ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      9. Brahmanimantanikasuttavannana
    [501] Evamme sutanti brahmanimantanikasuttam. Tattha papakam ditthigatanti
lamaka sassataditthi. Idam niccanti idam sahokasena 1- brahmatthanam aniccam
"niccan"ti. Vadati. Dhuvadini tasseva vevacanani. Tattha dhuvanti thiram. Sassatanti
sada vijjamanam. Kevalanti akhandam sakalam. Acavanadhammanti acavanasabhavam. Idam hi
na jayatitiadisu imasmim thanepi koci jayanako va jiyyanako va miyyanako
va cavanako va upapajjanako va natthiti 2- sandhaya vadati, ito ca panannanti
ito saha kayaka brahmatthana uttarim annam nissaranakaranam 3- nama natthiti
evamassa thamagata sassataditthi uppanna hoti, evamvadi pana so upari
tisso jhanabhumiyo cattaro magga cattari phalani nibbananti sabbam patibahati.
Avijjagatoti avijjaya gato samannagato annani andhabhuto. 4- Yatra hi namati
yo nama.
    [502] Athakho bhikkhave maro papimati maro katham bhagavantam addasa?
So kira attano bhavane nisiditva kalena kalam sattharam avajjeti "ajja samano
@Footnote: 1 cha.Ma. saha kayena   2 Ma. natthi   3 cha.Ma. nissaranam    4 cha.Ma. andhibhuto

--------------------------------------------------------------------------------------------- page313.

Gotamo katarasmim game va nigame va vasati"ti. Imasmim pana kale avajjento 1- "ukkattham nissaya subhagavane viharati"ti natva "kattha nu kho gato"ti olokento brahmalokampi 2- gacchantam disva "samano gotamo brahmalokam gacchati, yava tattha dhammakatham kathetva brahmaganam mama visaya natikkameti, tava gantva dhammadesanaya vicchandam karissami"ti satthu padanupadiko gantva brahmaganassa antare adissamanena kayena atthasi, so "satthara bakabrahma apasadito"ti natva brahmuno upatthambhako hutva atthasi. Tena vuttam "athakho bhikkhave maro papima"ti. Brahmaparisajjam anvavisitvati ekassa brahmaparisajjassa sariram pavisitva. Mahabrahmanam pana brahmapurohite 3- va anvavisitum na sakkoti. Metamasadoti ma etam apasadayittha. Abhibhuti abhibhavitva thito jetthako. Anabhibhutoti annehi anabhibhuto. Annadatthuti ekamsavacane nipato. Dassanavasena daso, sabbam passatiti dipeti. Vasavattiti sabbam janam vase vatteti. Issaroti loke issaro. Katta nimmatati lokassa katta ca nimmata ca. Pathavihimavantasinerucakka- valamahasamuddacandimasuriya ca imina nimmitati dipeti. Settho sajjitati ayam lokassa uttamo ca sajjita ca "tvam khattiyo nama hohi, tvam brahmano nama, vesso nama, suddo nama, gahattho nama, pabbajito nama, antamaso ottho hohi, gono hohi"ti evam sattanam sajjita 4- ayanti dasseti. Vasi pita bhutabhabyananti ayam cinnavasitta 5- vasi, ayam pita bhutananca bhabyanancati vadati. Tattha andajajalabuja satta antoandakose ceva antovatthimhi ca bhabya nama, bahi nikkhantakalato patthaya bhuta. Samsedaja pathamacittakkhane bhabya, dutiyato patthaya bhuta. Opapatika pathamairiyapathe bhabya, dutiyato patthaya bhutati veditabba. Te sabbepi etassa puttati sannaya "pita bhutabhabyananti aha. @Footnote: 1 cha.Ma. avajjanto 2 cha.Ma. brahmalokam 3 cha.Ma. brahmapurohitanam @4 cha.Ma. visajeta 5 cha.Ma. cinnavasitaya

--------------------------------------------------------------------------------------------- page314.

