ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        3. *- sekhasuttavaṇṇanā
     [22] Evamme sutanti sekhasuttaṃ. Tattha navaṃ santhāgāranti adhunā kāritaṃ
santhāgāraṃ, ekā mahāsālāti attho. Uyyogakālādīsu hi rājāno tattha ṭhatvā
"ettakā purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā
hatthī 1- abhiruhantu, ettakā asse, 2- ettakā rathesu tiṭṭhantū"ti evaṃ santhaṃ
karonti mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato
ca āgantvā yāva gehesu allagomayaparibhaṇḍādīni karonti, tāva dve tīṇi divasāni te
rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ sahatthānusāsanaṃ agārantipi
santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannakiccaṃ ekassa vasena chijjati, 3-
sabbesaṃ chando laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena
vuttaṃ "sahatthānusāsanaṃ agārantipi santhāgāran"ti. Yasmā panete tattha sannipatitvā
"imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitun"ti evamādinā nayena
gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ 4- gharāvāsaṃ tattha santharantītipi
santhāgāraṃ. Acirakāritaṃ hotīti kaṭṭhakammasilākammacittakammādivasena
susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ. Samaṇena vāti ettha yasmā
gharavatthupariggahaṇakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti, tasmā "devena
vā"ti avatvā "samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā"ti vuttaṃ.
     Yena bhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā "gacchāma, naṃ
passissāmā"ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā "idaṃ
santhāgāraṃ devavimānasadisaṃ ativiya manoramaṃ sassirikaṃ kena paṭhamaṃ paribhuttaṃ
amhākaṃ dīgharattaṃ hitāya sukhāya assā"ti cintetvā "amhākaṃ ñātiseṭṭhassa
paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova
anucchavikaṃ, tasmā paṭhamaṃ satthāraṃ paribhuñjāpessāma, bhikkhusaṃghassa āgamanaṃ
@Footnote: * pāli. sekhapaṭipadāsutta...       1 cha.Ma. hatthīsu    2 cha.Ma. assesu
@3 cha.Ma. na chijjati                4 ka. chindavicchindaṃ
Karissāma, bhikkhusaṃghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ
tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ, mayaṃ
pacchā paribhuñjissāma, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī"ti sanniṭṭhānaṃ
katvā upasaṅkamiṃsu.
     Yena santhāgāraṃ tenupasaṅkamiṃsūti taṃdivasaṃ kira santhāgāraṃ kiñcāpi
rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitaṃ hoti supaṭijaggitaṃ, buddhārahaṃ
pana katvā apaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme
vaseyyuṃ vā no vā, tasmā bhagavato manaṃ jānitvāva paññāpessāmāti cintetvā
tena 1- bhagavantaṃ upasaṅkamiṃsu. Idāni pana manaṃ labhitvā paññāpetukāmā yena
santhāgāraṃ tenupasaṅkamiṃsu.
     Sabbasanthariṃ santhāgāraṃ santharāpetvāti 2- yathā sabbameva santhataṃ hoti,
evantaṃ santharāpetvā. Sabbapaṭhamaṃ tāva "gomayannāma sabbamaṅgalesu vaṭṭatī"ti
sudhāparikammakataṃpi bhūmiṃ allagomayena opuñchāpetvā parisuddhabhāvaṃ 3- ñatvā yathā
akkantaṭṭhāne padaṃ na 4- paññāyati, evaṃ catujātigandhehi 5- limpetvā, 6- upari
nānāvaṇṇe kaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojavake ādiṃ
katvā hatthattharakaassattharakasīhattharakabyagghattharakacandattharakasuriyattharakacittattharakādīhi
nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ
"sabbasanthariṃ santhāgāraṃ santharāpetvā"ti.
     Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ
buddhāsanaṃ paññāpetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ
paccattharitvā bhagavato lohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari
suvaṇṇarajatatārakavicittaṃ vitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi
paccattharaṇehi alaṅkaritvā samantā dvādasahatthe ṭhāne 7- pupphajālaṃ karitvā
@Footnote: 1 cha.Ma. te 2 cha.Ma. santharitvāti  3 cha.Ma. parisukkhabhāvaṃ
@4 Sī. ayaṃ saddo na dissati  5 cha.Ma. catujjātiyagandhehi
@6 cha.Ma. limpāpetvā, Sī. limpitvā  7 cha.Ma. dvādasahatthaṭṭhāne
Tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṃghassa
pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhāni  paññāpetvā upari setapaccattharaṇehi
paccattharāpetvā pācīnabhittiṃ nissāya attano attano mahāpiṭṭhikakojavake
paññāpetvā haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ "evaṃ akilamamānā
sabbarattiṃ dhammaṃ suṇissāmā"ti. Idaṃ sandhāya vuttaṃ "āsanāni paññāpetvā"ti
     udakamaṇikanti mahākucchikaṃ udakacāṭiṃ. Patiṭṭhapetvāti 1- evaṃ bhagavā ca
bhikkhusaṃgho ca yathāruciyā hatthe vā dhovissanti pāde vā, mukhaṃ vā vikkhālessantīti
tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni
ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhapesuṃ. Idaṃ
sandhāya vuttaṃ "patiṭṭhapetvā"ti
     telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍāsu dīpikāsu
yonakarūpakinnararūpakādīnaṃ 2- hatthe ṭhapitasuvaṇṇarajatādimayakapallakādīsu ca telappadīpaṃ
jalayitvāti  attho. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno
na kevalaṃ santhāgārameva, athakho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi
sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca
ṭhapāpetvā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā "khīrapivake 3-
dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ
mā akarittha, 4- ajja ekarattiṃ satthā antogāme vasissati, buddhā ca 5- nāma
appasaddakāmā hontī"ti bheriṃ cārāpetvā sayaṃ daṇḍadīpikā ādāya yena
bhagavā tenupasaṅkamiṃsu.
     Athakho bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena
navaṃ santhāgāraṃ tenupasaṅkamīti "yassidāni bhante bhagavā kālaṃ maññatī"ti evaṃ
kira kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ rattadupaṭaṃ
kattariyā padumaṃ kantanto viya saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā
@Footnote: 1 cha.Ma. upaṭṭhapetvā, evamuparipi 2 cha.Ma. yonakarūpakirātarūpakādīnaṃ
@3 cha.Ma. khīrapāyake 4 cha.Ma. karittha 5 cha.Ma. ayaṃ saddo na dissati
Suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya vijjulatāsassirikaṃ kāyabandhanaṃ
bandhitvā rattakambalena gajakumbhaṃ pariyonaddhanto viya ratanasatubbedhe suvaṇṇagghike
pavāḷajālaṃ khipamāno viya suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya
gacchantaṃ puṇṇacandaṃ rattavaṇṇabalāhakena paṭicchādayamāno viya kañcanapabbatamatthake
supakkalākhārasaṃ parisiñcanto viya cittakūṭapabbatamatthakaṃ vijjulatāya parikkhipanto
viya ca sacakkavāḷasineruyugandharaṃ mahāpaṭhaviṃ cāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ
rattapavarapaṃsukūlaṃ pārupetvā 1- gandhakuṭidvārato nikkhami kañcanaguhato sīho viya
udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā ca 2- pana gandhakuṭipamukhe
aṭṭhāsi.
     Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā
suvaṇṇarasadhārāparisekapiñjarapattapupphaphalaviṭape 3- viya ārāmarukkhe kariṃsu. Tāvadeva ca
attano pattacīvaramādāya mahābhikkhusaṃgho bhagavantaṃ parivāresi. Te pana parivāretvā
ṭhitā bhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā
āraddhaviriyā vattāro vacanakkhamā codakā pāpagarahī sīlasampannā samādhisampannā
paññāvimuttivimuttiñāṇadassanasampannā. 4- Tehi parivārito bhagavā
rattakambalaparikkhitto viya suvaṇṇakkhandho rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā
pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Sāriputtamoggallānādayo
mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇicammacammikā 5- viya mahānāgā
parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.
     Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi,
nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi
parivārito, pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā,
aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya
dhataraṭṭho
@Footnote: 1 cha.Ma. rattavarapaṃsukūlaṃ pārupitvā                2 cha.Ma. casaddo na dissati
@3 cha.Ma. suvaṇṇarasadhārāparisekamañjaripattapupphaphalaviṭape  4 cha.Ma....sampannāti
@5 cha.Ma. maṇivammavammikā
Haṃsarājā, senaṅgaparivārito viya cakkavatti, marugaṇaparivārito viya sakko devarājā
brahmagaṇaparivārito viya hāritamahābrahmā tārakāgaṇaparivārito viya puṇṇacando,
asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugamanamaggaṃ 1- paṭipajji.
     Athassa puratthimakāyato suvaṇṇavaṇṇā rasmī uṭṭhahitvā asītihatthaṃ ṭhānaṃ
aggahesi, pacchimakāyato, dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmī
uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesi. Upari kesantato paṭṭhāya sabbakesāvattehi
moragīvavaṇṇā rasmī uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ aggahesi. Heṭṭhā
pādatalehi pavāḷavaṇṇā rasmī uṭṭhahitvā ghanapaṭhaviyaṃ asītihatthaṃ ṭhānaṃ aggahesi.
Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā
vipphandamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya
cātuddisikamahāmeghato nikkhantavijjulatā viya vidhāviṃsu. Sabbadisābhāgā
suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭā nikkhantasuvaṇṇarasadhārāhi
siñcamānā viya, pasāritasuvaṇṇapaṭṭaparikkhittā viya, verambhavāta-
samuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamokiṇṇā viya vippakiriṃsu.
     Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalaṃ sarīraṃ
samuggatatārakaṃ viya gaganatalaṃ vikasitamiva padumavanaṃ sabbapāliphullo viya yojanasatiko
pāricchattako paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasuriyānaṃ
dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ
abhibhavamānaṃ viya virocittha, yathātaṃ dasahi pāramīhi dasahi upapāramīhi dasahi
paramatthapāramīhi supūritāhi samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahassādhikāni cattāri
asaṅkheyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve osaritvā
vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhappattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekanāvaṃ
āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekasakaṭaṃ āropanakālo viya, pañcavīsatiyā nadīnaṃ
oghassa sambhijja mukhadvāre ekato rāsībhūtakālo viya ca ahosi.
@Footnote: 1 Sī. kapilavatthugāminaṃ maggaṃ
     Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni
daṇḍadīpikāsahassāni ukkhipiṃsu. Tathā pacchato vāmapasse dakkhiṇapasse.
Jātikusumacampakavanamallikārattuppalanīluppalamakulasinduvārapupphāni ceva
nīlapītādivaṇṇasugandhacuṇṇāni ca cātuddisikameghavissaṭṭhodakavuṭṭhiyo viya
vippakirayiṃsu. Pañcaṅgikaturiyanigghosā ceva buddhadhammasaṃghaguṇapaṭisaṃyuttā thutighosā
ca sabbadisāsu 1- pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ
viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena gamanavaṇṇaṃ vattuṃ vaṭṭati.
     Tatrīdaṃ  mukhamattaṃ:-
          "evaṃ sabbaṅgasampanno         kampayantova sundharaṃ
           aheṭhayanto pāṇāni          yāti lokavināyako.
           Dakkhiṇaṃ paṭhamaṃ pādaṃ            uddharanto narāsabho
           gacchanto sirisampanno         sobhate dipaduttamo.
           Gacchato buddhaseṭṭhassa         heṭṭhā pādatala  mudu
           samaṃ samphusate bhūmiṃ            rajasā nūpalimpati. 2-
           Ninnaṭṭhānaṃ unnamati           gacchante lokanāyake
           unnatañca sama hoti           paṭhavī ca acetanā.
           Pāsāṇā sakkharā ceva        kathalā khāṇukaṇṭakā
           sabbe maggā vivajjanti        gacchate lokanāyake.
           Nātidūre uddharati            nāccāsanne ca nikkhipaṃ 3-
           aghaṭṭayanto niyyāti          ubho jānū ca gopphake.
