ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        10. Kīṭāgirisuttavaṇṇanā
      [174] Evamme sutanti kīṭāgirisuttaṃ. Tattha kāsīsūti evaṃnāmake
janapade. Etha tumhepi bhikkhaveti etha tumhepi bhikkhave ime pañca ānisaṃse
sampassamānā aññatreva rattibhojanā bhuñjatha. Iti bhagavā rattivikālabhojanaṃ,
divāvikālabhojananti imāni dve bhojanāni ekappahārena ajahāpetvā ekasmiṃ
samaye divāvikālabhojanameva jahāpesi, puna kālaṃ vītināmetvā 1- rattivikālabhojanaṃ
jahāpento evamāha. Kasmā? imāni hi dve bhojanāni vattamānāni vaṭṭe
āciṇṇāni samāciṇṇāni nadiṃ uttiṇṇaudakaṃ viya anupakkhannāni, nivātesupi
gharesu subhojanāni bhuñjitvā vaḍḍhitā sukhumālā kulaputtā dve bhojanāni
ekappahāreneva 2- pajahantā kilamanti. Tasmā ekappahārena ajahāpetvā
bhaddālisutte divāvikālabhojanaṃ jahāpeti, 3- idha rattivikālabhojanaṃ. Jahāpento
pana na tajjitvā vā niggaṇhitvā vā, tesaṃ pahānapaccayā pana appābādhatañca
sañjānissathāti evaṃ ānisaṃsaṃ dassetvāva jahāpesi. Kīṭāgirīti tassa nigamassa nāmaṃ.
      [175] Assajipunabbasukāti assaji ca punabbasuko ca chasu chabbaggiyesu
dve gaṇācariyā. Paṇḍuko lohitako mettiyo bhummajako assaji punabbasukoti
ime cha janā chabbaggiyā nāma. Tesu paṇḍukalohitakā attano parisaṃ gahetvā
sāvatthiyaṃ vasanti, mettiyabhummajakā rājagahe. Ime dve janā kīṭāgirismiṃ
āvāsikā honti. Āvāsikāti nibaddhavāsino, taṃnibandhā akataṃ senāsanaṃ
karonti, jiṇṇaṃ paṭisaṅkharonti, kate issarā honti. Kālikanti anāgate
kāle pattabbaṃ ānisaṃsaṃ.
      [178] Mayā cetaṃ bhikkhaveti idha kiṃ dasseti? bhikkhave divasassa tayo
Vāre bhuñjitvā sukhavedanaṃyeva uppādento na imasmiṃ sāsane kiccakārī nāma
hoti, ettakā pana vedanā sevitabbā, ettakā na sevitabbāti etamatthaṃ
@Footnote: 1 cha.Ma. atināmetvā        2 cha.Ma. ekappahārena        3 cha.Ma. jahāpesi
Dassetuṃ imaṃ desanaṃ ārabhi. Evarūpaṃ sukhaṃ vedanaṃ pajahathāti idaṃ ca
gehassitasomanassavasena vuttaṃ. Upasampajja viharathāti idaṃ ca
nekkhammassitasomanassavasena. Evaṃ 1- ito paresupi dvīsu vāresu
gehassitanekkhammassitānaṃyeva domanassānañca upekkhānañca vasena attho veditabbo.
      [181] Evaṃ sevitabbāsevitabbavedanaṃ dassetvā idāni yesaṃ appamādena kiccaṃ
kattabbaṃ, yesañca na kattabbaṃ, te dassetuṃ nāhaṃ bhikkhave sabbesaṃyevātiādimāha.
Tattha kataṃ tesaṃ appamādenāti tesaṃ yaṃ appamādena kattabbaṃ, taṃ kataṃ.
Anulomikānīti paṭipattianulomāni kammaṭṭhānasappāyāni, yattha vasantena sakkā
honti, maggaphalāni pāpuṇituṃ. Indriyāni samannānayamānāti saddhādīni indriyāni
samānaṃ kurumānā.
      [182] Sattime bhikkhave puggalāti idha kiṃ dasseti, yesaṃ appamādena
karaṇīyaṃ natthi, te dve honti. Yesaṃ atthi, te pañcāti evaṃ sabbepi ime
satta puggalā hontīti imamatthaṃ dasseti.
      Tattha ubhatobhāgavimuttoti dvīhi bhāgehi vimutto. Arūpasamāpattiyā rūpakāyato
vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya
saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ
pattaanāgāmino ca vasena pañcavidho hoti. Pāli panettha "katamo ca puggalo
ubhatobhāgavimutto, idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya
cassa disvā āsavā parikkhīṇā hontī"ti 2- evaṃ abhidhamme aṭṭhavimokkhalābhino
vasena āgatā.
