ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page324.

10. Māratajjanīyasuttavaṇṇanā [506] Evamme sutanti māratajjanīyasuttaṃ. Tattha koṭṭhamanupaviṭṭhoti kucchiṃ pavisitvā antānaṃ anto anupaviṭṭho, pakkāsayaṭṭhāne nisinno. Garugaro viyāti 1- garukagaruko viya thaddho pāsāṇapuñjasadiso. Māsācitaṃ maññeti māsabhattaṃ bhuttassa kucchi viya māsapūritapasibbako viya tintamāso viya cāti attho. Vihāraṃ pavisitvāti sace āhāradosena esa garubhāvo, ajjhokāse 2- caṅkamituṃ na sappāyanti caṅkamā orohitvā paṇṇasālaṃ pavisitvā pakatipaññatte āsane nisīdi. Paccattaṃ yoniso manasākāsīti "kinnu kho etan"ti āvajjamāno attanoyeva upāyena manasi akāsi. Sace pana thero attano sīlaṃ āvajjetvā "yaṃ hiyyo vā pare vā parasuve vā paribhuttaṃ apakkamatthi, 3- añño vā koci visabhāgadoso, sabbaṃ jīratu, phāsukaṃ hotū"ti hatthena kucchiṃ parāmasissa, māro pāpimā vilīyitvā agamissa. Thero pana tathā akatvā yoniso manasākāsi, mā tathā gataṃ vihesesīti yathā hi puttesu vihesitesu mātāpitaro vihesitāva honti, saddhivihārikaantevāsikesu vihesitesu ācariyupajjhāyā vihesitāva, janapade vihesite rājā vihesitova hoti, evaṃ tathāgatasāvake vihesite tathāgato vihesitova hoti. Tenāha "mā tathāgataṃ vihesesī"ti. Paccaggaḷe aṭṭhāsīti paṭiaggaḷeva aṭṭhāsi. Aggaḷaṃ vuccati kavāṭaṃ, mukhe 4- uggantvā paṇṇasālato nikkhamitvā bahi paṇṇasālāya kavāṭaṃ nissāya aṭṭhāsīti attho. [507] Bhūtapubbāhaṃ pāpimāti kasmā imaṃ desanaṃ ārabhi? thero kira Cintesi "ākāsaṭṭhakadevatānaṃ tāva manussagandho yojanasate ṭhitānaṃ ābādhaṃ karoti. Vuttañhetaṃ `yojanasataṃ kho rājañña manussagandho deve ubbādhatī'ti. 5- @Footnote: 1 cha.Ma. garugarutaro viyāti pāli. garugaro viyāti garukagaruko viya ukārassa @hi okāraṃ katvā ayaṃ niddesoti ṭīkā 2 cha.Ma. abbhokāse @3 cha.Ma. avipakkamatthi 4 cha.Ma. mukhena 5 dī. mahā. 10/415/277 gūthakūpaparisūpamā

--------------------------------------------------------------------------------------------- page325.