           Nātisīghaṃ pakkamati             sampannacaraṇo muni
           na cātisanika yāti            gacchamāno samāhito.
           Uddhaṃ adho ca tiriyaṃ           disañca vidisaṃ tathā
           na pekkhamāno so yāti       yugamattañhi 4- pekkhati.
@Footnote: 1 cha.Ma. sabbadisā    2 cha.Ma. nupalippati    3 Ma. nikkhipi     4 cha.Ma. yugamattamhi
           Nāgavikkantacāro so         gamane sobhatī jino
           cāruṃ gacchata lokaggo         hāsayanto sadevake.
           Usabharājāva 1- sobhanto      catucārīva kesarī
           tosayanto baha satte         puraṃ seṭṭhaṃ upāgamī"ti.
     Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā
guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇapadehi vā gāthābandhena
vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukkathitanti na vattabbaṃ. Appamāṇavaṇṇā
hi buddhā, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā
pajāti. Iminā sirivilāsena alaṅkatappaṭiyattaṃ sakyarājapuraṃ pavisitvā bhagavā
pasannacittena janena gandhadhūpavāsacuṇṇādīhi pūjiyamāno 2- santhāgāraṃ pāvisi.
Tena vuttaṃ "athakho bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena
yena navaṃ santhāgāraṃ tenupasaṅkamī"ti.
     Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva
upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena nirodakaṃ 3-
katvā jātihiṅgulakena majjetvā 4- rattakambalapaliveṭhite pīṭhe
ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo:-
           "gantvāna maṇḍalamālaṃ          nāgavikkantacaraṇo
           obhāsayanto lokaggo         nisīdi varamāsane.
                 Tahiṃ nisinno naradammasārathī
                 devātidevo satapuññalakkhaṇo
                 buddhāsane majjhagato virocati
                 suvaṇṇanekkhaṃ viya paṇḍukambale.
           Nekkhaṃ jambonadasseva          nikkhittaṃ paṇḍukambale
           virocati vītamalo              maṇiverocano yathā.
@Footnote: 1 cha.Ma. uḷurājāva   2 cha.Ma. pūjayamāno   3 cha.Ma. vodakaṃ   4 cha.Ma. majjitvā
           Mahāsālova samphullo       merurājāvalaṅkato
           suvaṇṇayūpasaṅkāso          padumo kokanado yathā.
           Jalanto dīparukkhova         pabbatagge yathā sikhī
           devānaṃ pārichattova        sabbaphullo virocathā"ti.
     Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammī kathā
nāma santhāgāraanumodanapaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tathāhi bhagavā
ākāsagaṅgaṃ otārento viya paṭhavojaṃ ākaḍḍhanto viya mahājambukkhandhe 1-
gahetvā cālento viya yojanikaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ
pāyamāno viya kapilavatthuvāsīnaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi.
"āvāsadānaṃ nāmetaṃ mahārāja mahantaṃ, tumhākaṃ āvāso mayā paribhutto ca
bhikkhusaṃghena ca paribhutto, mayā ca bhikkhusaṃghena ca paribhutto pana dhammaratanena
paribhuttoyevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiñhi dinne
sabbaṃ dānaṃ dinnameva hoti. Bhummaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vāpi
ānisaṃso nāma paricchindituṃ na sakkā"ti nānānayavicittaṃ bahudhammakathaṃ kathetvā:-
          "sītaṃ uṇhaṃ paṭihanti           tato vālamigāni ca
           siriṃsape ca makase           sisire cāpi vuṭṭhiyo.
           Tato vātātapo ghoro       sañjāto paṭihaññati
           leṇatthañca sukhatthañca         jhāyituñca vipassituṃ.
           Vihāradānaṃ saṃghassa           aggaṃ buddhehi 2- vaṇṇitaṃ
           tasmā hi paṇḍito poso      sampassaṃ atthamattano.
           Vihāre kāraye ramme       vāsayettha bahussute
           tesaṃ annañca pānañca        vatthasenāsanāni  ca.