Pathavigarahakati yatha tvam etarahi "anicca dukkha anatta"ti pathavim garahasi jigucchasi, evampi te pathavigarahaka ahesum, na kevalam tvamyevati dipeti. Apogarahakatiadisupi eseva nayo. Hine kaye patitthitati catusu apayesu nibbatta. Pathavipasamsakati yatha tvam garahasi, evam agarahitva "nicca dhuva sassata acchejja abhejja akkhya"ti evam pathavipasamsaka pathaviya vannavadino ahesunti vadati. Pathavabhinandinoti tanhaditthivasena pathaviya abhinandino sesapadesupi 1- eseva nayo. Panite kaye patitthitati brahmaloke nibbatta. Tamtahanti tena karanena tam aham. Inghati codanatthe nipato. Upativattitthoti atikkamittha. "upativattito"tipi patho, ayamevattho. Dandena patippanameyyati catuhatthena muggaradandena pothetva palapeyya. Narakappapateti sataporise mahasobbhe. Viradheyyati hatthena gahanayutte va padena patitthanayutte va thane gahanapatitthanani katum na sakkuneyya. Nanu tvam bhikkhu passasiti bhikkhu nanu tvam imam brahmaparisam sannipatitam obhasamanam virocamanam jotayamanam passatiti brahmuno ovade thitanam iddhanubhavam dasseti. Iti kho mam bhikkhave maro papima brahmaparisam upanesiti bhikkhave maro papima nanu tvam bhikkhu passasi brahmaparisam yasena ca siriya ca obhasamanam virocamanam jotayamanam, yadi tvampi mahabrahmuno vacanam anatikkamitva yadeva te brahma vadati, tam kareyyasi, tvampi evamevam yasena ca siriya ca viroceyyasiti evam vadanto mam brahmaparisam upanesi upasamhari, ma tvam mannitthoti ma tvam manni. Maro tvamasi papimati papima tvam mahajanassa maranato maro nama, papakam lamakam mahajanassa ayasankaranato papima namati janami. [503] Kasinam ayunti sakalam ayum. Te kho evam janeyyunti te evam mahantena tapokammena samannagata, tvam pana purimadivase jato, kim janissasi, yassa te ajjapi mukhe khiragandho vayatiti ghatento vadati. Pathavim ajjhosissasiti pathavim ajjhosaya gilitva parinitthapetva tanhamanaditthihi ganhissasi. Opasayiko @Footnote: 1 cha.Ma. sesesupi

--------------------------------------------------------------------------------------------- page315.

Me bhavissasiti mayham samipasayo bhavissasi, mam gacchantam anugacchissasi, thitam upatitthissasi, nisinnam upanisidissasi, nipannam upanipajjissasiti attho. Vatthusayikoti mama vatthusmim sayanako. Yathakamakaraniyo bahiteyyoti maya attano ruciya yam icchami, tam kattabbo, vahitva ca pana jhajjharikagumbatopi 1- nicataro lakundakataro katabbo bhavissasiti attho. Imina esa bhagavantam upalapeti va apasadeti va. Upalapeti nama sace kho tam 2- bhikkhu tanhadihi pathavim ajjhosissasi, opasayiko me bhavissasi, mayi gacchante gacchissasi, titthante thassasi, nisinne nisidissasi, nipanne nipajjissasi, aham tam sesajanam patibahetva vissasikam abbhantarikam karissamiti evam tava upalapeti nama. Sesapadehi pana apasadeti nama. Ayanhettha adhippayo:- sace pathavim ajjhosissasi, vatthusayiko me bhavissasi, mama gamanadini agametva gamissasi va thassasi va nisidissasi va nipajjissasi va, mama vatthusmim mayham arakkham ganhissasi, aham pana tam yathakamam karissami vahitva ca jhajjharikagumbatopi lakundakataranti evam apasadeti nama. Ayam pana brahma mananissito, tasma idha apasadanava adhippeta. Apadisupi eseva nayo. Apica te aham brahmeti idani bhagava "ayam brahma mananissito `aham janami'ti mannati, attano yasena sammato sariram phusitumpi samattham kinci na passati, thokam niggahetum vattati"ti. Cintetva imam desanam arabhi. Tattha gatinca pajanamiti nipphattinca pajanami. Jutincati anubhavanca pajanami. Evam mahesakkhoti evam mahayaso mahaparivaro. Yavata candimasuriya pariharantiti yattake thane candimasuriya vicaranti. Disa bhanti virocanati disasu virocamana obhasanti, disa va tehi virocamana obhasanti. Tava sahassadha lokoti tattakena pamanena sahassadha loko, imina cakkavalena saddhim cakkavalasahassanti attho. Ettha te vattati vasoti @Footnote: 1 cha.Ma. jajjharikagumbatopi 2 cha.Ma. tvam

--------------------------------------------------------------------------------------------- page316.

