ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                         7. Cātumasuttavaṇṇanā
      [157] Evamme sutanti cātumasuttaṃ. Tattha cātumāyanti evaṃnāmake
gāme. Pañcamattāni bhikkhusatānīti adhunā pabbajitānaṃ bhikkhūnaṃ pañcasatāni. Therā
kira cintesuṃ "ime kulaputtā dasabalaṃ adisvāva pabbajitā, etesaṃ bhagavantaṃ
dassissāma, bhagavato santike dhammaṃ sutvā attano attano yathāupanissayena
patiṭṭhahissantī"ti. Tasmā te bhikkhū gahetvā āgatā. Paṭisammodamānāti
"kaccāvuso khamanīyan"tiādi paṭisanthārakathaṃ kurumānā. Senāsanāni paññāpayamānāti
attano attano ācariyūpajjhāyānaṃ vasanaṭṭhānāni pucchitvā dvāravātapānāni
vivavitvā mañcapīṭhakaṭasārakādīni nīharitvā pappoṭhetvā 1- yathāṭṭhāne ṭhapayamānā. 2-
Patta cīvarāni paṭisāmayamānāti bhante idaṃ me pattaṃ ṭhapetha, idaṃ cīvaraṃ, idaṃ
thālakaṃ. Idaṃ udakatumbaṃ, imaṃ kattarayaṭṭhinti evaṃ samaṇaparikkhāre saṅgopayamānā.
      Uccāsaddā madāsaddāti uddhaṃ uggatattā uccaṃ patthatattā mahantaṃ
avinibbhogasaddaṃ karontā. Kevaṭṭā maññe macchavilopeti kevaṭṭānaṃ
macchapacchiṭhapitaṭṭhāne mahājano sannipatitvā "idha aññaṃ ekaṃ macchaṃ dehi,
ekaṃ macchaphālaṃ dehi, etassa te mahā dinno, mayhaṃ khuddako"ti evaṃ
uccāsaddaṃ mahāsaddaṃ karonti. Tampi sandhāyetaṃ vuttaṃ. Macchagahaṇatthaṃ jāle
pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca "paviṭṭho na paviṭṭho,
gahito na gahito"ti mahāsaddaṃ karonti. Tampi sandhāyetaṃ vuttaṃ. Paṇāmemīti
nīharāmi. Na vo mama santike vattabbanti tumhe mādisassa buddhassa vasanaṭṭhānaṃ
āgantvā evaṃ mahāsaddaṃ karotha, attano dhammatāya vasantā kiṃ nāma sāruppaṃ
karissatha, tumhādisānaṃ mama santike vasanakiccaṃ natthīti dīpeti. Tesu ekabhikkhupi
"bhagavā mā 3- tumhe mahāsaddamattakena amhe paṇāmethā"ti vā aññaṃ vā
kiñci vattuṃ nāsakkhi, sabbe bhagavato vacanaṃ sampaṭicchantā "evaṃ bhante"ti
@Footnote: 1 cha.Ma. papphoṭetvā         2 cha.Ma. saṇṭhāpayamānā     3 cha.Ma. ayaṃ saddo na dissati
Vatvā nikkhamiṃsu. Evaṃ pana tesaṃ ahosi "mayaṃ satthāraṃ passissāma, dhammakathaṃ
sossāma, satthu santike vasissāmāti āgatā, evarūpassa pana garuno satthu
santikaṃ āgantvā mahāsaddaṃ karimhā, amhākameva dosoyaṃ, paṇāmitamhā, na
no laddhaṃ bhagavato santike vatthuṃ, na suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ, na
madhurassarena dhammaṃ sotun"ti. Te balavadomanassajātā hutvā pakkamiṃsu.
