace visahasīti yadi sakkosi mayhaṃ
antaradhāyituṃ, antaradhāyi, 2- pāṭihāriyaṃ karohīti. Nevassu me sakkoti
antaradhāyitunti mayhaṃ antaradhāyituṃ neva sakkoti. Kiṃ panesa kattukāmo ahosīti.
Mūlapaṭisandhiṃ gantukāmo ahosi. Brahmānaṃ hi mūlapaṭisandhikaattabhāvo sukhumo, aññesaṃ
anāpātho, abhisaṅkhatakāyeneva tiṭṭhanti. Satthā tassa mūlapaṭisandhiṃ gantuṃ na adāsi.
Mūlapaṭisandhiṃ vā agantvāpi yena tamena attānaṃ antaradhāpetvā adissamānako
@Footnote: 1 cha.Ma. laḷitakaṃ       2 cha.Ma. antaradhāyasi
Bhaveyya, satthā taṃ tamaṃ vinodesi, tasmā antaradhāyituṃ nāsakkhi. So asakkonto
vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati. Brahmagaṇo keḷimakāsi
"esa kho bako brahmā vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko
nisīdati, brahme tvaṃ antarahitomhī"ti saññaṃ uppādesi nāmāti. So
brahmagaṇena uppaṇḍito maṅku ahosi.
    Evaṃ vutte ahaṃ bhikkhaveti bhikkhave etena brahmunā "handa carahi
te mārisa antaradhāyāmī"ti evaṃ vutte taṃ antaradhāyituṃ asakkontaṃ disvā ahaṃ
etadavocaṃ. Idaṃ gāthamabhāsinti kasmā bhagavā gāthamabhāsīti? samaṇassa gotamassa
imasmiṃ ṭhāne atthibhāvo vā natthibhāvo vā kathaṃ sakkā jānitunti evaṃ brahmagaṇassa
vacanokāso mā hotūti antarahitova gāthamabhāsi.
    Tattha bhavevāhaṃ bhayaṃ disvāti ahaṃ bhave bhayaṃ disvāyeva. Bhavañca vibhavesinanti
imañca kāmabhavāditividhaṃpi sattabhavaṃ vibhavesinaṃ vibhavaṃ gavesamānaṃ pariyesamānaṃpi
punappunaṃ bhaveyeva disvā. Bhavaṃ nābhivadinti taṇhādiṭṭhivasena kiñci bhavaṃ na
abhivadiṃ, na gavesinti attho. Nandiñca na upādiyinti bhavataṇhaṃ na upagañchiṃ,
na aggahesinti attho. Iti cattāri saccāni pakāsento satthā dhammaṃ desesi.
Desanāpariyosāne desanānusārena vipassanāgabbhaṃ gāhāpetvā dasamattāni
brahmasahassāni maggaphalāmatapānaṃ piviṃsuṃ.
    Acchariyabbhutacittajātāti acchariyajātā abbhutajātā tuṭṭhijātā ca ahesuṃ.
Samūlaṃ bhavaṃ udabbahīti bodhimaṇḍe attano tāya tāya desanāya aññesaṃpi
bahūnaṃ devamanussānaṃ samūlakaṃ bhavaṃ udabbahi, uddhari uppāṭesīti attho.
    [505] Tasmiṃ pana samaye māro pāpimā kodhābhibhūto hutvā "mayi
vicaranteyeva samaṇena gotamena dhammaṃ kathayitvā 1- dasamattāni brahmasahassāni
mama vasaṃ ativattitānī"ti kodhābhibhūtatāya aññatarassa brahmapārisajjassa sarīre
adhimucci, taṃ dassetuṃ athakho bhikkhavetiādimāha. Tattha sace tvaṃ evaṃ anubuddhoti
@Footnote: 1 cha.Ma. dhammakathaṃ kathetvā
Sace tvaṃ evaṃ attanāva cattāri saccāni anubuddho. Mā sāvake upanesīti
gihisāvake vā pabbajitasāvake vā taṃ dhammaṃ mā upanayasi. Hīne kāye patiṭṭhitāti
catūsu apāyesu patiṭṭhitā. Paṇīte kāye patiṭṭhitāti brahmaloke patiṭṭhitā.
Idaṃ ke sandhāya vadati? bāhirapabbajjaṃ pabbajite tāpasaparibbājake.
Anuppanne hi buddhuppāde kulaputtā tāpasapabbajjaṃ pabbajitvā kassaci kiñci
avicāretvā 1- ekacarā hutvā samāpattiyo nibbattetvā brahmaloke uppajjiṃsu,
te sandhāya evamāha. Anakkhātaṃ kusalañhi mārisāti paresaṃ anakkhātaṃ anovadanaṃ
dhammakathāya akathanaṃ kusalaṃ etaṃ seyyo. Mā paraṃ ovadāhīti kālena manussalokaṃ,
kālena devalokaṃ, kālena brahmalokaṃ, kālena nāgalokaṃ āhiṇḍanto mā
vicari, ekasmiṃ ṭhāne nisinno jhānamaggaphalasukhena vītināmehīti. Anālapanatāyāti
anullapanatāya. Brahmuno ca abhinimantanatāyāti bakabrahmuno ca idañhi mārisa
niccantiādinā nayena sahokāsakena 2- brahmaṭṭhānena nimantanavacanena. Tasmāti
tena kāraṇena. Imassa veyyākaraṇassa brahmanimantanikaṃtveva adhivacanaṃ saṅkhā
samaññā paṇṇatti 3- jātā. Sesaṃ sabbattha uttānamevāti. 4-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    brahmanimantanikasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. avitaritvā   2 cha.Ma. saha kāyakena   3 cha.Ma. paññatti
@4 cha.Ma. uttānatthamevāti



             The Pali Atthakatha in Roman Book 8 page 312-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=551              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11936              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]