Ayaṃ pana māro nāgariko paricokkho 1- mahesakkho ānubhāvasampanno devarājā samāno mama kucchiyaṃ pavisitvā antānaṃ anto pakkāsayokāse nisinno ativiya paduṭṭho bhavissati. Evarūpaṃ nāma jegucchaṃ paṭikūlaṃ okāsaṃ pavisitvā nisīdituṃ sakkontassa kimaññaṃ karaṇīyaṃ 2- bhavissati, kimaññaṃ lajjissati, tvaṃ mama ñātikoti pana vutte mudubhāvaṃ anāpajjamāno nāma natthi, handassa ñātikoṭiṃ paṭivijjhitvā mudukeneva naṃ upāyena vissajjemī"ti 3- cintetvā imaṃ desanamārabhi. So me tvaṃ bhāgineyyo hosīti so tvaṃ tasmiṃ kāle mayhaṃ bhāgineyyo hosi. Idaṃ paveṇivasena vuttaṃ. Devalokasmiṃ pana mārassa pituvaṃso pitāmahassa vaṃso rajjaṃ karonto nāma natthi, puññavasena devaloke devarājā hutvā nibbatto, yāvatāyukaṃ ṭhatvā cavati, añño eko attanā katena kammena tasmiṃ ṭhāne adhipati hutvā nibbatti, 4- iti ayaṃ māropi tadā tato cavitvā puna kusalaṃ katvā imasmiṃ kāle tasmiṃ adhipatiṭṭhāne nibbattoti veditabbo. Vidhuroti vigatadhuro, aññehi saddhiṃ asadisoti attho. Appakasirenāti appadukkhena. Pasupālakāti ajeḷakapālakā. Pathāvinoti maggapaṭipannā. Kāye upacinitvāti samantato citakaṃ bandhitvā. Aggiṃ datvā pakkamiṃsūti ettakena sarīraṃ pariyādānaṃ gamissatīti citakassa pamāṇaṃ sallakkhetvā catūsu disāsu aggiṃ datvā pakkamiṃsu. Citako padīpasikhā viya pajjali, therassa udakaleṇaṃ pavisitvā nisinnakālo viya ahosi. Cīvarāni papphoṭetvāti samāpattito vuṭṭhāya vigatadhūme kiṃsukavaṇṇe aṅgāre maddamāno cīvarāni vidhunitvā. Sarīre panassa usumamattaṃpi nāhosi, cīvaresu aṃsumattaṃpi na jhāyi, samāpattiphalaṃ nāmetaṃ. [508] Akkosathāti dasahi akkosavatthūhi akkosatha. Paribhāsathāti vācāya paribhāsatha. Rosethāti ghaṭṭetha. Vihesethāti dukkhāpetha. Sabbametaṃ vācāya ghaṭṭanasseva adhivacanaṃ. Yathātaṃ dūsī māroti yathā etesaṃ dūsī māro. Labhetha otāranti labhetha chiddaṃ, kilesuppattiyā ārammaṇapaccayaṃ labheyyāti attho. @Footnote: 1 cha.Ma. parivārakkhotipi. ṭīkāyantu paricokkhoti sabbaso sucirūpoti vuttaṃ. @Sī. parimokkho 2 cha.Ma. akaraṇīyaṃ 3 cha.Ma. vissajjessāmīti @4 cha.Ma. nibbattati

--------------------------------------------------------------------------------------------- page326.

Muṇḍakātiādīsu hi muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya, ime pana hīḷentā muṇḍakā samaṇāti āhaṃsu. Ibbhāti gahapatikā. Kiṇhāti kaṇhā, 1- kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi "brāhmaṇā brahmuno mukhato nibbattā, 2- khattiyā urato, vessā nābhito, suddā jānuto, samaṇā piṭṭhipādato"ti. Jhāyinosmā jhāyinosmāti jhāyino mayaṃ jhāyino mayanti. Madhurakajātāti ālasiyajātā. Jhāyantīti cintayanti. Pajjhāyantītiādīni upasaggavasena vaḍḍhitāni. Mūsikaṃ maggayamānoti sāyaṃ gocaratthāya susirarukkhato nikkhantaṃ rukkhasākhāya mūsikaṃ pariyesanto. So kira upasantūpasanto viya niccalova tiṭṭhati, sampattakāle mūsikaṃ sahasā gaṇhāti. Kotthūti siṅgālo, senotipi 3- vadanti. Sandhisamalasaṅkaṭireti sandhimhi ca samale ca saṅkaṭire ca. Tattha sandhi nāma gharasandhi. Samalo nāma gūthaniddhamanapanāḷi. Saṅkaṭiraṃ nāma saṅkāraṭṭhānaṃ. Vahacchinnoti kantārato nikkhanto chinnavaho. Sandhisamalasaṅkaṭireti sandhimhi vā samale vā saṅkaṭire vā. Sopi hi thaddhagatto niccalo jhāyati. Nirayaṃ upapajjantīti sace māro manussānaṃ sarīre adhimuccitvā evaṃ kareyya, manussānaṃ akusalaṃ na bhaveyya, mārasseva bhaveyya. Sarīre pana anadhimuccitvā visabhāgavatthuṃ vippaṭisārārammaṇaṃ dasseti, tadā kira so bhikkhū khippaṃ gahetvā macche ajjhottharante viya, jālaṃ gahetvā macche gaṇhante viya, lepayaṭṭhiṃ oḍḍetvā sakuṇe bandhante viya sunakhehi saddhiṃ araññe migavaṃ carante viya, mātugāme gahetvā āpānabhūmiyaṃ nisinne viya, naccante viya, gāyante viya, bhikkhunīnaṃ rattiṭṭhānadivāṭṭhānesu visabhāgamanusse nisinne viya, ṭhite viya ca katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi vippaṭisārārammaṇaṃ @Footnote: 1 Ma. kaṇhāti kaṇhā 2 cha.Ma. nikkhantā 3 cha.Ma. soṇotipi

--------------------------------------------------------------------------------------------- page327.

