ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page138.

10. Kīṭāgirisuttavaṇṇanā [174] Evamme sutanti kīṭāgirisuttaṃ. Tattha kāsīsūti evaṃnāmake janapade. Etha tumhepi bhikkhaveti etha tumhepi bhikkhave ime pañca ānisaṃse sampassamānā aññatreva rattibhojanā bhuñjatha. Iti bhagavā rattivikālabhojanaṃ, divāvikālabhojananti imāni dve bhojanāni ekappahārena ajahāpetvā ekasmiṃ samaye divāvikālabhojanameva jahāpesi, puna kālaṃ vītināmetvā 1- rattivikālabhojanaṃ jahāpento evamāha. Kasmā? imāni hi dve bhojanāni vattamānāni vaṭṭe āciṇṇāni samāciṇṇāni nadiṃ uttiṇṇaudakaṃ viya anupakkhannāni, nivātesupi gharesu subhojanāni bhuñjitvā vaḍḍhitā sukhumālā kulaputtā dve bhojanāni ekappahāreneva 2- pajahantā kilamanti. Tasmā ekappahārena ajahāpetvā bhaddālisutte divāvikālabhojanaṃ jahāpeti, 3- idha rattivikālabhojanaṃ. Jahāpento pana na tajjitvā vā niggaṇhitvā vā, tesaṃ pahānapaccayā pana appābādhatañca sañjānissathāti evaṃ ānisaṃsaṃ dassetvāva jahāpesi. Kīṭāgirīti tassa nigamassa nāmaṃ. [175] Assajipunabbasukāti assaji ca punabbasuko ca chasu chabbaggiyesu dve gaṇācariyā. Paṇḍuko lohitako mettiyo bhummajako assaji punabbasukoti ime cha janā chabbaggiyā nāma. Tesu paṇḍukalohitakā attano parisaṃ gahetvā sāvatthiyaṃ vasanti, mettiyabhummajakā rājagahe. Ime dve janā kīṭāgirismiṃ āvāsikā honti. Āvāsikāti nibaddhavāsino, taṃnibandhā akataṃ senāsanaṃ karonti, jiṇṇaṃ paṭisaṅkharonti, kate issarā honti. Kālikanti anāgate kāle pattabbaṃ ānisaṃsaṃ. [178] Mayā cetaṃ bhikkhaveti idha kiṃ dasseti? bhikkhave divasassa tayo Vāre bhuñjitvā sukhavedanaṃyeva uppādento na imasmiṃ sāsane kiccakārī nāma hoti, ettakā pana vedanā sevitabbā, ettakā na sevitabbāti etamatthaṃ @Footnote: 1 cha.Ma. atināmetvā 2 cha.Ma. ekappahārena 3 cha.Ma. jahāpesi

--------------------------------------------------------------------------------------------- page139.

Dassetuṃ imaṃ desanaṃ ārabhi. Evarūpaṃ sukhaṃ vedanaṃ pajahathāti idaṃ ca gehassitasomanassavasena vuttaṃ. Upasampajja viharathāti idaṃ ca nekkhammassitasomanassavasena. Evaṃ 1- ito paresupi dvīsu vāresu gehassitanekkhammassitānaṃyeva domanassānañca upekkhānañca vasena attho veditabbo. [181] Evaṃ sevitabbāsevitabbavedanaṃ dassetvā idāni yesaṃ appamādena kiccaṃ kattabbaṃ, yesañca na kattabbaṃ, te dassetuṃ nāhaṃ bhikkhave sabbesaṃyevātiādimāha. Tattha kataṃ tesaṃ appamādenāti tesaṃ yaṃ appamādena kattabbaṃ, taṃ kataṃ. Anulomikānīti paṭipattianulomāni kammaṭṭhānasappāyāni, yattha vasantena sakkā honti, maggaphalāni pāpuṇituṃ. Indriyāni samannānayamānāti saddhādīni indriyāni samānaṃ kurumānā. [182] Sattime bhikkhave puggalāti idha kiṃ dasseti, yesaṃ appamādena karaṇīyaṃ natthi, te dve honti. Yesaṃ atthi, te pañcāti evaṃ sabbepi ime satta puggalā hontīti imamatthaṃ dasseti. Tattha ubhatobhāgavimuttoti dvīhi bhāgehi vimutto. Arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattaanāgāmino ca vasena pañcavidho hoti. Pāli panettha "katamo ca puggalo ubhatobhāgavimutto, idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī"ti 2- evaṃ abhidhamme aṭṭhavimokkhalābhino vasena āgatā. Paññāvimuttoti paññāya vimutto. So sukkhavipassako catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidhova hoti. Pāli panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha "na so ca 3- kho aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo paññāvimutto"ti. 2- @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 abhi. pu. 36/204/189 sattakapuggalapaññatti @3 cha.Ma. na heva kho

--------------------------------------------------------------------------------------------- page140.

