ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                            2. Bhikkhuvagga
                    1. Cūḷarāhulovādasuttavaṇṇanā 1-
      [107] Evamme sutanti cūḷarāhulovādasuttaṃ. Tattha ambalaṭṭhikāyaṃ viharatīti
veḷuvanavihārassa paccante padhānagharasaṅkhepe vivekakāmānaṃ vasanatthāya kate ambalaṭṭhikāti
evaṃnāmake pāsāde pavivekaṃ brūhayanto viharati. Kaṇṭako nāma jātakālato
paṭṭhāya tikhiṇova hoti, evameva ayaṃpi āyasmā sattavassikasāmaṇerakāleyeva
pavivekaṃ brūhayamāno tattha vihāsi. Paṭisallānā vuṭṭhitoti phalasamāpattito
vuṭṭhāya. Āsananti pakatipaññattamevettha āsanaṃ atthi, taṃ pappoṭhetvā ṭhapesi.
Udakādāneti udakabhājane. "udakādhāne"tipi 2- pāṭho.
      Āyasmantaṃ rāhulaṃ āmantesīti ovādadānatthaṃ āmantesi. Bhagavatā hi
rāhulattherassa sambahulā dhammadesanā katā. Sāmaṇerapañhā therasseva
vuttā. 3- Tathā rāhulasaṃyuttaṃ mahārāhulovādasuttaṃ cūḷarāhulovādasuttaṃ idaṃ
cūḷarāhulovādasuttanti.
      Ayañhi āyasmā sattavassikakāle bhagavantaṃ cīvarakaṇṇe gahetvā "dāyajjaṃ
me samaṇa dehī"ti dāyajjaṃ yācamāno bhagavatā dhammasenāpatisāriputtattherassa
niyyādetvā pabbājito. Atha bhagavā daharakumārā nāma yuttāyuttaṃ kathaṃ kathenti,
ovādamassa demīti rāhulakumāraṃ āmantetvā "rāhulasāmaṇerena nāma tiracchānakathaṃ
kathetuṃ na vaṭṭati, tvaṃ kathayamāno evarūpaṃ kathaṃ katheyyāsī"ti sabbabuddhehi
avijahitaṃ dasapucchā 4- pañcapaṇṇāsavissajjanaṃ "eko pañho, eko uddeso,
ekaṃ veyyākaraṇaṃ, dve pañhā .pe. Dasa pañhā, dasa uddesā, dasa veyyākaraṇāni. 5-
Ekannāma kiṃ, sabbe sattā
@Footnote: 1 ka. ambalaṭṭhikarāhulovāda...  2 cha.Ma. udakaṭṭhānetipi
@3 cha.Ma. sāmaṇerapañhaṃ...vuttaṃ  4 cha.Ma. dasapucchaṃ  5 cha.Ma. veyyākaraṇāti
Āhāraṭṭhitikā .pe. Dasa nāma kiṃ, dasahaṅgehi samannāgato arahāti vuccatī"ti 1-
imaṃ sāmaṇerapañhaṃ kathesi. Puna cintesi "daharakumārā nāma piyamusāvādā
honti, adiṭṭhameva diṭṭhaṃ amhehi, diṭṭhameva na diṭṭhaṃ amhehīti vadanti
ovādamassa demī"ti akkhīhi oloketvāpi sukhasañjānanatthaṃ paṭhamameva catasso
udakādānūpamāyo, tato dve hatthiupamāyo tato 2- ekaṃ ādāsūpamañca dassetvā
imaṃ suttaṃ kathesi. Catūsu pana paccayesu taṇhāvivaṭṭanaṃ 3- pañcasu kāmaguṇesu
chandarāgappahānaṃ kalyāṇamittūpanissayassa mahantabhāvañca dassetvā rāhulasuttaṃ 4-
kathesi. Āgatāgataṭṭhāne bhavesu chandarāgo na kattabboti dassetuṃ rāhulasaṃyuttaṃ 5-
kathesi. Ahaṃ sobhāmi, mama vaṇṇāyatanaṃ pasannanti attabhāvaṃ nissāya
gehassitachandarāgo na kattabtoti mahārāhulovādasuttaṃ kathesi.
