ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      9. Brahmanimantanikasuttavannana
    [501] Evamme sutanti brahmanimantanikasuttam. Tattha papakam ditthigatanti
lamaka sassataditthi. Idam niccanti idam sahokasena 1- brahmatthanam aniccam
"niccan"ti. Vadati. Dhuvadini tasseva vevacanani. Tattha dhuvanti thiram. Sassatanti
sada vijjamanam. Kevalanti akhandam sakalam. Acavanadhammanti acavanasabhavam. Idam hi
na jayatitiadisu imasmim thanepi koci jayanako va jiyyanako va miyyanako
va cavanako va upapajjanako va natthiti 2- sandhaya vadati, ito ca panannanti
ito saha kayaka brahmatthana uttarim annam nissaranakaranam 3- nama natthiti
evamassa thamagata sassataditthi uppanna hoti, evamvadi pana so upari
tisso jhanabhumiyo cattaro magga cattari phalani nibbananti sabbam patibahati.
Avijjagatoti avijjaya gato samannagato annani andhabhuto. 4- Yatra hi namati
yo nama.
    [502] Athakho bhikkhave maro papimati maro katham bhagavantam addasa?
So kira attano bhavane nisiditva kalena kalam sattharam avajjeti "ajja samano
@Footnote: 1 cha.Ma. saha kayena   2 Ma. natthi   3 cha.Ma. nissaranam    4 cha.Ma. andhibhuto
Gotamo katarasmim game va nigame va vasati"ti. Imasmim pana kale avajjento 1-
"ukkattham nissaya subhagavane viharati"ti natva "kattha nu kho gato"ti olokento
brahmalokampi 2- gacchantam disva "samano gotamo brahmalokam gacchati, yava
tattha dhammakatham kathetva brahmaganam mama visaya natikkameti, tava gantva
dhammadesanaya vicchandam karissami"ti satthu padanupadiko gantva brahmaganassa
antare adissamanena kayena atthasi, so "satthara bakabrahma apasadito"ti
natva brahmuno upatthambhako hutva atthasi. Tena vuttam "athakho bhikkhave
maro papima"ti.
    Brahmaparisajjam anvavisitvati ekassa brahmaparisajjassa sariram pavisitva.
Mahabrahmanam pana brahmapurohite 3- va anvavisitum na sakkoti. Metamasadoti
ma etam apasadayittha. Abhibhuti abhibhavitva thito jetthako. Anabhibhutoti annehi
anabhibhuto. Annadatthuti ekamsavacane nipato. Dassanavasena daso, sabbam passatiti
dipeti. Vasavattiti sabbam janam vase vatteti. Issaroti loke issaro. Katta
nimmatati lokassa katta ca nimmata ca. Pathavihimavantasinerucakka-
valamahasamuddacandimasuriya ca imina nimmitati dipeti.
    Settho sajjitati ayam lokassa uttamo ca sajjita ca "tvam khattiyo
nama hohi, tvam brahmano nama, vesso nama, suddo nama, gahattho nama,
pabbajito nama, antamaso ottho hohi, gono hohi"ti evam sattanam sajjita 4-
ayanti dasseti. Vasi pita bhutabhabyananti ayam cinnavasitta 5- vasi, ayam pita
bhutananca bhabyanancati vadati. Tattha andajajalabuja satta antoandakose ceva
antovatthimhi ca bhabya nama, bahi nikkhantakalato patthaya bhuta. Samsedaja
pathamacittakkhane bhabya, dutiyato patthaya bhuta. Opapatika pathamairiyapathe bhabya,
dutiyato patthaya bhutati veditabba. Te sabbepi etassa puttati sannaya "pita
bhutabhabyananti aha.
@Footnote: 1 cha.Ma. avajjanto   2 cha.Ma. brahmalokam    3 cha.Ma. brahmapurohitanam
@4 cha.Ma. visajeta   5 cha.Ma. cinnavasitaya
    Pathavigarahakati yatha tvam etarahi "anicca dukkha anatta"ti pathavim
garahasi jigucchasi, evampi te pathavigarahaka ahesum, na kevalam tvamyevati dipeti.
Apogarahakatiadisupi eseva nayo. Hine kaye patitthitati catusu apayesu
nibbatta. Pathavipasamsakati yatha tvam garahasi, evam agarahitva "nicca dhuva
sassata acchejja abhejja akkhya"ti evam pathavipasamsaka pathaviya vannavadino
ahesunti vadati. Pathavabhinandinoti tanhaditthivasena pathaviya abhinandino
sesapadesupi 1- eseva nayo. Panite kaye patitthitati brahmaloke nibbatta.