Ettha cakkavalasahasse tuyham vaso vattati. Paroparanca janasiti ettha cakkavalasahasse paropare uccanice hinappanite satte janasi. Atho ragaviraginanti na kevalam "ayam iddho ayam pakatimanusso"tipi paroparam, ayam pana sarago ayam vitarago"ti evam ragaviraginampi janam janasi. Itthabhavannathabhavanti itthambhavoti idam cakkavalam. Annathabhavoti ito sesam ekunasahassam. Sattanam agatim gatinti ettha cakkavalasahasse patisandhivasena sattanam agatim, cutivasena gatinca pajanasi. 1- Tuyham pana mahantohamasmiti sanna hoti, sahassibrahma nama tvam, annesam taya uttaridvisahassanam tisahassanam catusahassanam pancasahassanam dasasahassanam satasahassananca brahmanam pamanam natthi, catuhatthaya pilotikaya patappamanam 2- katum vayamanto viya mahantosmiti sannam karositi nigganhati. [504] Idhupapannoti idha pathamajjhanabhumiyam upapanno. Tena tam tvam na janasiti tena karanena tam kayam tvam na janasi. Neva te samasamoti janitabbatthanam patvapi taya samasamo na homi. Abhinnayati annaya. 3- Kuto niceyyanti taya nicatarabhavo pana mayham kuto. Hetthupapattiko kiresa brahma anuppanne buddhuppade isipabbajjam pabbajitva kasinaparikammam katva samapattiyo nibbattetva aparihinajjhano kalam katva catutthajjhanabhumiyam vehapphalabrahmaloke pancakappasatikam ayum gahetva nibbatti. Tattha yavatayukam thatva hetthupapattikam katva tatiyajjhanam panitam bhavetva subhakinhabrahmaloke catusatthikappam ayum gahetva nibbatti. Tattha dutiyajjhanam bhavetva abhassaresu atthakappaayum gahetva nibbatti. Tattha pathamajjhanam bhavetva pathamajjhanabhumiyam kappayuko hutva nibbatti, so pathamakale attana katakammanca nibbattatthanam ca annasi, kale pana gacchante ubhayam pamussitva sassataditthim upadesi. Tena nam bhagava "tena tam tvam na janasi .pe. Kuto niceyyan"ti aha. @Footnote: 1 cha.Ma. janasi 2 Si. pariggahanam 3 Si. pannaya

--------------------------------------------------------------------------------------------- page317.

Atha brahma cintesi "samano gotamo mayham ayunca nibbattatthananca pubbekatakammanca janati, handa nam pubbe katakammam pucchami"ti sattharam attano pubbekatakammam pucchi. Sattha kathesi. Pubbe kiresa kulaghare nibbattitva kamesu adinavam disva "jatijarabyadhimaranassa antam karissami"ti nikkhamma isipabbajjam pabbajitva samapattiyo nibbattetva abhinnapadajjhanalabhi hutva gangatire pannasalayam karetva jhanaratiya vitinameti. Tada ca kalena kalam satthavaha pancahi sakatasatehi marukantaram patipajjanti. Marukantare pana diva na sakka gantum, rattim gamanam hoti. Atha purimasakatassa aggayuge yuttabalibadda gacchanta nivattitva agatamaggabhimukhava ahesum. Itarani sakatani 1- tatheva nivattitva 2- arune uggate nivattitabhavam janimsu. Tesam ca tada kantaratikkamanadivaso hoti. 3- Sabbam darudakam parikkhinam, tasma "natthi dani amhakam jivitan"ti cintetva gone cakkesu bandhitva manussa sakatacchayayam 4- pavisitva nipajjimsu. Tapasopi kalasseva pannasalato nikkhamitva pannasaladvare nisinnova gangam olokayamano addasa gangam mahata udakoghena vuyhamanam pavattitam manikkhandham viya agacchantim. Disva cintesi "atthi nu kho imasmim loke evarupassa madhurodakassa alabhena kilissamana satta"ti. So evam avajjento marukantare tam sattham disva "ime satta ma nassantu"ti "ito maha udakakkhandho chijjitva marukantare satthabhimukho gacchatu"ti abhinnacittena adhitthasi. Saha cittuppadena matikarulham viya udakam tattha agamasi. Manussa udakasaddena vutthaya udakam disva hatthatuttha nhatva 5- pivitva gonepi payetva sotthina icchitatthanam agamamsu. Sattha tam brahmuno pubbakammam dassento:- @Footnote: 1 Si. sabbasakatani 2 Si. nivattimsu 3 cha.Ma. ahosi @4 cha.Ma. sakatapacchayayam 5 cha.Ma. nahayitva

--------------------------------------------------------------------------------------------- page318.