           Dadeyya ujubhūtesu           vippasannena cetasā
           te tassa dhammaṃ desenti      sabbadukkhāpanūdanaṃ
           yaṃ yo dhammamidhaññāya 3-      parinibbāti anāsavo"ti 4-
@Footnote: 1 cha.Ma. mahājambuṃ khandhe  2 cha.Ma. buddhena  3 cha.Ma. dhammaṃ idhamaññāya
@4 vinaYu. cūḷa. 7/295/61 senāsanakkhandhaka
Evaṃ ayaṃpi āvāse ānisaṃso, ayaṃpi cānisaṃsoti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ
āvāsānisaṃsakathaṃ kathesi. Tattha imā gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā
pana saṅgahaṃ na ārohati. Sandassesītiādīni 1- vuttatthāneva.
     Āyasmantaṃ ānandaṃ āmantesīti dhammakathaṃ kathāpetukāmo jānāpesi. Atha
kasmā sāriputtamoggallānamahākassapādīsu asītimahātheresu vijjamānesu bhagavā
ānandattherassa bhāramakāsīti. Parisajjhāsayavasena. Āyasmā hi ānando
bahussutānaṃ aggo, pahosi parimaṇḍalehi padabyañjanehi madhuradhammakathaṃ kathetunti
sākiyamaṇḍale pākaṭo paññāto. Tassa sakyarājūhi vihāraṃ gantvāpi dhammakathā
sutapubbā, orodhā pana nesaṃ yathāruciyā vihāraṃ gantuṃ na labhanti, tesaṃ
etadahosi "aho vata bhagavā appaṃyeva dhammakathaṃ kathetvā amhākaṃ ñātiseṭṭhassa
ānandassa bhāraṃ kareyyā"ti. Tesaṃ ajjhāsayavasena bhagavā tasseva bhāramakāsi.
     Sekho pāṭipadoti paṭipannako sekhasamaṇo. So tuyhaṃ paṭibhātu upaṭṭhātu,
tassa paṭipadaṃ desehīti paṭipadāya puggalaṃ niyametvā dasseti. Kasmā pana
bhagavā imaṃ paṭipadaṃ niyamesi? bahūhi kāraṇehi. Ime tāva sakyā maṅgalasālāya
maṅgalaṃ paccāsiṃsanti vuḍḍhiṃ icchanti, ayañca sekhapaṭipadā mayhaṃ sāsane
maṅgalapaṭipadā vaḍḍhamānakapaṭipadātipi imaṃ paṭipadaṃ niyamesi. Tassañca parisati sekhāva
bahū nisinnā, te attanā paṭividdhaṭṭhāne kathiyamāne akilamantāva sallakkhissantītipi
imaṃ paṭipadaṃ niyamesi. Āyasmā ca ānando sekhapaṭisambhidāppattova, so
attanā paṭividdhe paccakkhaṭṭhāne kathento akilamanto viññāpetuṃ sakkhissatītipi
imaṃ paṭipadaṃ niyamesi. Sekhapaṭipadāya ca tissopi sikkhā osaṭā, tattha adhisīlasikkhāya
kathitāya sakalaṃ vinayapiṭakaṃ kathitaṃ 2- hoti, adhicittasikkhāya kathitāya sakalaṃ suttantapiṭakaṃ
kathitaṃ hoti, adhipaññāsikkhāya kathitāya sakalaṃ abhidhammapiṭakaṃ kathitaṃ hoti, ānando
ca bahussuto tipiṭakadharo, so pahoti tīhi piṭakehi tisso sikkhā kathetuṃ, evaṃ
kathite sakyānaṃ maṅgalameva vuḍḍhiyeva bhavissatītipi imaṃ paṭipadaṃ niyamesi.
@Footnote: 1 pāli. sandassetvāti             2 cha.Ma. kathitameva
     Piṭṭhi me āgilāyatīti kasmā āgilāyati? bhagavato hi chabbassāni padhānaṃ
padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto
uppajji. Akāraṇaṃ vā etaṃ, pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhitvā
ekaṃpi dvepi sattāhe ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi
iriyāpathehi paribhuñjitukāmo ahosi, hatthapādadhovanaṭṭhānato 1- yāva dhammāsanā
agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patto thokaṃ ṭhatvā nisīdi,
ettakaṃ ṭhānaṃ. Diyaḍḍhayāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā.
Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi
iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma "no āgilāyatī"ti
na vattabbaṃ, tasmā ciraṃ nisajjāya sañjātaṃ appakaṃpi āgilāyanaṃ gahetvā
evamāha.
     Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno
paṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena
attharitvā upari suvaṇṇatārakāgandhamālādāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā
gandhatelappadīpaṃ āropayiṃsu "appevanāma satthā dhammāsanato uṭṭhāya thokaṃ
vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi
paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti. Satthāpi tadeva sandhāya tattha
saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasikaritvāti ettakaṃ kālaṃ
atikkamitvā uṭṭhahissāmīti uṭṭhānasaññaṃ citte ṭhapetvā.
     [23] Mahānāmaṃ sakkaṃ āmantesīti so kira tasmiṃ kāle tassaṃ parisati
jeṭṭhako pāmokkho, tasmiṃ saṅgahite sesaparisā saṅgahitāva hotīti thero tameva
āmantesi. Sīlasampannoti sīlena sampanno, sampannasīlo paripuṇṇasīloti
attho. Saddhammehīti sundaradhammehi, sataṃ vā sappurisānaṃ dhammehi.
     [24] Kathaṃ ca mahānāmāti iminā ettakena ṭhānena sekhapaṭipadāya
mātikaṃ ṭhapetvā paṭipāṭiyā vitthāretukāmo evamāha. Tattha sīlasampannotiādīni
@Footnote: 1 cha.Ma. tattha pādadhovanaṭṭhānato
"sampannasīlā bhikkhave viharathā"ti ākaṅkheyyasuttādīsu vuttanayeneva
veditabbāni,
     [25] Kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hiriyitabbāni
kāyaduccaritādīni hiriyati jigucchiyatīti attho. Ottappaniddese hetvatthe
karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho,
āraddhaviriyoti paggahitaviriyo anossakkitamānaso. Pahānāyāti pahānatthāya.
Upasampadāyāti paṭilābhatthāya. Thāmavāti viriyathāmena samannāgato. Daḷhaparakkamoti
thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu dhammesu anoropitadhuro
anossakkitaviriyo. Paramenāti uttamena. Satinepakkenāti satiyā ca nipakabhāvena ca.
Kasmā pana satibhājanīye paññā āgatāti. Satiyā balavabhāvadīpanatthaṃ. Paññāvippayuttā hi
sati dubbalā hoti, paññāsampayuttā balavatīti.
     Cirakataṃpīti attanā vā parena vā kāyena ciraṃ kataṃ cetiyaṅgaṇavattādiasīti-
mahāvattapaṭipattipūraṇaṃ. Cirabhāsitaṃpīti attanā vā parena vā vācāya ciraṃ bhāsitaṃ
sakkaccaṃ uddisanauddisāpanadhammosāraṇadhammadesanāupanisinnakathāanumodaniyādivasena
pavattitaṃ vacīkammaṃ. Saritā anussaritāti tasmiṃ kāyena cirakate "kāyo nāma
kāyaviññatti, cirabhāsite vācā nāma vacīviññatti. Tadubhayaṃpi rūpaṃ, taṃsamuṭṭhāpikā
cittacetasikā arūpaṃ. Iti ime rūpārūpadhammā evaṃ uppajjitvā evaṃ niruddhā"ti
sarati ceva anussarati ca, satisambojjhaṅgaṃ samuṭṭhāpetīti attho. Bojjhaṅgasamuṭṭhāpikā
hi sati idha adhippetā. Tāya satiyā esa sakiṃ 1- saraṇena saritā,
punappunaṃ saraṇena anussaritāti veditabbā.
     Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca
paṭivijjhituṃ samatthāya. Ariyāyāti vikkhambhanavasena samucchedavasena ca kilesehi
ārakā ṭhitāya parisuddhāya. Paññāya samannāgatoti vipassanāpaññāya ceva
maggapaññāya ca samaṅgībhūto. Nibbedhikāyāti sāyeva nibbijjhanato nibbedhikāti
@Footnote: 1 cha.Ma. sakimpi
Vuccati, tāya samannāgatoti attho. Tattha maggapaññāya samudchedavasena
anibbijjhitapubbaṃ 1- appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ
nibbijjhati padāletīti nibbedhikā. Vipassanāpaññāya tadaṅgavasena nibbedhikāya
maggapaññāya paṭilābhasaṃvattanato cāti vipassanā "nibbedhikā"ti vattuṃ vaṭṭati.
Sammādukkhakkhayagāminiyāti idhāpi maggapaññā "sammā hetunā nayena vaṭṭadukkhaṃ
khepayamānā gacchatī"ti sammādukkhakkhayagāminī nāma. Vipassanā tadaṅgavasena vaṭṭadukkhañca
kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā
maggapaññāya paṭilābhasaṃvattanatopesā dukkhakkhayagāminīti veditabbā.
     [26] Ābhicetasikānanti abhicittaṃ seṭṭhacittaṃ sitānaṃ nissitānaṃ.
Diṭṭhadhammasukhavihārānanti appitappitakkhaṇe sukhapaṭilābhahetūnaṃ. Nikāmalābhīti
icchiticchitakkhaṇe samāpajjitā. Akicchalābhīti niddukkhalābhī. Akasiralābhīti
vipulalābhī. Paguṇabhāvena eko icchiticchitakkhaṇe samāpajjituṃ sakkoti,
samādhipāripanthikadhamme pana akilamanto vikkhambhetuṃ na sakkoti, so attano anicchāya
khippameva vuṭṭhāti, yathāparicchedavasena samāpattiṃ ṭhapituṃ na sakkoti, ayaṃ
kicchalābhī kasiralābhī nāma. Eko icchiticchitakkhaṇe ca samāpajjituṃ sakkoti,
samādhipāripanthikadhamme 2- ca akilamantova vikkhambheti, so yathāparicchedavaseneva
vuṭṭhātuṃ sakkoti, ayaṃ akicchalābhī ayaṃpi akasiralābhī nāma.
     [27] Ayaṃ vuccati mahānāma ariyasāvako sekho pāṭipadoti mahānāma
ariyasāvako sekho pāṭipado vipassanāgabbhāya vattamānakapaṭipadāya 3- samannāgatoti
vuccatīti dasseti. Apuccaṇḍatāyāti apūtiaṇḍatāya. Bhabbo abhinibbhidāyāti
ñāṇappabhedāya 4- bhabbo. Sambodhāyāti ariyamaggāya. Anuttarassa yogakkhemassāti
arahattaṃ anuttaro yogakkhemo nāma, tadadhigamāya bhabboti dasseti. Yā panāyamettha
atthadīpanatthaṃ upamā āhaṭā, sā cetokhilasutte vuttanayeneva veditabbā.
Kevalañhi tattha "tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya hi imassa
@Footnote: 1 cha.Ma. anibbiddhapubbaṃ              2 ka. samādhipārisuddhikadhamme
@3 cha.Ma. vaḍḍhamānakapaṭipadāya          4 cha.Ma. vipassanādiñāṇappabhedāya
Bhikkhuno ussoḷhī so paṇṇarasahi aṅgehi samannāgatabhāvo"ti yaṃ evaṃ
opammasaṃsandanaṃ āgataṃ, taṃ idha evaṃ sīlasampanno hotīti ādivacanato "tassā
kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya imassa bhikkhuno sīlasampannatādīhi
paṇṇarasahi dhammehi samaṅgībhāvo"ti evaṃ yojetvā veditabbaṃ. Sesaṃ sabbattha
vuttasadisameva.