Phuṭṭhantaṃ sacchikarotīti kāyasakkhī. Yo jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti, so sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hotīti veditabbo. Tenevāha "idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, ayaṃ vuccati puggalo kāyasakkhī"ti. 1- Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ:- dukkhā saṅkhārā, sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto. Vitthārato panesopi kāyasakkhī viya chabbidho hoti. Tenevāha "idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. Ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā .pe. Ayaṃ vuccati puggalo diṭṭhippatto"ti. 1- Saddhāvimuttoti saddhāya vimutto. Sopi vuttanayeneva chabbidho hoti. Tenevāha "idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. Ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. 2- Tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā 2- ayaṃ vuccati puggalo saddhāvimutto"ti. 1- Etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakaññāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana cittanisitaasinā 3- kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā. @Footnote: 1 abhi. pu. 36/208/191 navakapuggalapaññatti 2-2 cha.Ma. tathāgatappaveditā cassa dhammā @paññāya vodiṭṭhā honti vocaritā .pe. no ca kho yathā diṭṭhippattassa @3 cha.Ma. nisitaasinā

--------------------------------------------------------------------------------------------- page141.

Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhi ca eseva nayo. Ubho panete sotāpattimaggaṭṭhāyeva. Vuttaṃpi cetaṃ "yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī"ti. 1- Tathā "yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī"ti. 1- Ayamettha saṅkhepo, vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbā. Yā panesā etesaṃ vibhāgadassanatthaṃ idha pāli āgatā, tattha yasmā rūpasamāpattiyā vinā arūpasamāpattiyo nāma natthi, tasmā āruppāti vuttepi aṭṭhavimokkhā vuttāva hontīti veditabbā. Kāyena phusitvāti sahajātanāmakāyena phusitvā. Paññāya cassa disvāti paññāya ca etassa ariyasaccadhamme disvā. Ekacce āsavāti paṭhamamaggādīhi pahātabbā ekadesaāsavā. Tathāgatappaveditāti tathāgatena paveditā catusaccadhammā. Paññāya vodiṭṭhā hontīti imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalanti evaṃ atthena atthe kāraṇena kāraṇe ciṇṇacaritattā maggapaññāya sudiṭṭhā honti. Vocaritāti vicaritā. 2- Saddhā niviṭṭhā hotīti okappanasaddhā patiṭṭhitā hoti. Mattaso nijjhānaṃ khamantīti mattāya olokanaṃ khamanti. Saddhāmattanti saddhāyeva, itaraṃ tasseva vevacanaṃ. Iti imesu appamādena karaṇīyesu puggalesu tayo paṭividdhamaggaphalā sekhā. Tesu anulomasenāsanaṃ sevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā anupubbena arahattaṃ gaṇhanti. Tasmā tesaṃ yathāṭhitova pāliattho. Avasāne pana dve sotāpattimaggasamaṅgino. Tehi tassa maggassa anulomasenāsanaṃ sevitaṃ, kalyāṇamittā bhajitā, indriyāni samannānītāni. @Footnote: 1 abhi. pu. 36/208/191 navakapuggalapaññatti 2 Sī. virocitā

--------------------------------------------------------------------------------------------- page142.

