ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        10. Apaṇṇakasuttavaṇṇanā
      [92] Evamme sutanti apaṇṇakasuttaṃ. Tattha cārikanti aturitacārikaṃ.
      [93] Atthi pana vo gahapatayoti kasmā āha? so kira gāmo
Aṭavīdvāre niviṭṭho. Nānāvidhā samaṇabrāhmaṇā divasaṃ maggaṃ gantvā sāyaṃ
pātaṃ vā gāmaṃ 1- vāsatthāya upenti, tesaṃ te manussā mañcapīṭhāni pattharitvā
pāde dhovitvā pāde makkhetvā kappiyapānakāni datvā punadivase nimantetvā
dānaṃ denti. Te pasannacittā tehi saddhiṃ sammantayamānā evaṃ vadanti "atthi
pana vo gahapatayo kiñci dassanaṃ gahitan"ti. Natthi bhanteti. "gahapatayo vinā
dassanena loko na niyyāti, ekaṃ dassanaṃ rucitvā khamāpetvā gahetuṃ vaṭṭati,
`sassato loko'ti dassanaṃ gaṇhathā"ti vatvā pakkantā. Aparadivase aññe āgatā.
Tepi tatheva pucchiṃsu. Te tesaṃ "āma bhante"ti purimesu divasesu tumhādisā
samaṇabrāhmaṇā āgantvā `sassato loko'ti amhe idaṃ dassanaṃ gāhāpetvā
gatā"ti ārocesuṃ. "te bālā kiṃ jānanti, `ucchijjati ayaṃ loko'ti ucchedadassanaṃ
gaṇhathā"ti evaṃ tepi ucchedadassanaṃ gaṇhāpetvā pakkantā. Etena upāyena
aññe ekaccasassataṃ, aññe antānantaṃ, aññe amarāvikkhepanti evaṃ
dvāsaṭṭhīdiṭṭhiyo uggaṇhāpesuṃ. Te pana ekadiṭṭhiyaṃpi patiṭṭhātuṃ nāsakkhiṃsu.
Sabbapacchā bhagavā agamāsi. So tesaṃ hitatthāya pucchanto "atthi pana vo
gahapatayo"tiādimāha. Tattha ākāravatīti kāraṇavatī sahetukā. Apaṇṇakoti
aviruddho 2- advejjhagāmī ekaṃsagāhiko.
      [94] Natthi dinnantiādi dasavatthukā micchādiṭṭhi heṭṭhā sāleyyakasutte
vitthāritā. Tathā taṃvipaccanīkasammādiṭṭhi. 3-
      [95] Nekkhamme ānisaṃsanti yo nesaṃ akusalato nikkhantabhāve ānisaṃso,
yo ca vodānapakkho visuddhipakkho, taṃ na passantīti attho. Asaddhammasaññattīti
@Footnote: 1 cha.Ma. sāyaṃ taṃ gāmaṃ   2 cha.Ma. aviraddho  3 cha.Ma. tabbipaccanīkabhūtā sammādiṭṭhi
Abhūtadhammasaññāpanā. Attānukkaṃsetīti ṭhapetvā maṃ ko añño attano dassanaṃ
pare gaṇhāpetuṃ sakkotīti attānaṃ ukkhipati. Paraṃ vambhetīti ettakesu janesu
ekopi attano dassanaṃ pare gaṇhāpetuṃ na sakkotīti evaṃ paraṃ heṭṭhā
khipati. Pubbeva kho panāti pubbe micchādassanaṃ gaṇhantasseva susīlyaṃ pahīnaṃ hoti,
dussīlyabhāvo paccupaṭṭhito. Evamassimeti evaṃ assa ime micchādiṭṭhiādayo
satta. Aparāparaṃ uppajjanavasena pana teyeva micchādiṭṭhipaccayā aneke pāpakā
akusalā dhammā uppajjanti nāma.
      Tatrāti tāsu tesaṃ samaṇabrāhmaṇānaṃ laddhīsu. Kaliggahoti parājayaggāho.
Dussamatto samādinnoti duggahito dupparāmaṭṭho. Ekaṃsaṃ pharitvā tiṭṭhatīti
ekantaṃ ekakoṭṭhāsaṃ sakavādameva pharitvā adhimuccitvā tiṭṭhati, "sace kho
natthi paro loko"ti evaṃ santeyeva sotthibhāvāvaho hoti. Riñcatīti vajjeti.
      [96] Saddhammasaññattīti bhūtadhammasaññāpanā.
      Kaṭaggahoti jayaggāho. Susamatto samādinnoti sugahito suparāmaṭṭho.
Ubhayaṃsaṃ pharitvā tiṭṭhatīti ubhayantaṃ ubhayakoṭṭhāsaṃ sakavādaṃ paravādañca pharitvā
adhimuccitvā tiṭṭhati "sace kho atthi paro loko"ti evaṃ santepi "sace kho
natthi paro loko"ti evaṃ santepi sotthibhāvāvaho hoti. Paratopi ekaṃsaubhayaṃsesu
iminā pana 1- nayena attho veditabbo.
