ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page81.

8. Abhayarajakumarasuttavannana [83] Evamme sutanti abhayarajakumarasuttam. Tattha abhayoti tassa namam. Rajakumaroti bimbisarassa orasaputto. Vadam aropehiti vade 1- dosam aropehi. Nerayikoti niraye nibbattako. Kappatthoti kappatthitiko. Atekicchoti buddhasahassenapi tikicchitum na sakka. Uggilitunti dve ante mocetva kathetum asakkonto uggilitum bahi niharitum na sakkhissati. 2- Ogilitunti pucchaya dosam datva tam haretum asakkonto ogilitum anto pavesetum na sakkhissati. Evam bhanteti nigantho kira cintesi "samano gotamo mayham savake bhinditva ganhati, handaham ekam panham abhisankharomi, yam puttho samano gotamo ukkutiko hutva nisinno utthatum na sakkhissati"ti. So abhayassa geha nihatabhatto siniddhabhojanam bhunjanto bahu panhe abhisankharitva "ettha samano gotamo imam nama dosam dasseti, 3- ettha iti 4- nama"ti sabbeva pahaya catumasamatthake imam panham addasa. Athassa etadahosi "imassa panhassa pucchaya va vissajjane va na sakka doso datum, ovattikasaro ayam, ko nu kho imam gahetva samanassa gotamassa vadam aropessati"ti. Tato "abhayo rajakumaro pandito, so sakkhissatiti tam ugganhapessami"ti 5- nittham gantva ugganhapesi. So vadajjhasayataya tassa vacanam sampaticchanto "evam bhante"ti aha. [84] Akalo kho ajjati ayam panho catuhi masehi abhisankhato, tattha idam gahetva idam vissajjiyamane divasabhago nappahotiti 6- mannanto evam cintesi. Svedanahanti sve dani. Attacatutthoti kasma bahuhi saddhim na nimantesi? evam kirassa ahosi "bahusu nisinnesu thokam datva vadantassa annam suttam annam karanam annam tatharupam vatthum aharitva dasseti, 7- evam @Footnote: 1 cha.Ma. ayam patho na dissati 2 cha.Ma. na sakkhiti, evamuparipi 3 cha.Ma. dassessati @4 cha.Ma. imam 5 cha.Ma. ugganhapemiti 6 cha.Ma. nappahossatiti 7 cha.Ma. dassessati

--------------------------------------------------------------------------------------------- page82.

Sante kalaho va kolahalameva va bhavissati. Athapi ekakamyeva nimantessami, evampi me garaha uppajjissati `yava macchari vayam abhayo, bhagavantam divase divase bhikkhunam satenapi sahassenapi saddhim carantam disvapi ekakamyeva nimantesi"ti. "evam pana doso na bhavissati"ti. Aparehi tihi saddhim attacatuttham nimantesi. [85] Na khvettha rajakumara ekamsenati na kho rajakumara ettha panhe ekamsena vissajjanam hoti. Evarupanhi vacam tathagato bhaseyyapi na bhaseyyapi. Bhasitapaccayena attham passanto bhaseyya, apassanto na bhaseyyati attho. Iti bhagava mahaniganthena catuhi masehi abhisankhatam panham asanipatena pabbatakutam viya ekavacaneneva samcunnesi. Anassum niganthati nattha nigantha. [86] Anke nisinno hotiti urusu nisinno hoti. Lesavadino hi vadam patthapenta kincideva phalam va puppham va potthakam va gahetva nisidanti. Te attano jaye sati param ajjhottharanti, parassa jaye sati phalam khadanta viya puppham ghayanta viya potthakam vacenta viya vikkhepam dassenti. Ayam pana cintesi "sammasambuddho esa osatasangamo paravadamaddano. 1- Sace me jayo bhavissati, iccetam kusalam. No ce bhavissati, darakam vijjhitva rodapessami. Tato passatha bho ayam darako rodati, utthahatha tava, pacchapi janissama"ti tasma darakam gahetva nisidi. Bhagava pana rajakumarato sahassagunenapi satasahassagunenapi vadivarataro, "imamevassa darakam upamam katva vadam bhindissami"ti cintetva "tam kim mannasi rajakumara"tiadimaha. Tattha mukhe ahareyyati mukhe thapeyya. Ahareyyassahanti apaneyyam assa aham. Adikenevati pathamapayogeneva. Abhutanti abhutattham. Atacchanti na taccham. Anatthasanhitanti na atthasanhitam na vuddhinissitam, appiya amanapati neva piya, na manapa. Imina nayeneva sabbattha attho datthabbo. @Footnote: 1 cha.Ma. paravadamathano

--------------------------------------------------------------------------------------------- page83.