Upari pana tiṇṇaṃ maggānaṃ atthāya sevamānā bhajamānā samannānayamānā anupubbena arahattaṃ pāpuṇissantīti ayamettha pāliattho. Vitaṇḍavādī pana imameva pāliṃ gahetvā "lokuttaramaggo na ekacittakkhaṇiko, bahucittakkhaṇiko"ti vadati. So vattabbo "yadi aññena cittena senāsanaṃ paṭisevati, aññena kalyāṇamitte bhajati, aññena indriyāni samannāneti, aññaṃ maggacittanti sandhāya tvaṃ `na ekacittakkhaṇiko maggo, bahucittakkhaṇiko'ti vadasi, evaṃ sante senāsanaṃ sevamāno nīlobhāsaṃ pabbataṃ passati, vanaṃ passati, migapakkhīnaṃ saddaṃ suṇāti, pupphaphalānaṃ 1- gandhaṃ ghāyati, pānīyaṃ pivanto rasaṃ sāyati, nisīdanto nipajjanto phassaṃ phusati. Evaṃ te pañcaviññāṇasamaṅgīpi lokuttaradhammasamaṅgīyeva bhavissati. Sace panetaṃ sampaṭicchasi, satthārā saddhiṃ paṭivirujjhati. Satthārā hi pañcaviññāṇakāyā ekantaabyākatāva vuttā, taṃsamaṅgissa kusalākusalaṃ paṭikkhittaṃ, lokuttaramaggo ca ekantakusalo. Tasmā pajahetaṃ vādan"ti paññāpetabbo. Sace paññattiṃ na upagacchati, "gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti anuyojetabbo. [183] Nāhaṃ bhikkhave ādikenevāti ahaṃ bhikkhave paṭhamameva maṇḍūkassa uppatitvā gamanaṃ viya aññārādhanaṃ 2- arahatte patiṭṭhānaṃ na vadāmi. Anupubbasikkhāti karaṇatthe paccattavacanaṃ. Parato padadvayepi eseva nayo. Saddhājātoti okappanīyasaddhāya jātasaddho. Upasaṅkamīti garūnaṃ samīpaṃ gacchati. Payirupāsatīti santike nisīdati. Dhāretīti paguṇaṃ 3- katvā dhāreti. Chando jāyatīti kattukamyatākusalacchando jāyati. Ussahatīti viriyaṃ karoti. Tuletīti aniccaṃ dukkhaṃ anattāti tulayati. Tulayitvā padahatīti evaṃ tīraṇavipassanāya tulayanto maggappadhānaṃ padahati. Pahitattoti pesitacitto. Kāyena ceva paramasaccanti nāmakāyena nibbānasaccaṃ sacchikaroti. Paññāya cāti nāmakāyasampayuttāya maggapaññāya paṭivijjhati passati. Idāni yasmā te satthu āgamanaṃ sutvā paccuggamanamattaṃpi na akaṃsu, tasmā tesaṃ cariyaṃ garahanto sāpi nāma bhikkhave saddhā nāhosītiādimāha. @Footnote: 1 Sī. pupphaphalāphalānaṃ 2 Ma. aññāyārādhanaṃ 3 cha.Ma. sādhukaṃ

--------------------------------------------------------------------------------------------- page143.

Tattha kīvadūrevimeti kittakaṃ dūre ṭhāne. Yojanasataṃpi yojanasahassaṃpi apakkantāti vattuṃ vaṭṭati, na pana kiñci āha. Catuppadaṃ veyyākaraṇanti catusaccabyākaraṇaṃ sandhāya vuttaṃ. [184] Yassuddiṭṭhassāti yassa uddiṭṭhassa. Yopi so bhikkhave satthāti bāhirakasatthāraṃ dasseti. Evarūpīti evaṃjātikā. Paṇopaṇaviyāti paṇaviyā ca opaṇaviyā ca. Na upetīti na hoti. Kayavikkayakālo 1- viya agghavaḍḍhanhāpanaṃ na hotīti attho. Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati nāma. Vīsati na agghati, dasa agghatīti bhaṇanto opaṇati nāma. Idaṃ paṭisedhento āha "paṇopaṇaviyā na upetī"ti. Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha. Kiṃ pana bhikkhaveti bhikkhave yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati, evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati. Pariyogayha 2- vattatoti pariyogāhitvā ukkhipitvā gahetvā vattentassa. Ayamanudhammoti ayaṃ sabhāvo. Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya ekāsanabhojanaṃ bhuñjati. Ruḷhanīyanti rohanīyaṃ. Ojavantanti sinehavantaṃ. Kāmaṃ taco cāti iminā caturaṅgaviriyaṃ dasseti. Ettha hi taco ekaṃ aṅgaṃ. Nhārū ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ viriyaṃ adhiṭṭhahitvā arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti. Sesaṃ sabbattha uttānameva. Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena niṭṭhāpesīti, papañcasūdaniyā majjhimanikāyaṭṭhakathāya kīṭāgirisuttavaṇṇanā niṭṭhitā. Dasamaṃ. Dutiyavaggavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. kayavikkayakāle 2 cha.Ma. pariyogāhiya


             The Pali Atthakatha in Roman Book 9 page 138-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3981              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4517              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4517              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]