      Tattha rāhulasuttaṃ imasmiṃ nāma kāle vuttanti na vattabbaṃ. Tañhi
abhiṇhovādavasena vuttaṃ. Rāhulasaṃyuttaṃ sattavassikakālato paṭṭhāya yāva
avassikabhikkhukālā vuttaṃ. Mahārāhulovādasuttaṃ aṭṭhārasavassikasāmaṇerakāle 6-
vuttaṃ. Cūḷarāhulovādasuttaṃ avassikabhikkhukāle vuttaṃ. Kumārakapañho 7-
ca idañca cūḷarāhulovādasuttaṃ sattavassikasāmaṇerakāle vuttaṃ. Tesu
rāhulovādasuttaṃ 8- abhiṇhovādatthaṃ, rāhulasaṃyuttaṃ, therassa vipassanāgabbhagahaṇatthaṃ,
mahārāhulovādaṃ gehassitachandarāgavinodanatthaṃ, cūḷarāhulovādaṃ therassa
pañcadasavimuttiparipācanīyadhammaparipākakāle arahattagāhāpanatthaṃ vuttaṃ. Idañca pana
sandhāya rāhulatthero bhikkhusaṃghamajjhe tathāgatassa guṇaṃ kathento idamāha:-
             "kikīva bījaṃ rakkheyya       cāmarī vālamuttamaṃ *-
              nipako sīlasampanno       mamaṃ rakkhi 9- tathāgato"ti. 10-
@Footnote: 1 cha.Ma. khu.khu. 25/1-10/3 sāmaṇerapañhā   2 cha.Ma. ayaṃ pāṭho na dissati
@3 ka. taṇhāvivajjanaṃ 4 khu. su. 25/342/398 rāhulasutta 5 saṃ.ni. 16/599/287 (syā)
@6 Ma. sattarasāṭṭhārasa.... 7 cha.Ma. kumārakapañhaṃ   8 cha.Ma. rāhulasuttaṃ    9 Ma. dakkhi
@* 10 pāli....aṇḍaṃ rakkheyya cāmarīriva vāladhiṃ....dakkhi mahāmuni, khu. apa. 32/83/87
@rāhulatherāpadāna
      Sāmaṇerapañho 1- ayuttavacanappahānatthaṃ idaṃ cūḷarāhulovādasuttaṃ
sampajānamusāvādassa akaraṇatthaṃ vuttaṃ.
      Tattha passasi noti passasi nu. Parittanti thokaṃ. Sāmaññanti samaṇadhammo.
Nikkujjitvāti adhomukhaṃ katvā. Ukkujjitvāti uttānaṃ katvā.
      [108] Seyyathāpi rāhula rañño nāgoti ayaṃ upamā sampajānamusāvādasaṃvararahitassa
opammadassanatthaṃ vuttā. Tattha īsādantoti rathīsāsadisadanto. Uruḷhavāti
abhivaḍḍhito ārohasampanno. Abhijātoti sujāto jātisampanno. Saṅgāmāvacaroti
saṅgāmaṃ otiṇṇapubbo. Kammaṃ karotīti āgatāgate pavattanto pāteti. 2-
Puratthimakāyādīsu pana puratthimakāyena tāva paṭisenāya phalakakoṭṭhakamuṇḍapākārādayo
pāteti. Tathā pacchimakāyena. Sīsena kammaṃ nāma niyametvā etaṃ padesaṃ maddissāmīti
nivattitvā oloketi, ettakena sataṃpi sahassaṃpi dvedhā bhijjati. Kaṇṇehi kammaṃ
nāma āgatāgate sare kaṇṇehi paharitvā 3- pātanaṃ. Dantehi kammaṃ nāma
paṭihatthiassahatthārohaassārohapadādīnaṃ vijjhanaṃ. Naṅguṭṭhena kammaṃ nāma naṅguṭṭhe
baddhāya dīghasīlaṭṭhiyā vā ayamusalena vā chedanabhedanaṃ. Rakkhateva soṇḍanti soṇḍaṃ
pana mukhe pakkhipitvā rakkhati.