     [28] Imaṃyeva anuttaraṃ upekkhāsatipārisuddhinti imaṃ paṭhamajjhānādīhi 1-
asadisaṃ uttamaṃ catutthajjhānikaṃ upekkhāsatipārisuddhiṃ. Paṭhamā abhinibbhidāti paṭhamo
ñāṇabhedo. Dutiyādīsupi eseva nayo. Kukkuṭapotako 2- pana ekavāraṃ mātukucchito
ekavāraṃ aṇḍakosatoti dve vāre jāyati. Ariyasāvako tīhi vijjāhi tayo
vāre jāyati. Pubbenivāsacchādakaṃ tamaṃ vinodetvā pubbenivāsañāṇena paṭhamaṃ
jāyati, sattānaṃ cutipaṭisandhicchādakaṃ tamaṃ vinodetvā dibbacakkhuñāṇena dutiyaṃ
jāyati, catusaccapaṭicchādakaṃ tamaṃ vinodetvā āsavakkhayañāṇena tatiyaṃ jāyati.
     [29] Idaṃpissa hoti caraṇasminti idaṃpi sīlavantassa bhikkhuno 3- caraṇaṃ
nāma hotīti attho. Caraṇaṃ nāma bahu anekavidhaṃ, sīlādayo paṇṇarasa dhammā,
tattha idaṃpi ekaṃ caraṇantipi attho. Padatthato pana carati tena agatapubbaṃ
disaṃ gacchatīti caraṇaṃ. Esa nayo sabbattha.
     Idaṃpissa hoti vijjāyāti idaṃ pubbenivāsañāṇaṃ tassa vijjā nāma
hotīti attho. Vijjā nāma bahu anekavidhā, vipassanāñāṇādīni aṭṭha ñāṇāni,
tattha idaṃpi ñāṇaṃ ekā vijjātipi attho. Padatthato pana vinivijjhitvā
etāya jānātīti vijjā. Esa nayo sabbattha. Vijjāsampanno itipīti tīhi vijjāhi
vijjāsampanno itipi. Caraṇasampanno itipīti pañcadasahi dhammehi caraṇasampanno
itipi. Tadubhayena pana vijjācaraṇasampanno itipīti vuccati.
     [30] Sanaṅkumārenāti porāṇakakumārena, cirakālato paṭṭhāya kumāroti
paññātena. So kira manussapathe pañcacūḷakakumārakāle jhānaṃ nibbattetvā
@Footnote: 1 cha.Ma. paṭhamādijjhānehi    2 cha.Ma. kukkuṭacchāpako    3 cha.Ma. sīlaṃ assa bhikkhuno
Aparihīnajjhāno brahmaloke nibbatti, tassa so attabhāvo piyo ahosi
manāpo, tasmā tādiseneva attabhāvena carati, tena naṃ sanaṅkumāroti sañjānanti.
Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ
gottaṃ paṭisaranti "ahaṃ gotamo ahaṃ kassapo"ti, tesu loke gottapaṭisārīsu
khattiyo seṭṭho. Anumatā bhagavatāti mama pañhābyākaraṇena saddhiṃ saṃsanditvā
desitāti ambaṭṭhasutte buddhena bhagavatā "ahaṃpi ambaṭṭha evaṃ vadāmi:-
          `khattiyo  seṭṭho  janetasmiṃ 1-   ye  gottapaṭisārino
           vijjācaraṇasampanno             so  seṭṭho  devamānuse"ti 2-
evaṃ bhāsantena anumatā 3- anumoditā. Sādhu sādhu ānandāti bhagavā kira ādito
paṭṭhāya niddaṃ anokkamantova imaṃ suttaṃ sutvā ānandena sekhapaṭipadāya kūṭaṃ
gahitanti ñatvā uṭṭhāya pallaṅkaṃ ābhujitvā nisinno sādhukāraṃ adāsi, ettāvatā
ca pana idaṃ suttaṃ jinabhāsitaṃ nāma jātaṃ. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                       sekhasuttavaṇṇanā  niṭṭhitā.
                              Dutiyaṃ.
                         ---------------
@Footnote: 1 ṭīkā.  janitasaddo eva ikārassa ekāraṃ katvā janetasminti vutto janitasminti
@attho veditabboti evaṃ ṭīkānayena jane tasminti padadvayaṃ na vibhajitabbaṃ.
@2 dī.Sī. 9/277/89 sambaṭṭhasutta    3 cha.Ma. anuñātā



             The Pali Atthakatha in Roman Book 9 page 13-26. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=300              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=300              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=472              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]