Tamtahanti tena karanena tam aham. Inghati codanatthe nipato. Upativattitthoti
atikkamittha. "upativattito"tipi patho, ayamevattho. Dandena patippanameyyati
catuhatthena muggaradandena pothetva palapeyya. Narakappapateti sataporise
mahasobbhe. Viradheyyati hatthena gahanayutte va padena patitthanayutte va
thane gahanapatitthanani katum na sakkuneyya. Nanu tvam bhikkhu passasiti bhikkhu
nanu tvam imam brahmaparisam sannipatitam obhasamanam virocamanam jotayamanam passatiti
brahmuno ovade thitanam iddhanubhavam dasseti. Iti kho mam bhikkhave maro
papima brahmaparisam upanesiti bhikkhave maro papima nanu tvam bhikkhu passasi
brahmaparisam yasena ca siriya ca obhasamanam virocamanam jotayamanam, yadi tvampi
mahabrahmuno vacanam anatikkamitva yadeva te brahma vadati, tam kareyyasi,
tvampi evamevam yasena ca siriya ca viroceyyasiti evam vadanto mam brahmaparisam
upanesi upasamhari, ma tvam mannitthoti ma tvam manni. Maro tvamasi papimati
papima tvam mahajanassa maranato maro nama, papakam lamakam mahajanassa
ayasankaranato papima namati janami.
    [503] Kasinam ayunti sakalam ayum. Te kho evam janeyyunti te evam
mahantena tapokammena samannagata, tvam pana purimadivase jato, kim janissasi,
yassa te ajjapi mukhe khiragandho vayatiti ghatento vadati. Pathavim ajjhosissasiti
pathavim ajjhosaya gilitva parinitthapetva tanhamanaditthihi ganhissasi. Opasayiko
@Footnote: 1 cha.Ma. sesesupi
Me bhavissasiti mayham samipasayo bhavissasi, mam gacchantam anugacchissasi, thitam
upatitthissasi, nisinnam upanisidissasi, nipannam upanipajjissasiti attho.
Vatthusayikoti mama vatthusmim sayanako. Yathakamakaraniyo bahiteyyoti maya attano ruciya
yam icchami, tam kattabbo, vahitva ca pana jhajjharikagumbatopi 1- nicataro
lakundakataro katabbo bhavissasiti attho.
    Imina esa bhagavantam upalapeti va apasadeti va. Upalapeti nama
sace kho tam 2- bhikkhu tanhadihi pathavim ajjhosissasi, opasayiko me bhavissasi,
mayi gacchante gacchissasi, titthante thassasi, nisinne nisidissasi, nipanne
nipajjissasi, aham tam sesajanam patibahetva vissasikam abbhantarikam karissamiti
evam tava upalapeti nama. Sesapadehi pana apasadeti nama. Ayanhettha
adhippayo:- sace pathavim ajjhosissasi, vatthusayiko me bhavissasi, mama gamanadini
agametva gamissasi va thassasi va nisidissasi va nipajjissasi va, mama
vatthusmim mayham arakkham ganhissasi, aham pana tam yathakamam karissami vahitva
ca jhajjharikagumbatopi lakundakataranti evam apasadeti nama. Ayam pana brahma
mananissito, tasma idha apasadanava adhippeta. Apadisupi eseva nayo.
    Apica te aham brahmeti idani bhagava "ayam brahma mananissito
`aham janami'ti mannati, attano yasena sammato sariram phusitumpi samattham kinci
na passati, thokam niggahetum vattati"ti. Cintetva imam desanam arabhi. Tattha
gatinca pajanamiti nipphattinca pajanami. Jutincati anubhavanca pajanami.
Evam mahesakkhoti evam mahayaso mahaparivaro.
    Yavata candimasuriya pariharantiti yattake thane candimasuriya vicaranti.