       [97] Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa.
Chindatoti paresaṃ hatthādīni chindantassa. Pacatoti daṇḍena pīḷentassa
vā tajjentassa vā. Socayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassapi
parehi kārentassapi. Kilamatoti āhārūpacchedabandhanāgārappavesanādīhi sayaṃ
kilamentassapi 3- parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ
phandanakāle sayaṃpi phandato paraṃpi phandāpayato. Pāṇamatipātayatoti pāṇaṃ
hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho
veditabbo.
@Footnote: 1 cha.Ma. imināva     2 cha.Ma. daṇḍena   3 cha.Ma. kilamantassāpi
      Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ
parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge
tiṭṭhato. Karoto na kariyati pāpanti yaṅkiñci pāpaṃ karomīti saññāya karotopi
pāpaṃ na kariyati, natthi pāpaṃ. Sattā pana karomāti evaṃ saññino hontīti
attho. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekaṃ maṃsakhalanti
ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ.
Dakkhiṇatīre manussā kakkhalā dāruṇā, te sandhāya hanantotiādi vuttaṃ.
Uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṃghamāmakā, te
sandhāya dadantotiādi vuttaṃ.
      Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamanena uposathakammena. 1-
Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ,
pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti. Sukkapakkhepi
vuttanayeneva attho 2- veditabbo. Sesamettha purimavāre vuttasadisameva.
      [100] Natthi hetu natthi paccayoti ettha paccayo hetuvevacanaṃ. Ubhayenapi
vijjamānakameva kāyaduccaritādiṃ saṅkilesapaccayaṃ kāyasucaritādiṃ visuddhipaccayaṃ
paṭikkhipanti. Natthi balaṃ, natthi viriyaṃ, natthi purisatthāmo, natthi purisaparakkamoti
sattānaṃ saṅkilesituṃ vā sujjhituṃ vā balaṃ vā viriyaṃ vā purisena kātabbo
nāma purisathāmo vā purisaparakkamo vā natthi.
      Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese dassenti. 3- Sabbe
pāṇāti ekindriyo pāṇo dvindriyo pāṇoti ādivasena vadanti. Sabbe
bhūtāti aṇḍakosavatthikosesu bhūte sambhavesī 4- sandhāya vadanti. Sabbe jīvāti
sāliyavagodhūmādayo sandhāya vadanti. Tesu hete viruhanabhāvena jīvasaññino.
Avasā abalā aviriyāti tesaṃ attano vaso vā balaṃ vā viriyaṃ vā natthi.
Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha
tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca sabhāvena ca
@Footnote: 1 cha.Ma. indriyadamena, su. vi. 1/166/145 pūraṇakassapavādavaṇṇanā  2 cha.Ma. ayaṃ pāṭho
@na dissati  3 cha.Ma. nidassenti  4 Sī. bhūte sambhūte
Pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena
no bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasueva abhijātīsu
ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.
      Tattha cha abhijātiyo nāma kaṇhābhijāti nīlābhijāti lohitābhijāti
haliddābhijāti sukkābhijāti paramasukkābhijātīti. Tattha sākuṇiko sūkariko luddo
macchaghātako coro coraghātako, ye vā panaññepi keci kurūrakammantā, ayaṃ
kaṇhābhijāti nāma. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake
pakkhipitvā khādanti. "bhikkhū ca kaṇṭakavuttino"ti ayaṃ hi nesaṃ laddhiyeva, 1- athavā
kaṇṭakavuttikāeva nāma eke pabbajitāti vadanti. "samaṇakaṇṭakavuttikā"tipi
hi nesaṃ laddhi. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime
kira purimehi dvīhi paṇḍarataRā. Gihī acelasāvakā haliddābhijātīti vadanti.
Iti attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Nando, vaccho,
saṅkicco, ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍarataRā.
Ājīvake pana paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍarataRā.
      Tattha sabbe sattā paṭhamaṃ sākuṇikādayova honti, tato visujjhamānā
sakyasamaṇā honti, tato visujjhamānā nigaṇṭhā tato ājīvakasāvakā, tato
nandādayo, tato ājīvakāti ayametesaṃ laddhi. Sukkapakkho vuttapaccanīkena
veditabbo. Sesamidhāpi purimavāre vuttasadisameva.
      Imāsu pana tīsu diṭṭhīsu natthikadiṭṭhi vipākaṃ paṭibāhati, akiriyadiṭṭhi
kammaṃ paṭibāhati, ahetukadiṭṭhi ubhayaṃpi paṭibāhati. Tattha kammaṃ paṭibāhantenāpi
vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ. Iti sabbepete
atthato ubhayapaṭibāhakā ahetukavādā ceva akiriyavādā ca natthikavādā ca honti.
Ye pana tesaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnā sajjhāyanti vīmaṃsanti,
tesaṃ "natthi dinnaṃ, natthi yiṭṭhaṃ, karoto na kariyati pāpaṃ, natthi hetu natthi
paccayo"ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni
@Footnote: 1 cha.Ma. pāḷiyeva, evamuparipi
Javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu. Sattame buddhānampi
atekicchā anivattino ariṭṭhakaṇṭakasadisā.
