ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page93.

2. Bhikkhuvagga 1. Cūḷarāhulovādasuttavaṇṇanā 1- [107] Evamme sutanti cūḷarāhulovādasuttaṃ. Tattha ambalaṭṭhikāyaṃ viharatīti veḷuvanavihārassa paccante padhānagharasaṅkhepe vivekakāmānaṃ vasanatthāya kate ambalaṭṭhikāti evaṃnāmake pāsāde pavivekaṃ brūhayanto viharati. Kaṇṭako nāma jātakālato paṭṭhāya tikhiṇova hoti, evameva ayaṃpi āyasmā sattavassikasāmaṇerakāleyeva pavivekaṃ brūhayamāno tattha vihāsi. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhāya. Āsananti pakatipaññattamevettha āsanaṃ atthi, taṃ pappoṭhetvā ṭhapesi. Udakādāneti udakabhājane. "udakādhāne"tipi 2- pāṭho. Āyasmantaṃ rāhulaṃ āmantesīti ovādadānatthaṃ āmantesi. Bhagavatā hi rāhulattherassa sambahulā dhammadesanā katā. Sāmaṇerapañhā therasseva vuttā. 3- Tathā rāhulasaṃyuttaṃ mahārāhulovādasuttaṃ cūḷarāhulovādasuttaṃ idaṃ cūḷarāhulovādasuttanti. Ayañhi āyasmā sattavassikakāle bhagavantaṃ cīvarakaṇṇe gahetvā "dāyajjaṃ me samaṇa dehī"ti dāyajjaṃ yācamāno bhagavatā dhammasenāpatisāriputtattherassa niyyādetvā pabbājito. Atha bhagavā daharakumārā nāma yuttāyuttaṃ kathaṃ kathenti, ovādamassa demīti rāhulakumāraṃ āmantetvā "rāhulasāmaṇerena nāma tiracchānakathaṃ kathetuṃ na vaṭṭati, tvaṃ kathayamāno evarūpaṃ kathaṃ katheyyāsī"ti sabbabuddhehi avijahitaṃ dasapucchā 4- pañcapaṇṇāsavissajjanaṃ "eko pañho, eko uddeso, ekaṃ veyyākaraṇaṃ, dve pañhā .pe. Dasa pañhā, dasa uddesā, dasa veyyākaraṇāni. 5- Ekannāma kiṃ, sabbe sattā @Footnote: 1 ka. ambalaṭṭhikarāhulovāda... 2 cha.Ma. udakaṭṭhānetipi @3 cha.Ma. sāmaṇerapañhaṃ...vuttaṃ 4 cha.Ma. dasapucchaṃ 5 cha.Ma. veyyākaraṇāti

--------------------------------------------------------------------------------------------- page94.