Disa bhanti virocanati disasu virocamana obhasanti, disa va tehi virocamana
obhasanti. Tava sahassadha lokoti tattakena pamanena sahassadha loko,
imina cakkavalena saddhim cakkavalasahassanti attho. Ettha te vattati vasoti
@Footnote: 1 cha.Ma. jajjharikagumbatopi      2 cha.Ma. tvam
Ettha cakkavalasahasse tuyham vaso vattati. Paroparanca janasiti ettha
cakkavalasahasse paropare uccanice hinappanite satte janasi. Atho
ragaviraginanti na kevalam "ayam iddho ayam pakatimanusso"tipi paroparam, ayam pana
sarago ayam vitarago"ti evam ragaviraginampi janam janasi. Itthabhavannathabhavanti
itthambhavoti idam cakkavalam. Annathabhavoti ito sesam ekunasahassam. Sattanam
agatim gatinti ettha cakkavalasahasse patisandhivasena sattanam agatim, cutivasena
gatinca pajanasi. 1- Tuyham pana mahantohamasmiti sanna hoti, sahassibrahma
nama tvam, annesam taya uttaridvisahassanam tisahassanam catusahassanam
pancasahassanam dasasahassanam satasahassananca brahmanam pamanam natthi, catuhatthaya
pilotikaya patappamanam 2- katum vayamanto viya mahantosmiti sannam karositi
nigganhati.
    [504] Idhupapannoti idha pathamajjhanabhumiyam upapanno. Tena tam tvam
na janasiti tena karanena tam kayam tvam na janasi. Neva te samasamoti
janitabbatthanam patvapi taya samasamo na homi. Abhinnayati annaya. 3-
Kuto niceyyanti taya nicatarabhavo pana mayham kuto.
    Hetthupapattiko kiresa brahma anuppanne buddhuppade isipabbajjam
pabbajitva kasinaparikammam katva samapattiyo nibbattetva aparihinajjhano
kalam katva catutthajjhanabhumiyam vehapphalabrahmaloke pancakappasatikam ayum gahetva
nibbatti. Tattha yavatayukam thatva hetthupapattikam katva tatiyajjhanam panitam
bhavetva subhakinhabrahmaloke catusatthikappam ayum gahetva nibbatti. Tattha
dutiyajjhanam bhavetva abhassaresu atthakappaayum gahetva nibbatti. Tattha
pathamajjhanam bhavetva pathamajjhanabhumiyam kappayuko hutva nibbatti, so pathamakale
attana katakammanca nibbattatthanam ca annasi, kale pana gacchante ubhayam
pamussitva sassataditthim upadesi. Tena nam bhagava "tena tam tvam na janasi .pe.
Kuto niceyyan"ti aha.
@Footnote: 1 cha.Ma. janasi    2 Si. pariggahanam     3 Si. pannaya
    Atha brahma cintesi "samano gotamo mayham ayunca nibbattatthananca
pubbekatakammanca janati, handa nam pubbe katakammam pucchami"ti sattharam
attano pubbekatakammam pucchi. Sattha kathesi.
    Pubbe kiresa kulaghare nibbattitva kamesu adinavam disva
"jatijarabyadhimaranassa antam karissami"ti nikkhamma isipabbajjam pabbajitva
samapattiyo nibbattetva abhinnapadajjhanalabhi hutva gangatire pannasalayam
karetva jhanaratiya vitinameti. Tada ca kalena kalam satthavaha pancahi
sakatasatehi marukantaram patipajjanti. Marukantare pana diva na sakka gantum,
rattim gamanam hoti. Atha purimasakatassa aggayuge yuttabalibadda gacchanta
nivattitva agatamaggabhimukhava ahesum. Itarani sakatani 1- tatheva nivattitva 2-
arune uggate nivattitabhavam janimsu. Tesam ca tada kantaratikkamanadivaso hoti. 3-
Sabbam darudakam parikkhinam, tasma "natthi dani amhakam jivitan"ti cintetva
gone cakkesu bandhitva manussa sakatacchayayam 4- pavisitva nipajjimsu. Tapasopi
kalasseva pannasalato nikkhamitva pannasaladvare nisinnova gangam olokayamano
addasa gangam mahata udakoghena vuyhamanam pavattitam manikkhandham viya agacchantim.
Disva cintesi "atthi nu kho imasmim loke evarupassa madhurodakassa alabhena
kilissamana satta"ti. So evam avajjento marukantare tam sattham disva
"ime satta ma nassantu"ti  "ito maha udakakkhandho chijjitva marukantare
satthabhimukho gacchatu"ti abhinnacittena adhitthasi. Saha cittuppadena matikarulham
viya udakam tattha agamasi. Manussa udakasaddena vutthaya udakam disva hatthatuttha
nhatva 5- pivitva gonepi payetva sotthina icchitatthanam agamamsu. Sattha
tam brahmuno pubbakammam dassento:-
@Footnote: 1 Si. sabbasakatani   2 Si. nivattimsu      3 cha.Ma. ahosi
@4 cha.Ma. sakatapacchayayam   5 cha.Ma. nahayitva
              "yam tvam apayesi bahu manusse
               pipasite ghammani samparete
               tante puranam vatasilavattam 1-
               suttappabuddhova anussarami"ti 2-
imam gathamaha.