      Paññāvimuttoti paññāya vimutto. So sukkhavipassako catūhi jhānehi
vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidhova hoti. Pāli
panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha "na so ca 3- kho
aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā
honti, ayaṃ vuccati puggalo paññāvimutto"ti. 2-
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 abhi. pu. 36/204/189 sattakapuggalapaññatti
@3 cha.Ma. na heva kho
      Phuṭṭhantaṃ sacchikarotīti kāyasakkhī. Yo jhānaphassaṃ paṭhamaṃ phusati, pacchā
nirodhaṃ nibbānaṃ sacchikaroti, so sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva
arahattamaggaṭṭhā chabbidho hotīti veditabbo. Tenevāha "idhekacco puggalo
aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā
parikkhīṇā honti, ayaṃ vuccati puggalo kāyasakkhī"ti. 1-
      Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ:- dukkhā saṅkhārā,
sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto.
Vitthārato panesopi kāyasakkhī viya chabbidho hoti. Tenevāha "idhekacco
puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. Ayaṃ dukkhanirodhagāminīpaṭipadāti
yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti
vocaritā .pe. Ayaṃ vuccati puggalo diṭṭhippatto"ti. 1-
      Saddhāvimuttoti saddhāya vimutto. Sopi vuttanayeneva chabbidho hoti.
Tenevāha "idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. Ayaṃ
dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. 2- Tathāgate cassa saddhā niviṭṭhā
hoti mūlajātā patiṭṭhitā 2- ayaṃ vuccati puggalo saddhāvimutto"ti. 1- Etesu hi
saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya
adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe
kilesacchedakaññāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma
nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na
sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā
saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana cittanisitaasinā 3- kadaliṃ chindantassa
chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ
na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.
@Footnote: 1 abhi. pu. 36/208/191 navakapuggalapaññatti   2-2 cha.Ma. tathāgatappaveditā cassa dhammā
@paññāya vodiṭṭhā honti vocaritā .pe.  no ca kho yathā diṭṭhippattassa
@3 cha.Ma. nisitaasinā
      Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ
bhāvetīti attho. Saddhānusārimhi ca eseva nayo. Ubho panete sotāpattimaggaṭṭhāyeva.
Vuttaṃpi cetaṃ "yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ
adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati
puggalo dhammānusārī"ti. 1- Tathā "yassa puggalassa sotāpattiphalasacchikiriyāya
paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ
bhāveti. Ayaṃ vuccati puggalo saddhānusārī"ti. 1- Ayamettha saṅkhepo, vitthārato
panesā ubhatobhāgavimuttādikathā visuddhimagge paññābhāvanādhikāre vuttā. Tasmā
tattha vuttanayeneva veditabbā. Yā panesā etesaṃ vibhāgadassanatthaṃ idha
pāli āgatā, tattha yasmā rūpasamāpattiyā vinā arūpasamāpattiyo nāma natthi,
tasmā āruppāti vuttepi aṭṭhavimokkhā vuttāva hontīti veditabbā.
      Kāyena phusitvāti sahajātanāmakāyena phusitvā. Paññāya cassa disvāti
paññāya ca etassa ariyasaccadhamme disvā. Ekacce āsavāti paṭhamamaggādīhi
pahātabbā ekadesaāsavā. Tathāgatappaveditāti tathāgatena paveditā catusaccadhammā.
Paññāya vodiṭṭhā hontīti imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ
vipassanā, imasmiṃ maggo, imasmiṃ phalanti evaṃ atthena atthe kāraṇena kāraṇe
ciṇṇacaritattā maggapaññāya sudiṭṭhā honti. Vocaritāti vicaritā. 2-
Saddhā niviṭṭhā hotīti okappanasaddhā patiṭṭhitā hoti. Mattaso nijjhānaṃ
khamantīti mattāya olokanaṃ khamanti. Saddhāmattanti saddhāyeva, itaraṃ tasseva
vevacanaṃ.
      Iti imesu appamādena karaṇīyesu puggalesu tayo paṭividdhamaggaphalā
sekhā. Tesu anulomasenāsanaṃ sevamānā kalyāṇamitte bhajamānā indriyāni
samannānayamānā anupubbena arahattaṃ gaṇhanti. Tasmā tesaṃ yathāṭhitova
pāliattho. Avasāne pana dve sotāpattimaggasamaṅgino. Tehi tassa maggassa
anulomasenāsanaṃ sevitaṃ, kalyāṇamittā bhajitā, indriyāni samannānītāni.
@Footnote: 1 abhi. pu. 36/208/191 navakapuggalapaññatti               2 Sī. virocitā
Upari pana tiṇṇaṃ maggānaṃ atthāya sevamānā bhajamānā samannānayamānā
anupubbena arahattaṃ pāpuṇissantīti ayamettha pāliattho.
