ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       2. Aṭṭhakanāgarasuttavaṇṇanā
     [17] Evamme sutanti aṭṭhakanāgarasuttaṃ. Tattha veluvagāmaketi 1- vesāliyā
dakkhiṇapasse avidūre veluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho.
Dasamoti sopi 2- jātigottavasena ceva sārapattakulagaṇanāya ca dasame ṭhāne
gaṇiyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāSī.
Kukkuṭārāmoti kukkuṭaseṭṭhinā kārito ārāmo.
     [18] Tena bhagavatā .pe. Akkhātoti ettha ayaṃ saṅkhepattho, yo
so bhagavā samatiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ
abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, taṃ 3-
hatthatale ṭhapitaṃ āmalakaṃ 4- viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi
jānatā, dibbena cakkhunā passatā, tīhi vijjāhi chahi vā pana abhiññāhi
jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya
@Footnote: 1 cha.Ma. ḷeluvagāmake, evamuparipi        2 cha.Ma. so hi
@3 cha.Ma. ayaṃ pāṭho na dissati            4 cha.Ma. ṭhapitaāmalakaṃ
Paññāya jānatā sabbasattānaṃ cakkhuvisayātītāni tirokuḍḍādigatāni vāpi 1-
rūpāni ativisuddhena maṃsacakkhunā passatā, attahitasādhikāya samādhipadaṭṭhānāya
paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya
passatā, arīnaṃ hatattā paccayādīnañca arahattā arahatā, sammā sāmañca
saccānaṃ buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā, niyyānikadhamme
passatā, kilesārīnaṃ hatattā arahatā, sāmaṃ sabbadhammānaṃ buddhattā
sammāsambuddhenāti evaṃ catuvesārajjavasena catūhi kāraṇehi thomitena atthi nu kho
eko dhammo akkhātoti.
     [19] Abhisaṅkhatanti kataṃ uppāditaṃ. Abhisañcetayitanti cetayitaṃ pakappitaṃ.
So tattha ṭhitoti so tasmiṃ samathavipassanādhamme ṭhito. Dhammarāgena dhammanandiyāti
padadvayehi samathavipassanāsu chandarāgo vutto. Samathavipassanāsu hi sabbena
sabbaṃ chandarāgaṃ pariyādiyituṃ sakkonto arahā hoti, asakkonto anāgāmī
hoti. So samathavipassanāsu chandarāgassa appahīnattā catutthajjhānacetanāya
suddhāvāse nibbattati, ayaṃ ācariyānaṃ samānakathā.
     Vitaṇḍavādī panāha "teneva dhammarāgenāti vacanato akusalena suddhāvāse
nibbattatī"ti. So "suttaṃ āharā"ti vattabbo, addhā aññaṃ apassanto
idameva āharissati, tato vattabbo "kiṃ panidaṃ suttaṃ neyyatthaṃ nītatthan"ti,
addhā nītatthanti vakkhati. Tato vattabbo:- evaṃ sante anāgāmiphalatthikena
samathavipassanāsu chandarāgo kattabbo bhavissati, chandarāge uppādite anāgāmiphalaṃ
paṭividdhaṃ bhavissati mā "suttaṃ me laddhan"ti yaṃ vā taṃ vā dīpehi. Pañhaṃ
kathentena hi ariyassa santike uggahetvā attharasaṃ paṭivijjhitvā kathetuṃ
vaṭṭati, akusalena hi sagge kusalena vā apāye paṭisandhi nāma natthi. Vuttañhetaṃ
bhagavatā:-
@Footnote: 1 cha.Ma. tirokuḍḍādigatānipi
                         "na bhikkhave lobhajena kammena dosajena kammena
                     mohajena kammena devā paññāyanti, manussā
                     paññāyanti, yā vā panaññāpi kāci sugatiyo,
                     athakho bhikkhave lobhajena kammena dosajena kammena
                     mohajena kammena nirayo paññāyati, tiracchānayoni
                     paññāyati, pittivisayo 1- paññāyati, yā vā panaññāpi
                     kāci duggatiyo"ti. 2-
     Evaṃ saññāpetabbo. Sace sañjānāti sañjānātu, no ce sañjānāti,
"gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo.
     Yathā ca pana imasmiṃ sutte, evaṃ mahāmāluṅkyovādepi mahāsatipaṭṭhānepi
kāyagatāsatisuttepi samathavipassanā kathitā. Tattha imasmiṃ sutte samathavasena
gacchatopi vipassanāvasena gacchatopi samathadhurameva dhuraṃ, mahāmāluṅkyovāde
vipassanādhuraṃ, 3- mahāsatipaṭṭhānaṃ pana vipassanuttaraṃ nāma kathitaṃ, kāyagatāsatisuttaṃ
samathuttaranti.
     Ayaṃ kho gahapati .pe. Ekadhammo akkhātoti ekadhammaṃ pucchitena ayaṃpi
ekadhammoti evaṃ pucchāvasena kathitattā ekādasapi dhammā ekadhammo nāma
jātā. 4- Mahāsakuludāyīsuttasmiñhi ekūnavīsati pucchā 5- sabbāni 6- paṭipadāvasena
ekadhammo nāma jātāni, idha ekādasa pucchāvasena ekadhammoti āgatāni.
Amatuppattiyaṭṭhena vā sabbānipi ekadhammoti vattuṃ vaṭṭati.
     [21] Nidhimukhaṃ gavesantoti nidhiṃ pariyesanto. Sakidevāti ekappayogeneva. 7-
Kathaṃ pana ekappayogena ekādasannaṃ nidhīnaṃ adhigamo hotīti. Idhekacco araññanidhiṃ
gavesamāno carati, tamenaṃ aññataro atthacarako disvā "kiṃ bho carasī"ti pucchati.
So "jīvitavuttiṃ pariyesāmī"ti āha. Itaro "tenahi samma āgaccha, etaṃ
@Footnote: 1 cha.Ma. pettivisayo           2 aṅ. chakka. 22/310/378 sekhaparihāniyavagga (syā)
@3 cha.Ma. vipassanāva dhuraṃ        4 cha.Ma. jāto     5 cha.Ma. ekūnavīsatipabbāni
@6 cha.Ma. ayaṃ pāṭho na dissati    7 cha.Ma. ekappayogena
Pāsāṇaṃ pavattehī"ti āha. So taṃ pavattetvā uparūpari ṭhapitā vā kucchiyā
kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passeyya, evaṃ ekappayogena
ekādasannaṃ nidhīnaṃ adhigamo hoti.
     Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ
uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antare vā gehato
nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti, tathā
alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ.
     Kimaṅgampanāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa
dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ
desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati.
Paccekadussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti
attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ.
Pañcasatavihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho. Sesaṃ sabbattha
uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā.
                              Dutiyaṃ.
                         --------------



             The Pali Atthakatha in Roman Book 9 page 9-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=218              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=218              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=352              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=352              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]