"yam tvam apayesi bahu manusse pipasite ghammani samparete tante puranam vatasilavattam 1- suttappabuddhova anussarami"ti 2- imam gathamaha. Aparasmim samaye tapaso gangatire pannasalam mapetva arannakagamam upanissaya vasati. Tena ca samayena cora tam gamam paharitva hatthasaram gahetva gaviyo ca karamare ca gahetva gacchanti. Gavopi sunakhapi manussapi mahaviravam viravanti. Tapaso tam saddam sutva "kim nu kho etan"ti avajjento "manussanam bhayam uppannan"ti natva "mayi passante ime satta ma nassantu"ti abhinnapadakajjhanam samapajjitva vutthaya abhinnacittena coranam patipathe caturanginisenam mapesi kammasajjam agacchantim, cora disva 3- "raja"ti te mannamana 3- vilopam chaddetva pakkamimsu. Tapaso "yam yassa santakam, tam tasseva hotu"ti adhitthasi, tam tatheva ahosi. Mahajano sotthibhavam papuni. Sattha idampi tassa pubbakammam dassento:- "yam enikulasmi janam gahitam amocayi gayhaka niyamanam tante puranam vatasilavattam suttappabuddhova anussarami"ti 4- imam gathamaha. Ettha enikulasminti gangatire. Puna ekasmim samaye uparigangavasikam kulam hetthagangavasikena kulena saddhim mittasanthavam katva navasanghatam bandhitva bahum khadaniyabhojaniyam ceva gandhamaladini ca aropetva gangasotena agacchati. Manussa khadamana bhunjamana naccanta gayanta devavimanena gacchanta viya balavasomanassa ahesum. Gangeyyako nago disva kupito "ime mayi sannampi na karonti, @Footnote: 1 vatasilavattanti samadanavasena vatabhutam carittasilabhavena samacinnatta @silavattanti tika 2 khu. sattaka. 27/1038/222 bakabrahmajataka (sya) @3-3 Si. raja manne agatoti 4 khu. sattaka. 27/1039/222 bakabrahmajataka (sya)

--------------------------------------------------------------------------------------------- page319.

Idani ne samuddameva papessami"ti mahantam attabhavam mapetva udakam dvidha bhinditva utthaya phanam katva sussukaram 1- karonto atthasi. Mahajano disva bhito vissaramakasi. Tapaso pannasalaya nisinno sutva "ime gayanta naccanta somanassajata agacchanti, idani pana maranabhayaravam 2- ravimsu, kinnu kho"ti avajjento nagarajam disva "mayi passante ime satta ma nassantu"ti abhinnapadakajjhanam samapajjitva attabhavam vijahitva supannavannam mapetva nagarajassa dassesi. Nagaraja bhito phanam samharitva udakam pavittho. Mahajano sotthibhavam sampapuni, 3- sattha idampi tassa pubbakammam dassento:- "gangaya sotasmim gahitanavam luddena nagena manussakampa amocayittha balasa pasayha 4- tante puranam vatasilavattam suttappabuddhova anussarami"ti 5- imam gathamaha. Aparasmim samaye esa isipabbajjam pabbajitva kesavo nama tapaso ahosi. Tena samayena amhakam bodhisatto kappo nama manavo kesavassa baddhacaro antevasiko hutva acariyassa kimkarapatissavi manapacari buddhisampanno atthacaro ahosi, kesavo tam vina vattitum nasakkhi, tannissayeva jivitam kappesi, sattha idampi tassa pubbakammam dassento:- "kappo ca te baddhacaro ahosi sambuddhimantam vatinam amanni tante puranam vatasilavattam suttappabuddhova anussarami"ti 6- imam gathamaha. @Footnote: 1 tika. susukaram 2 cha.Ma. bhayaravam 3 cha.Ma. papuni @4 pali. amocayi tvam balasa pasayha 5 khu. sattaka. 27/1040/222-3 bakabrahmajataka (sya) @6 khu. sattakaka. 27/1041/223 bakabrahmajataka (sya)

--------------------------------------------------------------------------------------------- page320.