Passitvā āgantvā aññesaṃ kathenti "samaṇā evarūpaṃ assamaṇakaṃ ananucchavikaṃ karonti, etesaṃ dinne kuto kusalaṃ, mā etesaṃ kiñci adatthā"ti. Evaṃ te manussā diṭṭhadiṭṭhaṭṭhāne sīlavante akkosantā apuññaṃ pasavitvā apāyapūrakā ahesuṃ. Tena vuttaṃ "nirayaṃ upapajjantī"ti. [509] Anvāviṭṭhāti āvaṭṭitā. Pharitvā vihariṃsūti na kevalaṃ pharitvā vihariṃsu. Kakusandhassa pana bhagavato ovāde ṭhatvā ime cattāro brahmavihāre nibbattitvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahatte patiṭṭhahiṃsu. [510] Āgatiṃ vā gatiṃ vāti paṭisandhivasena āgamanaṭṭhānaṃ vā, cutivasena gamanaṭṭhānaṃ vā na jānāmi. Siyā cittassa aññathattanti somanassavasena aññathattaṃ bhaveyya. Saggaṃ lokaṃ upapajjantīti idhāpi purimanayenevattho veditabbo. Yathā hi pubbe vippaṭisārakaraṃ ārammaṇaṃ dasseti, evamidhāpi pasādakaraṃ. So kira tadā manussānaṃ dassanaṭṭhāne bhikkhū ākāse gacchante viya ākāse ṭhite viya pallaṅkena nisinne viya ākāse sūcikammaṃ karonte viya ākāse potthakaṃ vācente viya ākāse cīvaraṃ pasāretvā kāyaṃ utuṃ gaṇhāpente viya vuḍḍhapabbajite 1- ākāsena carante viya taruṇasāmaṇere ākāse ṭhatvā pupphāni ocinante viya katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi pabbajitānaṃ taṃ paṭipattiṃ disvā āgantvā aññesaṃ kathenti "bhikkhūsu antamaso sāmaṇerāpi evaṃmahiddhikā mahānubhāvā, etesaṃ dinnaṃ mahapphalaṃ nāma hoti, etesaṃ detha sakkarothā"ti. Tato manussā bhikkhusaṃghaṃ catūhi paccayehi sakkarontā bahuṃ puññaṃ katvā saggapathapūrakā ahesuṃ. Tena vuttaṃ "saggaṃ lokaṃ upapajjantī"ti. [511] Etha tumhe bhikkhave asubhānupassino kāye viharathāti bhagavā sakalajambūdīpaṃ āhiṇḍanto antamaso dvinnaṃpi tiṇṇaṃpi bhikkhūnaṃ vasanaṭṭhānaṃ gantvā:- @Footnote: 1 cha.Ma. navapabbajite

--------------------------------------------------------------------------------------------- page328.

"asubhasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikujjati 1- paṭivattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti. Āhāre paṭikūlasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti. Sabbaloke anabhiratisaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ viharato lokacittesu cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti. Aniccasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ viharato lābhasakkārasilokesu 2- cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhātī"ti 3- evaṃ ānisaṃsaṃ dassetvā:- etha tumhe bhikkhave asubhānupassī kāye viharatha, āhāre paṭikūlasaññino sabbaloke anabhiratisaññino sabbasaṅkhāresu aniccānupassinoti. Imāni kammaṭṭhānāni kathesi. Tepi bhikkhū imesu catūsu kammaṭṭhānesu kammaṃ karontā vipassanaṃ vaḍḍhetvā sabbāsave khepetvā arahatte patiṭṭhahiṃsu, imānipi cattāri kammaṭṭhānāni rāgasantāni dosamohasantāni rāgapaṭighātakāni dosamohapaṭighātakānevāti. 4- [512] Sakkharaṃ gahetvāti antomuṭṭhiyaṃ tiṭṭhanappamāṇaṃ pāsāṇaṃ gahetvā. Ayañhi brāhmaṇagahapatikehi bhikkhū akkosāpetvāpi, brāhmaṇagahapatikāṇaṃ vasena bhikkhusaṃghassa lābhasakkāraṃ uppādāpetvāpi otāraṃ alabhanto idāni sahatthā upakkamitukāmo aññatarassa kumārakassa sarīre adhimuccitvā evarūpaṃ pāsāṇaṃ aggahesi. Taṃ sandhāya vuttaṃ "sakkharaṃ gahetvā"ti. @Footnote: 1 cha.Ma. patikuṭati evamuparipi 2 cha.Ma. lābhasakkārasiloke @3 aṅ. sattaka. 23/46/48,49 4 cha.Ma. dosamohapaṭighātāni cāti.