    Aparasmim samaye tapaso gangatire pannasalam mapetva arannakagamam
upanissaya vasati. Tena ca samayena cora tam gamam paharitva hatthasaram gahetva
gaviyo ca karamare ca gahetva gacchanti. Gavopi sunakhapi manussapi mahaviravam
viravanti. Tapaso tam saddam sutva "kim nu kho etan"ti avajjento "manussanam
bhayam uppannan"ti natva "mayi passante ime satta ma nassantu"ti
abhinnapadakajjhanam samapajjitva vutthaya abhinnacittena coranam patipathe
caturanginisenam mapesi kammasajjam agacchantim, cora disva  3- "raja"ti te
mannamana 3- vilopam chaddetva pakkamimsu. Tapaso "yam yassa santakam, tam tasseva
hotu"ti adhitthasi, tam tatheva ahosi. Mahajano sotthibhavam papuni. Sattha
idampi tassa pubbakammam dassento:-
              "yam enikulasmi janam gahitam
               amocayi gayhaka niyamanam
               tante puranam vatasilavattam
               suttappabuddhova anussarami"ti 4-
imam gathamaha. Ettha enikulasminti gangatire.
    Puna ekasmim samaye uparigangavasikam kulam hetthagangavasikena kulena
saddhim mittasanthavam katva navasanghatam bandhitva bahum khadaniyabhojaniyam ceva
gandhamaladini ca aropetva gangasotena agacchati. Manussa khadamana
bhunjamana naccanta gayanta devavimanena gacchanta viya balavasomanassa
ahesum. Gangeyyako nago disva kupito "ime mayi sannampi na karonti,
@Footnote: 1 vatasilavattanti samadanavasena vatabhutam carittasilabhavena samacinnatta
@silavattanti tika  2 khu. sattaka. 27/1038/222 bakabrahmajataka (sya)
@3-3 Si. raja manne agatoti  4 khu. sattaka. 27/1039/222 bakabrahmajataka (sya)
Idani ne samuddameva papessami"ti mahantam attabhavam mapetva udakam dvidha
bhinditva utthaya phanam katva sussukaram 1- karonto atthasi. Mahajano disva
bhito vissaramakasi. Tapaso pannasalaya nisinno sutva "ime gayanta
naccanta somanassajata agacchanti, idani pana maranabhayaravam 2- ravimsu, kinnu
kho"ti avajjento nagarajam disva "mayi passante ime satta ma nassantu"ti
abhinnapadakajjhanam samapajjitva attabhavam vijahitva supannavannam mapetva
nagarajassa dassesi. Nagaraja bhito phanam samharitva udakam pavittho. Mahajano
sotthibhavam sampapuni, 3- sattha idampi tassa pubbakammam dassento:-
              "gangaya sotasmim gahitanavam
               luddena nagena manussakampa
               amocayittha balasa pasayha 4-
               tante puranam vatasilavattam
               suttappabuddhova anussarami"ti 5-
imam gathamaha.
    Aparasmim samaye esa isipabbajjam pabbajitva kesavo nama tapaso
ahosi. Tena samayena amhakam bodhisatto kappo nama manavo kesavassa
baddhacaro antevasiko hutva acariyassa kimkarapatissavi manapacari buddhisampanno
atthacaro ahosi, kesavo tam vina vattitum nasakkhi, tannissayeva jivitam kappesi,
sattha idampi tassa pubbakammam dassento:-
              "kappo ca te baddhacaro ahosi
               sambuddhimantam vatinam amanni
               tante puranam vatasilavattam
               suttappabuddhova anussarami"ti 6-
imam gathamaha.