Evam brahmuno nanattabhavesu katakammam sattha pakasesi. Satthari kathenteyeva brahma sallakkhesi, dipasahasse ujjalite rupani viya sabbakammanissa pakatani ahesum. So pasannacitto imam gathamaha:- "addha pajanasi mametamayum annampi janasi tathahi buddho tathahi tayam jalitanubhavo obhasayam titthati brahmalokan"ti. 1- Athassa bhagava uttarimpi asamasamatam pakasento pathavim kho aham brahmetiadimaha. Tattha pathaviya pathavatthena 2- ananubhutanti pathaviya pathavisabhavena ananubhutam appattam. Kim pana tanti? nibbanam. Tanhi sabbasankhata nissatatta pathavisabhavena appattam nama. Tadabhinnayati tam nibbanam janitva sacchikatva pathavim napahosinti 3- pathavim tanhaditthimanagahehi na ganhim. Apadisupi eseva nayo. Vittharo pana mulapariyaye vuttanayeneva veditabbo. Sace kho te marisa sabbassa sabbattenati idameva brahma attano vaditaya sabbanti akkharam dassetva 4- akkhare dosam ganhanto aha. Sattha pana sakkayam sandhaya "sabban"ti vadati, brahma sabbasabbam sandhaya. Tvam "sabban"ti vadasi, "sabbassa sabbattena ananubhutan"ti vadasi, yadi sabbam ananubhutam 5- natthi, athassa ananubhutam atthi. Maheva te rittakameva ahosi tucchakameva ahositi tuyham vacanam rittakam ma hotu, tucchakam ma hotuti sattharam musavadena nigganhati. Sattha pana etasma brahmuna satagunena sahassagunena satasahassagunena vaditaro, tasma aham sabbam pavakkhami, 6- ananubhutam 7- vakkhami, sunahi meti tassa vadamaddanattham karanam aharanto vinnanantiadimaha. Tattha vinnananti @Footnote: 1 khu. sattaka. 27/1042/223 bakabrahmajataka (sya) @2 pathavittenati pali. tika tu pathavatthenati pathaviatthenati @3 pathavi nahositi pali. napahosinti na papuninti tika. 4 cha.Ma. niddisitva @5 Si. anubhutam 6 cha.Ma. sabbanca vakkhami 7 ananubhutanca

--------------------------------------------------------------------------------------------- page321.

Vijanitabbam. Anidassananti cakkhuvinnanassa apatham anupagamanato anidassanam nama, padadvayenapi nibbanameva vuttam. Anantanti tayidam uppadavayaantarahitatta anantam nama. Vuttampi hetam:- "antavantani bhutani asambhutam anantakam bhute antani dissanti bhute anta pakasita"ti. Sabbatopabhanti sabbaso pabhasampannam. Nibbanato hi anno dhammo sapabhataro va jotivantataro va parisuddhataro va pandarataro va natthi, sabbato va tatha pabhutameva, na katthaci natthiti sabbatopabham. Puratthimadisadisu hi asukadisaya nama nibbanam natthiti na vattabbam. Athava pabhanti titthassa namam, sabbato pabhamassati sabbatopabham. Nibbanassa kira yatha mahasamuddassa yato yato otaritukama honti, tam tadeva tittham, atittham nama natthi, evameva atthattimsaya kammatthanesu yena yena mukhena nibbanam otaritukama honti, tam tadeva tittham. Nibbanassa atittham nama kammatthanam natthi. Tena vuttam sabbatopabhanti. Tam pathaviya pathavattenati tam nibbanam pathaviya pathavisabhavena tato paresam apadinam apadisabhavena ca ananubhutam. Iti yam tumhadisani visayabhutam sabbam tebhumikadhammajatam, tassa sabbattena tam vinnanam anidassanam anantam sabbatopabham ananubhutanti vadam patitthapesi. Tato brahma gahitagahitam satthara vissajjapito kinci gahetabbam adisva laddhigatam 1- katukamo handa carahi te marisa antaradhayamiti aha. Tattha antaradhayamiti adissamanakam patihariyam karomiti aha. Sace visahasiti yadi sakkosi mayham antaradhayitum, antaradhayi, 2- patihariyam karohiti. Nevassu me sakkoti antaradhayitunti mayham antaradhayitum neva sakkoti. Kim panesa kattukamo ahositi. Mulapatisandhim gantukamo ahosi. Brahmanam hi mulapatisandhikaattabhavo sukhumo, annesam anapatho, abhisankhatakayeneva titthanti. Sattha tassa mulapatisandhim gantum na adasi. Mulapatisandhim va agantvapi yena tamena attanam antaradhapetva adissamanako @Footnote: 1 cha.Ma. lalitakam 2 cha.Ma. antaradhayasi

--------------------------------------------------------------------------------------------- page322.