Tattha appiyapakkhe pathamavaca acoramyeva coroti, adasamyeva dasoti, aduppayuttamyeva duppayuttoti pavatta. Na tam tathagato bhasati. Dutiyavaca coramyeva coro ayanti adivasena pavatta. Tampi tathagato na bhasati. Tatiyavaca "idani bhasitabba 1- akatapunnataya duggato dubbanno appesakkho ca, 2- idha thatvapi puna punnam na karosi, dutiyacittavare katham catuhi apayehi muccissasi"ti 3- evam mahajanassa atthapurekkharena dhammapurekkharena anusasanipurekkharena ca vattabbavaca. Tatra kalannu tathagatoti tasmim tatiyabyakarane tassa vacaya byakaranatthaya tathagato kalannu hoti, mahajanassa adanakalam gahanakalam janitvava byakarotiti attho. Piyapakkhe pathama vaca atthaniyakatha nama. Sa evam veditabba:- ekam kira gamavasim mahallakam nagaram agantva panagare pivantam vancetukama sambahula dhutta pitatthane thatva 4- tena saddhim suram pivanta "imassa nivasanaparupanampi hatthe bhandakampi sabbam gahessama"ti 5- cintetva katikam akamsu "ekekam attapaccakkham katham kathema, yo `abhutan'ti kathesi kathitam va na saddahati, tam dasam katva ganhissama"ti. Tampi mahallakam pucchimsu "tata tumhakampi ruccati"ti. Evam hotu tatati. Eko dhutto aha:- bho mayham matu mayi kucchigate kapitthaphaladohalo ahosi. Sa annam kapitthaharakam alabhamana mamyeva pesesi. Aham gantva rukkham abhiruhitum asakkonto attanava attanam pade gahetva muggaram viya rukkhassa upari khipim, atha sakhato sakham vicaranto phalani gahetva otaritum asakkonto gharam gantva nissenim aharitva oruyha matu santikam gantva phalani matuya adasim, tani pana mahantani honti catippamanani. Tato me matara ekasane nisinnaya samasatthi phalani khaditani. Maya ekucchankena anitaphalesu sesakani kulasantake game khuddakamahallakanam ahesum. Amhakam gharam solasahattham, sesaparikkharabhandakam apanetva kapitthaphaleheva yava chadana 6- puritam. Tato atirekani @Footnote: 1 cha.Ma. ayam patho na dissati 2 cha.Ma. ayam saddo na dissati 3 cha.Ma. muccissatiti @4 Si. thapetva 5 cha.Ma. ganhissamati 6 cha.Ma. chadanam

--------------------------------------------------------------------------------------------- page84.

Gahetva gehadvare rasim akamsu. So asitihatthubbedho pabbato viya ahosi. Kim idisam bho sakka saddahitunti. Gamikamahallako tunhi nisiditva sabbesam kathapariyosane pucchito aha "evam bhavissati tata, mahantam rattham, ratthamahantataya sakka. Saddahitun"ti. Yatha ca tena, evam sesehipi tatharupasu nikkaranakathasu kathitasu aha "tata mayhampi sunatha, na tumhakamyeva kulani mahakulani, amhakampi kulam mahakulam, amhakam pana avasesakhettehi kappasakhettam mahantataram. Tassa anekakarisasatassa kappasakhettassa majjhe eko kappasarukkho mahaasitihatthubbedho ahosi. Tassa panca sakha, tasu avasesasakha phalam na ganhimsu, pacinasakhaya ekameva mahacatimattam phalam ahosi. Tassa cha amsiyo, 1- chasu amsisu 2- cha kappasapindiyo pupphita. Aham massum karetva nhatavilitto khettam gantva ta kappasapindiyo pupphita disva thitakova hattham pasaretva ganhim. Ta kappasapindiyo thamasampanna cha dasa ahesum. Te sabbe mam ekakam ohaya palata. Ettake addhane te na passami, ajja dittha, tumhe te cha jana. Tvam nando nama, tvam punno nama, tvam vaddhamano nama, tvam chatto 3- nama, tvam mangalo nama, tvam hetthiyo 4- namati vatva utthaya nisinnakeyeva culasu gahetva atthasi. Te "na mayam dasa"tipi vattum nasakkhimsu. Atha ne kaddhanto vinicchayam netva lakkhanam aropetva yavajivam dase katva paribhunji. Evarupim katham tathagato na bhasati. Dutiyavaca amisahetupatukamyatadivasena va 5- nanappakara paresam thomanavacayeva 6- corakatham rajakathantiadinayappavatta tiracchanakatha ca. Tampi tathagato na bhasati. Tatiyavaca ariyasaccasannissitakatha, yam vassasatampi sunanta pandita neva tittim gacchanti. Iti tathagato neva sabbampi appiyavacam bhasati na piyavacam. Tatiyam tatiyameva pana bhasitabbakalam anatikkamitva bhasati. Tattha tatiyam appiyavacam sandhaya hettha daharakumaraupama agatati veditabba. 7- @Footnote: 1 Ma. rasiyo 2 Ma. rasisu 3 cha.Ma. citto 4 cha.Ma. potthiyo @5 cha.Ma. ayam saddo na dissati 6 cha.Ma. thomanavaca ceva 7 cha.Ma. veditabbam

--------------------------------------------------------------------------------------------- page85.

[87] Udahu thanasovetanti udahu thanuppattikananena tamkhanamyeva tam tathagatassa upatthatiti pucchati. Sannatoti nato pannato pakato. Dhammadhatuti dhammasabhavo. Sabbannutananassetam adhivacanam. Tam hi 1- bhagavata supatividdham, hatthagatam bhagavato. Tasma so yam yam icchati, tam tam sabbam thanasova patibhatiti. Sesam sabbattha uttanameva. Ayam pana dhammadesana neyyapuggalavasena parinitthitati. Papancasudaniya majjhimanikayatthakathaya abhayarajakumarasuttavannana nitthita. Atthamam. -------------


             The Pali Atthakatha in Roman Book 9 page 81-85. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1783              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1783              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]