      Tatthāti tasmiṃ tassa hatthino rakkhaṇe. 4- Apariccattanti anissaṭṭhaṃ,
paresaṃ jayaṃ amhākañca parājayaṃ passati maññeti. 5- Soṇḍāyapi kammaṃ karotīti
ayamuggaraṃ vā khadiramusalaṃ vā gahetvā samantā aṭṭhārasahatthaṃ ṭhānaṃ maddati.
Pariccattanti vissaṭṭhaṃ, idāni hatthiyodhādīsu nakutoci bhāyati, amhākaṃ jayaṃ
paresañca parājayaṃ passati maññeti. 5- Nāhantassa kiñci pāpanti tassa
dukkaṭādiāpattivītikkame vā mātughātakādikammesu vā kiñci pāpaṃ akattabbaṃ nāma
natthi. Tasmātiha teti yasmā sampajānamusāvādino akattabbaṃ pāpaṃ nāma natthi,
tasmā tayā hasāyapi davakamyatāyapi musā na bhaṇissāmīti sikkhitabbaṃ.
Paccavekkhaṇatthoti olokanattho, yaṃ mukhe vajjaṃ hoti, tassa dassanatthoti vuttaṃ
hoti. Paccavekkhitvā paccavekkhitvāti oloketvā oloketvā.
@Footnote: 1 cha.Ma. sāmaṇerapañhaṃ     2 cha.Ma. pavattento ghāteti   3 Ma. pariharitvā
@4 cha.Ma. karaṇe          5 cha.Ma. passīti maññati
      [109] Sasakkaṃ na karaṇīyanti ekaṃseneva na kātabbaṃ. Paṭisaṃhareyyāsīti
nivatteyyāsi mā kareyyāsi. Anupadajjeyyāsīti anupadeyyāsi upatthambheyyāsi
punappunaṃ kareyyāsi. Ahorattānusikkhīti rattiñca divasañca sikkhamāno.
      [111] Aṭṭiyitabbanti aṭṭena pīḷitena bhavitabbaṃ. Harāyitabbanti lajjitabbaṃ.
Jigucchitabbanti gūthaṃ disvā viya jigucchā uppādetabbā. Manokammassa
pana adesanāvatthukattā idha desetabbanti na vuttaṃ. Kittake pana ṭhāne
kāyakammavacīkammāni sodhetabbāni, kittake manokammanti. Kāyakammavacīkammāni
tāva ekasmiṃ purebhatteyeva sodhetabbāni. Bhattakiccaṃ katvā divāṭṭhāne
nisinnena hi paccavekkhitabbaṃ "aruṇuggamanato paṭṭhāya yāva imasmiṃ ṭhāne
nisajjā atthi nu kho me imasmiṃ antare paresaṃ akappiyaṃ kāyakammaṃ vā
vacīkammaṃ vā"ti. Sace atthīti jānāti, desanāyuttaṃ desetabbaṃ, āvikaraṇayuttaṃ
āvikātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ. Manokammaṃ pana
etasmiṃ piṇḍapātapariyesanaṭṭhāne sodhetabbaṃ. Kathaṃ? "atthi nu kho me ajja
piṇḍapātapariyesanaṭṭhāne rūpādīsu chando vā rāgo vā paṭighaṃ vā"ti. Sace
atthi, "na puna evaṃ karissāmī"ti citteneva adhiṭṭhātabbaṃ. Sace natthi, taneva
pītipāmojjena vihātabbaṃ.
      [112] Samaṇā vā brāhmaṇā vāti buddhā vā paccekabuddhā vā
tathāgatasāvakā vā. Tasmātihāti yasmā atītepi evaṃ parisodhesuṃ, anāgatepi
parisodhessanti, etarahipi parisodhenti, tasmā tumhehipi tesaṃ anusikkhantehi
evaṃ sikkhitabbanti attho. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ bhagavā
yāva bhavaggā ussitassa ratanarāsino yojaniyamaṇikkhandhena kūṭaṃ gaṇhanto viya
neyyapuggalavasena pariniṭṭhāpesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷarāhulovādasuttavaṇṇanā niṭṭhitā.
                              Paṭhamaṃ.
                           -----------



             The Pali Atthakatha in Roman Book 9 page 93-96. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2337              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2337              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2383              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2518              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2518              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]