Bhaveyya, sattha tam tamam vinodesi, tasma antaradhayitum nasakkhi. So asakkonto vimane niliyati, kapparukkhe niliyati, ukkutiko nisidati. Brahmagano kelimakasi "esa kho bako brahma vimane niliyati, kapparukkhe niliyati, ukkutiko nisidati, brahme tvam antarahitomhi"ti sannam uppadesi namati. So brahmaganena uppandito manku ahosi. Evam vutte aham bhikkhaveti bhikkhave etena brahmuna "handa carahi te marisa antaradhayami"ti evam vutte tam antaradhayitum asakkontam disva aham etadavocam. Idam gathamabhasinti kasma bhagava gathamabhasiti? samanassa gotamassa imasmim thane atthibhavo va natthibhavo va katham sakka janitunti evam brahmaganassa vacanokaso ma hotuti antarahitova gathamabhasi. Tattha bhavevaham bhayam disvati aham bhave bhayam disvayeva. Bhavanca vibhavesinanti imanca kamabhavaditividhampi sattabhavam vibhavesinam vibhavam gavesamanam pariyesamanampi punappunam bhaveyeva disva. Bhavam nabhivadinti tanhaditthivasena kinci bhavam na abhivadim, na gavesinti attho. Nandinca na upadiyinti bhavatanham na upaganchim, na aggahesinti attho. Iti cattari saccani pakasento sattha dhammam desesi. Desanapariyosane desananusarena vipassanagabbham gahapetva dasamattani brahmasahassani maggaphalamatapanam pivimsum. Acchariyabbhutacittajatati acchariyajata abbhutajata tutthijata ca ahesum. Samulam bhavam udabbahiti bodhimande attano taya taya desanaya annesampi bahunam devamanussanam samulakam bhavam udabbahi, uddhari uppatesiti attho. [505] Tasmim pana samaye maro papima kodhabhibhuto hutva "mayi vicaranteyeva samanena gotamena dhammam kathayitva 1- dasamattani brahmasahassani mama vasam ativattitani"ti kodhabhibhutataya annatarassa brahmaparisajjassa sarire adhimucci, tam dassetum athakho bhikkhavetiadimaha. Tattha sace tvam evam anubuddhoti @Footnote: 1 cha.Ma. dhammakatham kathetva

--------------------------------------------------------------------------------------------- page323.

Sace tvam evam attanava cattari saccani anubuddho. Ma savake upanesiti gihisavake va pabbajitasavake va tam dhammam ma upanayasi. Hine kaye patitthitati catusu apayesu patitthita. Panite kaye patitthitati brahmaloke patitthita. Idam ke sandhaya vadati? bahirapabbajjam pabbajite tapasaparibbajake. Anuppanne hi buddhuppade kulaputta tapasapabbajjam pabbajitva kassaci kinci avicaretva 1- ekacara hutva samapattiyo nibbattetva brahmaloke uppajjimsu, te sandhaya evamaha. Anakkhatam kusalanhi marisati paresam anakkhatam anovadanam dhammakathaya akathanam kusalam etam seyyo. Ma param ovadahiti kalena manussalokam, kalena devalokam, kalena brahmalokam, kalena nagalokam ahindanto ma vicari, ekasmim thane nisinno jhanamaggaphalasukhena vitinamehiti. Analapanatayati anullapanataya. Brahmuno ca abhinimantanatayati bakabrahmuno ca idanhi marisa niccantiadina nayena sahokasakena 2- brahmatthanena nimantanavacanena. Tasmati tena karanena. Imassa veyyakaranassa brahmanimantanikamtveva adhivacanam sankha samanna pannatti 3- jata. Sesam sabbattha uttanamevati. 4- Papancasudaniya majjhimanikayatthakathaya brahmanimantanikasuttavannana nitthita. ------------ @Footnote: 1 Ma. avitaritva 2 cha.Ma. saha kayakena 3 cha.Ma. pannatti @4 cha.Ma. uttanatthamevati


             The Pali Atthakatha in Roman Book 8 page 312-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=551              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11936              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]