      Tattha koci ekaṃ dassanaṃ okkamati, koci dvepi, 1- koci tīṇipi, ekasmiṃ
okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hoti, patto
saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassattabhāvassa antaraṃ 2- saggaṃpi
gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇu nāmesa satto paṭhavīgopako. Kiṃ panesa
ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmiṃpīti. Ekasmiṃyeva niyato,
āsevanavasena pana bhavantarepi tantaṃ diṭṭhiṃ rocetiyeva. Evarūpassa hi yebhuyyena
bhavato vuṭṭhānaṃ nāma natthi.
                          Tasmā akalyāṇajanaṃ       āsīvisamivoragaṃ
                          ārakā parivajjeyya      bhūtikāmo vicakkhaṇoti.
      [103] Natthi sabbaso āruppāti arūpabrahmalokā 3- nāma sabbākārena
natthi. Manomayāti jhānacittamayā. Saññāmayāti arūpajjhānasaññāya saññāmayā.
Rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hotīti ayaṃ lābhī vā hoti
takkī vā. Lābhī nāma rūpāvacarajjhānalābhī. Tassa rūpāvacare kaṅkhā natthi,
arūpāvacaraloke atthi. So "ahaṃ āruppā atthīti vadantānaṃpi natthīti
vadantānaṃpi suṇāmi. Atthi natthīti pana na jānāmi. Catutthajjhānaṃ padaṭṭhānaṃ katvā
arūpāvacarajjhānaṃ nibbattessāmi. Sace āruppā atthi, tattha nibbattessāmi,
sace natthi, rūpāvacarabrahmaloke nibbattissāmi. Evaṃ me apaṇṇako dhammo
apaṇṇakova aviruddhova 4- bhavissatī"ti tathā paṭipajjati. Takkī pana appaṭiladdhajjhāno,
tassāpi rūpajjhāne kaṅkhā natthi, arūpaloke pana atthi. So "ahaṃ āruppā
atthīti vadantānaṃpi natthīti vadantānaṃpi suṇāmi, atthi  natthīti pana na
jānāmi, kasiṇaparikammaṃ katvā catutthajjhānaṃ nibbattetvā taṃ padaṭṭhānaṃ katvā
arūpāvacarajjhānāni 5- nibbattessāmi, sace āruppā  atthi, tattha
@Footnote: 1 cha.Ma. dve           2 cha.Ma. anantaraṃ          3 cha.Ma. arūpabrahmaloko
@4 cha.Ma. aviraddhova       5 cha.Ma. arūpāvacarajjhānaṃ
Nibbattissāmi, sace natthi, rūpāvacarabrahmaloke nibbattissāmi, evameva 1-
apaṇṇako dhammo apaṇṇakova aviruddhova bhavissatī"ti tathā paṭipajjati.
      [104] Bhavanirodhoti nibbānaṃ. Sārāgāya 2- santiketi rāgavasena vaṭṭe
rajjanassa santike. Saṃyogāyāti taṇhāvasena saṃyojanatthāya. Abhinandanāyāti
taṇhādiṭṭhivasena abhinandanāya. Paṭipanno hotīti ayaṃpi lābhī vā hoti takkī vā
lābhī nāma aṭṭhasamāpattilābhī. Tassa āruppe kaṅkhā natthi, nibbāne atthi. So
"ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, samāpattipādakaṃ katvā
vipassanaṃ vaḍḍhessāmi, sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi,
no ce bhavissati, āruppe nibbattissāmī"ti evaṃ paṭipajjati. Takkī pana
ekasamāpattiyāpi na lābhī, āruppe panassa kaṅkhā natthi, bhavanirodhe atthi.
So "ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, kasiṇaparikammaṃ
katvā aṭṭhasamāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhessāmi,
sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi, no ce bhavissati,
āruppe nibbattissāmī"ti evaṃ paṭipajjati. Etthāha "atthi dinnantiādīni
tāva apaṇṇakāni bhavantu, natthi dinnantiādīni pana kathaṃ apaṇṇakānī"ti.
Gahaṇavasena. Tāni hi apaṇṇakaṃ apaṇṇakanti evaṃ gahitattā apaṇṇakāni nāma
jātāni.
      [105] Cattārometi ayaṃ pāṭiyekko anusandhi. Natthikavādo, ahetukavādo,
akiriyavādo, āruppā natthi nirodho natthīti evaṃ vādino ca dveti
ime pañca puggalā heṭṭhā tayo puggalāva honti. Atthikavādādayo pañca
eko catutthapuggalova hoti. Etamatthaṃ dassetuṃ bhagavā imaṃ desanaṃ ārabhi. Tattha
sabbaṃ atthato uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      apaṇṇakasuttavaṇṇanā niṭṭhitā.
                              Dasamaṃ.
                       Paṭhamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. evaṃ me             2 ka. sarāgāya



             The Pali Atthakatha in Roman Book 9 page 87-92. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2181              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2181              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2047              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2047              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]