Āhāraṭṭhitikā .pe. Dasa nāma kiṃ, dasahaṅgehi samannāgato arahāti vuccatī"ti 1- imaṃ sāmaṇerapañhaṃ kathesi. Puna cintesi "daharakumārā nāma piyamusāvādā honti, adiṭṭhameva diṭṭhaṃ amhehi, diṭṭhameva na diṭṭhaṃ amhehīti vadanti ovādamassa demī"ti akkhīhi oloketvāpi sukhasañjānanatthaṃ paṭhamameva catasso udakādānūpamāyo, tato dve hatthiupamāyo tato 2- ekaṃ ādāsūpamañca dassetvā imaṃ suttaṃ kathesi. Catūsu pana paccayesu taṇhāvivaṭṭanaṃ 3- pañcasu kāmaguṇesu chandarāgappahānaṃ kalyāṇamittūpanissayassa mahantabhāvañca dassetvā rāhulasuttaṃ 4- kathesi. Āgatāgataṭṭhāne bhavesu chandarāgo na kattabboti dassetuṃ rāhulasaṃyuttaṃ 5- kathesi. Ahaṃ sobhāmi, mama vaṇṇāyatanaṃ pasannanti attabhāvaṃ nissāya gehassitachandarāgo na kattabtoti mahārāhulovādasuttaṃ kathesi. Tattha rāhulasuttaṃ imasmiṃ nāma kāle vuttanti na vattabbaṃ. Tañhi abhiṇhovādavasena vuttaṃ. Rāhulasaṃyuttaṃ sattavassikakālato paṭṭhāya yāva avassikabhikkhukālā vuttaṃ. Mahārāhulovādasuttaṃ aṭṭhārasavassikasāmaṇerakāle 6- vuttaṃ. Cūḷarāhulovādasuttaṃ avassikabhikkhukāle vuttaṃ. Kumārakapañho 7- ca idañca cūḷarāhulovādasuttaṃ sattavassikasāmaṇerakāle vuttaṃ. Tesu rāhulovādasuttaṃ 8- abhiṇhovādatthaṃ, rāhulasaṃyuttaṃ, therassa vipassanāgabbhagahaṇatthaṃ, mahārāhulovādaṃ gehassitachandarāgavinodanatthaṃ, cūḷarāhulovādaṃ therassa pañcadasavimuttiparipācanīyadhammaparipākakāle arahattagāhāpanatthaṃ vuttaṃ. Idañca pana sandhāya rāhulatthero bhikkhusaṃghamajjhe tathāgatassa guṇaṃ kathento idamāha:- "kikīva bījaṃ rakkheyya cāmarī vālamuttamaṃ *- nipako sīlasampanno mamaṃ rakkhi 9- tathāgato"ti. 10- @Footnote: 1 cha.Ma. khu.khu. 25/1-10/3 sāmaṇerapañhā 2 cha.Ma. ayaṃ pāṭho na dissati @3 ka. taṇhāvivajjanaṃ 4 khu. su. 25/342/398 rāhulasutta 5 saṃ.ni. 16/599/287 (syā) @6 Ma. sattarasāṭṭhārasa.... 7 cha.Ma. kumārakapañhaṃ 8 cha.Ma. rāhulasuttaṃ 9 Ma. dakkhi @* 10 pāli....aṇḍaṃ rakkheyya cāmarīriva vāladhiṃ....dakkhi mahāmuni, khu. apa. 32/83/87 @rāhulatherāpadāna

--------------------------------------------------------------------------------------------- page95.

Sāmaṇerapañho 1- ayuttavacanappahānatthaṃ idaṃ cūḷarāhulovādasuttaṃ sampajānamusāvādassa akaraṇatthaṃ vuttaṃ. Tattha passasi noti passasi nu. Parittanti thokaṃ. Sāmaññanti samaṇadhammo. Nikkujjitvāti adhomukhaṃ katvā. Ukkujjitvāti uttānaṃ katvā. [108] Seyyathāpi rāhula rañño nāgoti ayaṃ upamā sampajānamusāvādasaṃvararahitassa opammadassanatthaṃ vuttā. Tattha īsādantoti rathīsāsadisadanto. Uruḷhavāti abhivaḍḍhito ārohasampanno. Abhijātoti sujāto jātisampanno. Saṅgāmāvacaroti saṅgāmaṃ otiṇṇapubbo. Kammaṃ karotīti āgatāgate pavattanto pāteti. 2- Puratthimakāyādīsu pana puratthimakāyena tāva paṭisenāya phalakakoṭṭhakamuṇḍapākārādayo pāteti. Tathā pacchimakāyena. Sīsena kammaṃ nāma niyametvā etaṃ padesaṃ maddissāmīti nivattitvā oloketi, ettakena sataṃpi sahassaṃpi dvedhā bhijjati. Kaṇṇehi kammaṃ nāma āgatāgate sare kaṇṇehi paharitvā 3- pātanaṃ. Dantehi kammaṃ nāma paṭihatthiassahatthārohaassārohapadādīnaṃ vijjhanaṃ. Naṅguṭṭhena kammaṃ nāma naṅguṭṭhe baddhāya dīghasīlaṭṭhiyā vā ayamusalena vā chedanabhedanaṃ. Rakkhateva soṇḍanti soṇḍaṃ pana mukhe pakkhipitvā rakkhati. Tatthāti tasmiṃ tassa hatthino rakkhaṇe. 4- Apariccattanti anissaṭṭhaṃ, paresaṃ jayaṃ amhākañca parājayaṃ passati maññeti. 5- Soṇḍāyapi kammaṃ karotīti ayamuggaraṃ vā khadiramusalaṃ vā gahetvā samantā aṭṭhārasahatthaṃ ṭhānaṃ maddati. Pariccattanti vissaṭṭhaṃ, idāni hatthiyodhādīsu nakutoci bhāyati, amhākaṃ jayaṃ paresañca parājayaṃ passati maññeti. 5- Nāhantassa kiñci pāpanti tassa dukkaṭādiāpattivītikkame vā mātughātakādikammesu vā kiñci pāpaṃ akattabbaṃ nāma natthi. Tasmātiha teti yasmā sampajānamusāvādino akattabbaṃ pāpaṃ nāma natthi, tasmā tayā hasāyapi davakamyatāyapi musā na bhaṇissāmīti sikkhitabbaṃ. Paccavekkhaṇatthoti olokanattho, yaṃ mukhe vajjaṃ hoti, tassa dassanatthoti vuttaṃ hoti. Paccavekkhitvā paccavekkhitvāti oloketvā oloketvā. @Footnote: 1 cha.Ma. sāmaṇerapañhaṃ 2 cha.Ma. pavattento ghāteti 3 Ma. pariharitvā @4 cha.Ma. karaṇe 5 cha.Ma. passīti maññati