@Footnote: 1 tika. susukaram   2 cha.Ma. bhayaravam 3 cha.Ma. papuni
@4 pali. amocayi tvam balasa pasayha 5 khu. sattaka. 27/1040/222-3 bakabrahmajataka (sya)
@6 khu. sattakaka. 27/1041/223 bakabrahmajataka (sya)
    Evam brahmuno nanattabhavesu katakammam sattha pakasesi. Satthari kathenteyeva
brahma sallakkhesi, dipasahasse ujjalite rupani viya sabbakammanissa pakatani
ahesum. So pasannacitto imam gathamaha:-
              "addha pajanasi mametamayum
               annampi janasi tathahi buddho
               tathahi tayam jalitanubhavo
               obhasayam titthati brahmalokan"ti. 1-
    Athassa bhagava uttarimpi asamasamatam pakasento pathavim kho aham brahmetiadimaha.
Tattha pathaviya pathavatthena 2- ananubhutanti pathaviya pathavisabhavena ananubhutam
appattam. Kim pana tanti? nibbanam. Tanhi sabbasankhata nissatatta pathavisabhavena
appattam nama. Tadabhinnayati tam nibbanam janitva sacchikatva pathavim napahosinti 3-
pathavim tanhaditthimanagahehi na ganhim. Apadisupi eseva nayo. Vittharo
pana mulapariyaye vuttanayeneva veditabbo.
    Sace kho te marisa sabbassa sabbattenati idameva brahma attano
vaditaya sabbanti akkharam dassetva 4- akkhare dosam ganhanto aha. Sattha
pana sakkayam sandhaya "sabban"ti vadati, brahma sabbasabbam sandhaya. Tvam
"sabban"ti vadasi, "sabbassa sabbattena ananubhutan"ti vadasi, yadi sabbam
ananubhutam 5- natthi, athassa ananubhutam atthi. Maheva te rittakameva ahosi
tucchakameva ahositi tuyham vacanam rittakam ma hotu, tucchakam ma hotuti sattharam
musavadena nigganhati.
    Sattha pana etasma brahmuna satagunena sahassagunena satasahassagunena
vaditaro, tasma aham sabbam pavakkhami, 6- ananubhutam 7- vakkhami, sunahi meti
tassa vadamaddanattham karanam aharanto vinnanantiadimaha. Tattha vinnananti
@Footnote: 1 khu. sattaka. 27/1042/223 bakabrahmajataka (sya)
@2 pathavittenati pali. tika tu pathavatthenati pathaviatthenati
@3 pathavi nahositi pali. napahosinti na papuninti tika.    4 cha.Ma. niddisitva
@5 Si. anubhutam   6 cha.Ma. sabbanca vakkhami  7 ananubhutanca
Vijanitabbam. Anidassananti cakkhuvinnanassa apatham anupagamanato anidassanam
nama, padadvayenapi nibbanameva vuttam. Anantanti tayidam uppadavayaantarahitatta
anantam nama. Vuttampi hetam:-
              "antavantani bhutani    asambhutam anantakam
               bhute antani dissanti  bhute anta pakasita"ti.
    Sabbatopabhanti sabbaso pabhasampannam. Nibbanato hi anno dhammo
sapabhataro va jotivantataro va parisuddhataro va pandarataro va natthi, sabbato
va tatha pabhutameva, na katthaci natthiti sabbatopabham. Puratthimadisadisu hi asukadisaya
nama nibbanam natthiti na vattabbam. Athava pabhanti titthassa namam, sabbato
pabhamassati sabbatopabham. Nibbanassa kira yatha mahasamuddassa yato yato otaritukama
honti, tam tadeva tittham, atittham nama natthi, evameva atthattimsaya kammatthanesu
yena yena mukhena nibbanam otaritukama honti, tam tadeva tittham. Nibbanassa
atittham nama kammatthanam natthi. Tena vuttam sabbatopabhanti. Tam pathaviya pathavattenati
tam nibbanam pathaviya pathavisabhavena tato paresam apadinam apadisabhavena ca
ananubhutam. Iti yam tumhadisani visayabhutam sabbam tebhumikadhammajatam, tassa sabbattena
tam vinnanam anidassanam anantam sabbatopabham ananubhutanti vadam patitthapesi.
    Tato brahma gahitagahitam satthara vissajjapito kinci gahetabbam adisva
laddhigatam 1- katukamo handa carahi te marisa antaradhayamiti aha. Tattha antaradhayamiti
adissamanakam patihariyam karomiti aha. Sace visahasiti yadi sakkosi mayham
antaradhayitum, antaradhayi, 2- patihariyam karohiti. Nevassu me sakkoti
antaradhayitunti mayham antaradhayitum neva sakkoti. Kim panesa kattukamo ahositi.