--------------------------------------------------------------------------------------------- page329.

Sīsaṃ vo bhindīti sīsaṃ bhindi, mahācammaṃ chijjitvā 1- maṃsaṃ dvedhā ahosi. Sakkharā panassa sīsakaṭāhaṃ abhinditvā aṭṭhiṃ āhacceva nivattā. Nāgāpalokitaṃ apalokesīti pahārasaddaṃ sutvā yathā nāma hatthināgo ito vā etto vā apaloketukāmo gīvaṃ aparivattetvā sakalasarīreneva nivattitvā apaloketi, evaṃ sakalasarīreneva nivattetvā apalokesi. Yathā hi mahājanassa 2- aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni, paccekabuddhānaṃ aṅkusalaggāni, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ, yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Tasmā bhagavā yantena parivattitā suvaṇṇapaṭimā viya sakalasarīreneva nivattitvā apalokesi, apaloketvā ṭhito pana "na vāyaṃ dūsī māro mattamaññāsī"ti āha. Tassattho, ayaṃ dūsī māro pāpaṃ karonto neva pamāṇaṃ aññāsi, pamāṇātikkantaṃ akāsīti. Sahāpalokanāyāti kakusandhassa bhagavato apalokaneneva saha taṃkhaṇaññeva. Tamhā ca ṭhānā cavīti tamhā ca devaṭṭhānā cuto, mahānirayaṃ upapannoti attho. Cavamāno hi na yattha katthaci ṭhito cavati, tasmā vasavattidevalokaṃ āgantvā cuto. "sahāpalokanāyā"ti ca vacanato na bhagavato apalokitattā cutoti veditabbo, cutikāladassanamattameva hetaṃ. 3- Uḷāre pana mahāsāvake viruddhattā 4- kuṭhāriyā pahataṃ viyassa mārassa 5- āyu tattheva chijjitvā tatanti veditabbaṃ. Tayo nāmadheyyā hontīti tīṇi nāmāni honti. Chaphassāyatanikoti chasu phassāyatanesu pāṭiekkāya vedanāya paccayo. Saṅkusamāhatoti ayasūlehi samāhato. Paccattavedanīyoti sayameva vedanājanako. Saṅkunā saṅku dahaye samāgaccheyyāti ayasūlena saddhiṃ ayasūlaṃ hadayamajjhe samāgaccheyya. Tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, mārassāpi 6- tādisova ahosi. Athassa hi nirayapālā tālakkhandhappamāṇāni @Footnote: 1 Sī. chinditvā 2 Ma. pakatimahājanassa 3 Ma. hoti @4 cha.Ma. viraddhattā 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. therassāpi

--------------------------------------------------------------------------------------------- page330.