--------------------------------------------------------------------------------------------- page96.

[109] Sasakkaṃ na karaṇīyanti ekaṃseneva na kātabbaṃ. Paṭisaṃhareyyāsīti nivatteyyāsi mā kareyyāsi. Anupadajjeyyāsīti anupadeyyāsi upatthambheyyāsi punappunaṃ kareyyāsi. Ahorattānusikkhīti rattiñca divasañca sikkhamāno. [111] Aṭṭiyitabbanti aṭṭena pīḷitena bhavitabbaṃ. Harāyitabbanti lajjitabbaṃ. Jigucchitabbanti gūthaṃ disvā viya jigucchā uppādetabbā. Manokammassa pana adesanāvatthukattā idha desetabbanti na vuttaṃ. Kittake pana ṭhāne kāyakammavacīkammāni sodhetabbāni, kittake manokammanti. Kāyakammavacīkammāni tāva ekasmiṃ purebhatteyeva sodhetabbāni. Bhattakiccaṃ katvā divāṭṭhāne nisinnena hi paccavekkhitabbaṃ "aruṇuggamanato paṭṭhāya yāva imasmiṃ ṭhāne nisajjā atthi nu kho me imasmiṃ antare paresaṃ akappiyaṃ kāyakammaṃ vā vacīkammaṃ vā"ti. Sace atthīti jānāti, desanāyuttaṃ desetabbaṃ, āvikaraṇayuttaṃ āvikātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ. Manokammaṃ pana etasmiṃ piṇḍapātapariyesanaṭṭhāne sodhetabbaṃ. Kathaṃ? "atthi nu kho me ajja piṇḍapātapariyesanaṭṭhāne rūpādīsu chando vā rāgo vā paṭighaṃ vā"ti. Sace atthi, "na puna evaṃ karissāmī"ti citteneva adhiṭṭhātabbaṃ. Sace natthi, taneva pītipāmojjena vihātabbaṃ. [112] Samaṇā vā brāhmaṇā vāti buddhā vā paccekabuddhā vā tathāgatasāvakā vā. Tasmātihāti yasmā atītepi evaṃ parisodhesuṃ, anāgatepi parisodhessanti, etarahipi parisodhenti, tasmā tumhehipi tesaṃ anusikkhantehi evaṃ sikkhitabbanti attho. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ bhagavā yāva bhavaggā ussitassa ratanarāsino yojaniyamaṇikkhandhena kūṭaṃ gaṇhanto viya neyyapuggalavasena pariniṭṭhāpesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷarāhulovādasuttavaṇṇanā niṭṭhitā. Paṭhamaṃ. -----------


             The Pali Atthakatha in Roman Book 9 page 93-96. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2337&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2337&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2383              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2518              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2518              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]