Mulapatisandhim gantukamo ahosi. Brahmanam hi mulapatisandhikaattabhavo sukhumo, annesam
anapatho, abhisankhatakayeneva titthanti. Sattha tassa mulapatisandhim gantum na adasi.
Mulapatisandhim va agantvapi yena tamena attanam antaradhapetva adissamanako
@Footnote: 1 cha.Ma. lalitakam       2 cha.Ma. antaradhayasi
Bhaveyya, sattha tam tamam vinodesi, tasma antaradhayitum nasakkhi. So asakkonto
vimane niliyati, kapparukkhe niliyati, ukkutiko nisidati. Brahmagano kelimakasi
"esa kho bako brahma vimane niliyati, kapparukkhe niliyati, ukkutiko
nisidati, brahme tvam antarahitomhi"ti sannam uppadesi namati. So
brahmaganena uppandito manku ahosi.
    Evam vutte aham bhikkhaveti bhikkhave etena brahmuna "handa carahi
te marisa antaradhayami"ti evam vutte tam antaradhayitum asakkontam disva aham
etadavocam. Idam gathamabhasinti kasma bhagava gathamabhasiti? samanassa gotamassa
imasmim thane atthibhavo va natthibhavo va katham sakka janitunti evam brahmaganassa
vacanokaso ma hotuti antarahitova gathamabhasi.
    Tattha bhavevaham bhayam disvati aham bhave bhayam disvayeva. Bhavanca vibhavesinanti
imanca kamabhavaditividhampi sattabhavam vibhavesinam vibhavam gavesamanam pariyesamanampi
punappunam bhaveyeva disva. Bhavam nabhivadinti tanhaditthivasena kinci bhavam na
abhivadim, na gavesinti attho. Nandinca na upadiyinti bhavatanham na upaganchim,
na aggahesinti attho. Iti cattari saccani pakasento sattha dhammam desesi.
Desanapariyosane desananusarena vipassanagabbham gahapetva dasamattani
brahmasahassani maggaphalamatapanam pivimsum.
    Acchariyabbhutacittajatati acchariyajata abbhutajata tutthijata ca ahesum.
Samulam bhavam udabbahiti bodhimande attano taya taya desanaya annesampi
bahunam devamanussanam samulakam bhavam udabbahi, uddhari uppatesiti attho.
    [505] Tasmim pana samaye maro papima kodhabhibhuto hutva "mayi
vicaranteyeva samanena gotamena dhammam kathayitva 1- dasamattani brahmasahassani
mama vasam ativattitani"ti kodhabhibhutataya annatarassa brahmaparisajjassa sarire
adhimucci, tam dassetum athakho bhikkhavetiadimaha. Tattha sace tvam evam anubuddhoti
@Footnote: 1 cha.Ma. dhammakatham kathetva
Sace tvam evam attanava cattari saccani anubuddho. Ma savake upanesiti
gihisavake va pabbajitasavake va tam dhammam ma upanayasi. Hine kaye patitthitati
catusu apayesu patitthita. Panite kaye patitthitati brahmaloke patitthita.
Idam ke sandhaya vadati? bahirapabbajjam pabbajite tapasaparibbajake.
Anuppanne hi buddhuppade kulaputta tapasapabbajjam pabbajitva kassaci kinci
avicaretva 1- ekacara hutva samapattiyo nibbattetva brahmaloke uppajjimsu,
te sandhaya evamaha. Anakkhatam kusalanhi marisati paresam anakkhatam anovadanam
dhammakathaya akathanam kusalam etam seyyo. Ma param ovadahiti kalena manussalokam,
kalena devalokam, kalena brahmalokam, kalena nagalokam ahindanto ma
vicari, ekasmim thane nisinno jhanamaggaphalasukhena vitinamehiti. Analapanatayati
anullapanataya. Brahmuno ca abhinimantanatayati bakabrahmuno ca idanhi marisa
niccantiadina nayena sahokasakena 2- brahmatthanena nimantanavacanena. Tasmati
tena karanena. Imassa veyyakaranassa brahmanimantanikamtveva adhivacanam sankha
samanna pannatti 3- jata. Sesam sabbattha uttanamevati. 4-
                    Papancasudaniya majjhimanikayatthakathaya
                    brahmanimantanikasuttavannana nitthita.
                          ------------
@Footnote: 1 Ma. avitaritva   2 cha.Ma. saha kayakena   3 cha.Ma. pannatti
@4 cha.Ma. uttanatthamevati



             The Pali Atthakatha in Roman Book 8 page 312-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=551              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11936              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]