Ayasūlāni ādittāni sampajjalitāni saṃjotibhūtāni 1- sayameva gahetvā punappunaṃ nivattamānā "iminā te ṭhānena cintetvā pāpaṃ katan"ti pūvadoṇiyaṃ pūvaṃ koṭṭento viya hadayamajjhaṃ koṭṭetvā paṇṇāsa janā pādābhimukhā paṇṇāsa janā sīsābhimukhā koṭṭetvā gacchanti, evaṃ gacchantā pañcahi vassasatehi ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ āgacchanti taṃ sandhāyetaṃ 2- vuttaṃ. Vuṭṭhānimanti vipākavuṭṭhānaṃ vedanaṃ. Sā kira mahānirayavedanāto dukkhatarā hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ 3- dukkhataraṃ, evaṃ mahānirayadukkhato ussade vipākavuṭṭhānavedanā dukkhatarāti vadanti. Seyyathāpi macchassāti purisasīsañhi vaṭṭaṃ hoti, sūlena paharantassa pahāro ṭhānaṃ na labhati parigalati, macchasīsaṃ āyataṃ puthulaṃ, pahāro ṭhānaṃ labhati, avirajjhitvā kammakāraṇā sukarā hoti, tasmā evarūpaṃ sīsaṃ hoti. [513] Vidhuraṃ sāvakamāsajjāti vidhuraṃ sāvakaṃ ghaṭṭayitvā. Paccattavedanāti sayameva pāṭiekkavedanājanakā. Īdiso nirayo āsīti imasmiṃ ṭhāne nirayo devadūtasuttena dīpetabbo. Kaṇha dukkhaṃ nigacchasīti kālaka māra dukkhaṃ vindissasi. Majjhe sarassāti mahāsamuddamajjhe udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti, tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikkhandho viya ca nesaṃ acciyo jotanti, pabhassarā pabhāsampannā honti tesu vimānesu nīlabhedādivasena nānattavaṇṇaaccharā naccanti. Yo etamabhijānātīti yo etaṃ vimānavatthuṃ jānātīti attho. Evamettha vimānapetavatthukeneva attho veditabbo. Pādaṅguṭṭhena kampayīti idaṃ pāsādakampanasuttena dīpetabbaṃ. Yo vejayantaṃ pāsādanti idaṃ cūḷataṇhāsaṅkhayavimuttisuttena dīpetabbaṃ. Sakkaṃ so paripucchatīti idaṃpi teneva dīpetabbaṃ. Sudhammāyābhito sabhanti sudhammasabhāya samīpe, ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane. Sudhammasabhāvirahito hi devaloko nāma natthi. @Footnote: 1 cha.Ma. sajotibhūtāni 2 cha.Ma. sandhāya evaṃ. 3 Ma. pharitvā āhārasattāhaṃ

--------------------------------------------------------------------------------------------- page331.

Brahmaloke pabhassaranti brahmaloke sāriputtamoggallānamahākassapādīhi 1- sāvakehi saddhiṃ tassa tejodhātuṃ samāpajjitvā nisinnassa bhagavato obhāsaṃ. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya devasabhāya sannipatitvā "atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ sakkuṇeyyā"ti cintentassa 2- brahmagaṇassa cittamaññāya tattha gantvā brahmagaṇassa matthake nisinno tejodhātuṃ samāpajjitvā mahāmoggallānādīnaṃ āgamanaṃ cintesi. Tepi gantvā satthāraṃ vanditvā tejodhātuṃ samāpajjitvā paccekaṃ disāsu nisīdiṃsu, sakalabrahmaloko ekobhāso ahosi. Satthā catusaccappakāsanaṃ dhammaṃ desesi, desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāya imā gāthā vuttā, so panāyamattho bakabrahmasuttena 3- dīpetabbo. Vimokkhena aphassayīti jhānavimokkheneva 4- phusi. Vananti jambūdīpaṃ. Pubbavidehānanti pubbavidehānañca dīpaṃ. Ye ca bhūmisayā narāti bhūmisayā narā nāma amaragoyānakā 5- ca uttarakurukā ca. Tepi sabbe phusīti vuttaṃ hoti. Ayaṃ pana attho nandopanandadamanena dīpetabbo. Vatthu visuddhimagge iddhikathāya vitthāritaṃ. Apuññaṃ pasavīti apuññaṃ paṭilabhi. Āsaṃ mākāsi bhikkhūsūti bhikkhū vināsemi 6- vihesemīti etaṃ āsaṃ mā akāsi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya māratajjanīyasuttavaṇṇanā niṭṭhitā. Pañcamavaggavaṇṇanā niṭṭhitā. Mūlapaṇṇāsakaṭṭhakathā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. mahāmoggallānamahākassapādīhi 2 cha.Ma. cintentasseva @3 cha.Ma. aññatarabrahmasuttena, ṭīkā. bahubrahmakasuttena @4 cha.Ma. eva-saddo na dissati 5 cha.Ma. aparagoyānakā


             The Pali Atthakatha in Roman Book 8 page 324-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=557              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10287              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=12144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=12144              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]