     Vitaṇḍavādī pana imameva pāliṃ gahetvā "lokuttaramaggo na
ekacittakkhaṇiko, bahucittakkhaṇiko"ti vadati. So vattabbo "yadi aññena
cittena senāsanaṃ paṭisevati, aññena kalyāṇamitte bhajati, aññena indriyāni
samannāneti, aññaṃ maggacittanti sandhāya tvaṃ `na ekacittakkhaṇiko maggo,
bahucittakkhaṇiko'ti vadasi, evaṃ sante senāsanaṃ sevamāno nīlobhāsaṃ pabbataṃ
passati, vanaṃ passati, migapakkhīnaṃ saddaṃ suṇāti, pupphaphalānaṃ 1- gandhaṃ ghāyati,
pānīyaṃ pivanto rasaṃ sāyati, nisīdanto nipajjanto phassaṃ phusati. Evaṃ te
pañcaviññāṇasamaṅgīpi lokuttaradhammasamaṅgīyeva bhavissati. Sace panetaṃ sampaṭicchasi,
satthārā saddhiṃ paṭivirujjhati. Satthārā hi pañcaviññāṇakāyā ekantaabyākatāva
vuttā, taṃsamaṅgissa kusalākusalaṃ paṭikkhittaṃ, lokuttaramaggo ca ekantakusalo.
Tasmā pajahetaṃ vādan"ti paññāpetabbo. Sace paññattiṃ na upagacchati, "gaccha
pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti anuyojetabbo.
      [183] Nāhaṃ bhikkhave ādikenevāti ahaṃ bhikkhave paṭhamameva maṇḍūkassa
uppatitvā gamanaṃ viya aññārādhanaṃ 2- arahatte patiṭṭhānaṃ na vadāmi. Anupubbasikkhāti
karaṇatthe paccattavacanaṃ. Parato padadvayepi eseva nayo. Saddhājātoti
okappanīyasaddhāya jātasaddho. Upasaṅkamīti garūnaṃ samīpaṃ gacchati. Payirupāsatīti
santike nisīdati. Dhāretīti paguṇaṃ 3- katvā dhāreti. Chando jāyatīti
kattukamyatākusalacchando jāyati. Ussahatīti viriyaṃ karoti. Tuletīti aniccaṃ
dukkhaṃ anattāti tulayati. Tulayitvā padahatīti evaṃ tīraṇavipassanāya tulayanto
maggappadhānaṃ padahati. Pahitattoti pesitacitto. Kāyena ceva paramasaccanti nāmakāyena
nibbānasaccaṃ sacchikaroti. Paññāya cāti nāmakāyasampayuttāya maggapaññāya
paṭivijjhati passati.
      Idāni yasmā te satthu āgamanaṃ sutvā paccuggamanamattaṃpi na akaṃsu,
tasmā tesaṃ cariyaṃ garahanto sāpi nāma bhikkhave saddhā nāhosītiādimāha.
@Footnote: 1 Sī. pupphaphalāphalānaṃ           2 Ma. aññāyārādhanaṃ        3 cha.Ma. sādhukaṃ
Tattha kīvadūrevimeti kittakaṃ dūre ṭhāne. Yojanasataṃpi yojanasahassaṃpi apakkantāti
vattuṃ vaṭṭati, na pana kiñci āha. Catuppadaṃ veyyākaraṇanti catusaccabyākaraṇaṃ
sandhāya vuttaṃ.
      [184] Yassuddiṭṭhassāti yassa uddiṭṭhassa. Yopi so bhikkhave satthāti
bāhirakasatthāraṃ dasseti. Evarūpīti evaṃjātikā. Paṇopaṇaviyāti paṇaviyā ca
opaṇaviyā ca. Na upetīti na hoti. Kayavikkayakālo 1- viya agghavaḍḍhanhāpanaṃ
na hotīti attho. Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati
nāma. Vīsati na agghati, dasa agghatīti bhaṇanto opaṇati nāma. Idaṃ paṭisedhento
āha "paṇopaṇaviyā na upetī"ti. Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca
no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha.
      Kiṃ pana bhikkhaveti bhikkhave yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati,
evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati. Pariyogayha 2-
vattatoti pariyogāhitvā ukkhipitvā gahetvā vattentassa. Ayamanudhammoti ayaṃ
sabhāvo. Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ
jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya
ekāsanabhojanaṃ bhuñjati. Ruḷhanīyanti rohanīyaṃ. Ojavantanti sinehavantaṃ. Kāmaṃ
taco cāti iminā caturaṅgaviriyaṃ dasseti. Ettha hi taco ekaṃ aṅgaṃ. Nhārū
ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ viriyaṃ adhiṭṭhahitvā
arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti. Sesaṃ sabbattha
uttānameva. Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena
niṭṭhāpesīti,
                    papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      kīṭāgirisuttavaṇṇanā niṭṭhitā.
                              Dasamaṃ.
                       Dutiyavaggavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. kayavikkayakāle                 2 cha.Ma. pariyogāhiya



             The Pali Atthakatha in Roman Book 9 page 138-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3981              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4517              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4517              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]