      [158] Tenupasaṅkamiṃsūti te kira sakyā āgamanasamayepi te bhikkhū
tattheva nisinnā passiṃsu. Atha nesaṃ etadahosi "kiṃ nu kho ete bhikkhū
pavisitvā paṭinivattā, jānissāma taṃ kāraṇan"ti cintetvā yena te bhikkhū
tenupasaṅkamiṃsu. Handāti vavassaggatthe nipāto. Kahaṃ pana tumheti tumhe
idāneva āgantvā kahaṃ gacchatha, kiṃ tumhākaṃ koci upaddavo udāhu
dasabalassāti. Tesaṃ pana bhikkhūnaṃ "āvuso 1- mayaṃ bhagavantaṃ dassanāya āgantvā,
diṭṭho no bhagavā, idāni attano vasanaṭṭhānaṃ gacchāmā"ti kiñcāpi evaṃ
vacanaparihāro natthi, evarūpaṃ pana lesakappaṃ akatvā yathābhūtameva ārocetvā
bhagavatā kho āvuso bhikkhusaṃgho paṇāmitoti āhaṃsu. Te pana rājāno sāsane
dhuravahā, tasmā cintesuṃ "dvīhi aggasāvakehi saddhiṃ pañcasu bhikkhusatesu
gacchantesu bhagavato pādamūlaṃ vigacchissati, imesaṃ nivattanākāraṃ karissāmā"ti.
Evaṃ cintetvā tenahāyasmantotiādimāhaṃsu. Tesupi bhikkhūsu "mayaṃ
mahāsaddamattakena paṇāmitā, na mayaṃ jīvituṃ asakkontā pabbajitā"ti ekabhikkhupi
paṭippharito nāma nāhosi, sabbe pana samakaṃyeva "evamāvuso"ti sampaṭicchiṃsu.
      [159] Abhinandatūti bhikkhusaṃghassa āgamanaṃ icchanto abhinandatu. Abhivadatūti
etu bhikkhusaṃghoti evaṃ cittaṃ uppādento abhivadatu. Anuggahitoti
āmisānuggahena ca dhammānuggahena ca anuggahito. Aññathattanti dasabalassa dassanaṃ na
labhāmāti pasādaññathattaṃ bhaveyya. Vipariṇāmoti pasādaññathattena vibbhamantānaṃ
vipariṇāmaññathattaṃ bhaveyya. Bījānaṃ taruṇānanti taruṇasassānaṃ. Siyā aññathattanti
udakavārakāle udakaṃ alabhantānaṃ milātabhāvena aññathattaṃ bhaveyya, sussitvā
@Footnote: 1 Sī. āmāvuso
Milātabhāvaṃ āpajjanena vipariṇāmo bhaveyya. Vacchakassa pana khīrapipāsāya sussanaṃ
aññathattaṃ nāma, sussitvā kālakiriyā vipariṇāmo nāma.
      [160] Pasādito bhagavāti thero kira tattha nisinnova dibbacakkhunā
brahmānaṃ āgataṃ addasa, dibbāya sotadhātuyā ca āyācanasaddaṃ suṇi, cetopariyañāṇena
bhagavato pasannabhāvaṃ aññāsi. Tasmā "kañci bhikkhuṃ pesetvā pakkosiyamānānaṃ
gamanaṃ nāma na phāsukaṃ, yāva satthā na peseti, tāvadeva gamissāmā"ti
maññamāno evamāha. Appossukkoti aññesu kiccesu anussukko hutvā.
Diṭṭhadhammasukhavihāranti phalasamāpattivihāraṃ anuyutto maññe bhagavā viharitukāmo,
so idāni yathāruciyā viharissati 1- evaṃ me ahosīti vadati. Mayaṃpidānīti
mayaṃ paraṃ ovadamānā vihārato nikkaḍḍhitā, kiṃ amhākaṃ parovādena. Idāni mayaṃpi
diṭṭhadhammasukhavihāreneva viharissāmāti dīpeti. Thero imasmiṃ ṭhāne viruddho 2-
attano bhārabhāvaṃ na aññāsi. Ayaṃ hi bhikkhusaṃgho dvinnaṃpi mahātherānaṃ bhāro,
tena naṃ paṭisedhento bhagavā āgamehītiādimāha. Mahāmoggallānatthero pana
attano bhārabhāvaṃ aññāsi. Tenassa bhagavā sādhukāraṃ adāsi.
      [161] Cattārimāni bhikkhaveti kasmā ārabhi? imasmiṃ sāsane cattāri
Bhayāni. Yo tāni abhīto hoti, so imasmiṃ sāsane patiṭṭhātuṃ sakkoti, itaro
pana na sakkotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha udakorohanteti udakaṃ
orohante puggale. Kumbhīlabhayanti suṃsumārabhayaṃ. Susukābhayanti caṇḍamacchabhayaṃ.
      [162] Kodhupāyāsassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo
ūmīsu osīditvā marati, evaṃ imasmiṃ sāsane kodhupāyāse osīditvā vibbhamati.
Tasmā kodhupāyāso "ūmibhayan"ti vutto.
      [163] Odarikattassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo
kumbhīlena khādito marati, evaṃ imasmiṃ sāsane odarikattena khādito vibbhamati.
Tasmā odarikattaṃ "kumbhīlabhayan"ti vuttaṃ.
@Footnote: 1 cha.Ma. viharissatīti                 2 cha.Ma. viraddho
      [164] Arakkhiteneva kāyenāti sīsappacālakādikaraṇena arakkhitakāyo
hutvā. Arakkhitāya vācāyāti duṭṭhullabhāsanādivasena arakkhitavāco hutvā.
Anupaṭṭhitāya satiyāti kāyagatāsatiṃ anupaṭṭhāpetvā. Asaṃvutehīti apihitehi.
Pañcannetaṃ kāmaguṇānaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo āvaṭṭe
nimmujjitvā marati, evaṃ imasmiṃ sāsane pabbajito pañcakāmaguṇāvaṭṭe
nimujjitvā vibbhamati. Tasmā pañcakāmaguṇā "āvaṭṭabhayan"ti vuttā.
      [165] Anuddhaṃsetīti kilameti milāpeti. Rāgānuddhaṃsenāti rāgānuddhaṃsitena.
Mātugāmassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo caṇḍamacchaṃ āgamma
laddhappahāro marati, evaṃ imasmiṃ sāsane mātugāmaṃ āgamma uppannakāmarāgo
vibbhamati. Tasmā mātugāmo "susukābhayan"ti vutto.
      Imāni pana cattāri bhayāni bhāyitvā yathā udakaṃ anorohantassa udakaṃ
nissāya ānisaṃso natthi, udakapipāsāya pipāsito ca 1- hoti rajojallena kiliṭṭhasarīro
ca, 2- evameva imāni cattāri bhayāni bhāyitvā sāsane apabbajantassāpi imaṃ
sāsanaṃ nissāya ānisaṃso natthi, taṇhāpipāsāya pipāsito ca hoti kilesarajena
saṅkiliṭṭhacitto ca. Yathā pana imāni cattāri bhayāni  abhāyitvā udakaṃ orohantassa
vuttappakāro ānisaṃso hoti. Evaṃ imāni abhāyitvā sāsane pabbajitassāpi
vuttappakāro ānisaṃso hoti. Thero panāha "cattāri bhayāni bhāyitvā udakaṃ
anotaranto sotaṃ chinditvā paratīraṃ pāpuṇituṃ na sakkoti, abhāyitvā otaranto
sakkoti, evameva bhāyitvā sāsane pabbajantopi taṇhāsotaṃ chinditvā
nibbānapāraṃ daṭṭhuṃ na sakkoti, abhāyitvā pabbajanto pana sakkotī"ti. Sesaṃ
sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhāpitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       cātumasuttavaṇṇanā niṭṭhitā.
                              Sattamaṃ.
@Footnote: 1 Sī. pipāsito vā                 2 Sī. kiliṭṭhasarīro vā



             The Pali Atthakatha in Roman Book 9 page 128-131. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=186              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3508              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=3949              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=3949              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]