![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Mahāvacchagottasuttavaṇṇanā [193] Evamme sutanti mahāvacchagottasuttaṃ. Tattha sahakathīti saddhiṃ vādo, bahu mayā tumhehi saddhiṃ kathitapubbanti kathaṃ sāreti mettiṃ ghaṭeti. Purimāni hi dve suttāni etasseva kathitāni, saṃyuttake abyākatasaṃyuttaṃ nāma etasseva kathitaṃ, "kiṃ nu kho bho gotama sassato loko idameva saccaṃ moghamaññanti abyākatametan"ti evaṃ ekuttaranikāyepi iminā saddhiṃ kathitaṃ atthiyeva. Tasmā evamāha. Sammāsambuddhopi tassa āgatāgatassa saṅgahaṃ katvā okāsaṃ akāsiyeva. Kasmā? ayañhi sassatadiṭṭhiko, sassatadiṭṭhikā ca sīghaṃ laddhiṃ na vissajjenti, Vasātelamakkhitapilotikā viya cirena sujjhanti. Passati ca bhagavā "ayaṃ paribbājako kāle gacchante gacchante laddhiṃ vissajjetvā mama santike pabbajitvā cha abhiññāyo sacchikatvā abhiññātasāvako bhavissatī"ti. Tasmā assa āgatāgatassa saṅgahaṃ katvā okāsaṃ akāsiyeva. Idaṃ panassa pacchimagamanaṃ. So hi imasmiṃ sutteva taraṇaṃ vā hotu ataṇaṃ vā. 1- Yaṭṭhiṃ otaritvā 2- udake patamāno viya @Footnote: 1 Ma. karaṇaṃ vā hotu akaraṇaṃ vā, ka. caraṇaṃ vā hotu maraṇaṃ vā 2 Sī. ottharitvā Samaṇassa gotamassa santikaṃ gantvā pabbajissāmīti sanniṭṭhānaṃ katvā āgato. Tasmā dhammadesanaṃ yācanto sādhu me bhavaṃ gotamotiādimāha. Tassa bhagavā mūlavasena saṅkhittadesanaṃ, kammapathavasena vitthāradesanaṃ desesi. Mūlavasena cettha abhisaṅkhittā 1- desanā, kammapathavasena saṅkhittā vitthārasadisā. Buddhānaṃ pana nippariyāyena vitthāradesanā nāma natthi. Catuvīsatisamantapaṭṭhānaṃpi hi sattappakaraṇe abhidhammapiṭake ca sabbaṃ saṅkhittameva. Tasmā mūlavasenapi kammapathavasenapi saṅkhittameva desesīti veditabbo. [194] Tattha pāṇātipātāveramaṇī kusalantiādīsu paṭipāṭiyā sattadhammā kāmāvacarā, anabhijjhādayo tayo catubhūmikāpi vaṭṭanti. Yato kho vaccha bhikkhunoti kiñcāpi aniyametvā vuttaṃ, yathā pana jīvakasutte ca caṅkīsutte ca, evaṃ imasmiṃ sutte ca attānameva sandhāyetaṃ bhagavatā vuttanti veditabbaṃ [195] Atthi panāti kiṃ pucchāmīti pucchati? ayaṃ kirassa laddhi "tasmiṃ tasmiṃ sāsane satthāva arahā hoti, sāvako pana arahattaṃ pattuṃ samattho natthi. Samaṇo ca gotamo "yato kho vaccha bhikkhuno"ti ekaṃ bhikkhuṃ kathento viya katheti, atthi nu kho samaṇassa gotamassa sāvako arahattaṃ patto"ti. Etamatthaṃ pucchissāmīti pucchati. Tattha tiṭṭhatūti bhavaṃ tāva gotamo tiṭṭhatu, bhavañhi loke pākaṭo arahāti attho. Tasmiṃ byākate uttariṃ bhikkhunīādīnaṃ vasena pañhaṃ pucchi, bhagavāpissa byākāsi. [196] Ārādhakoti sampādako paripūrako. [197] Sekhāya vijjāya pattabbanti heṭṭhimaphalattayaṃ pattabbaṃ. Taṃ sabbaṃ mayā anuppattanti vadati. Vitaṇḍavādī panāha "katame dhammā sekkhā. Cattāro maggā apariyāpannā heṭṭhimāni ca tīṇi sāmaññaphalānī"ti 2- vacanato arahattamaggopi anena pattoyeva. Phalaṃ pana appattaṃ, tena 3- tassa pattiyā uttariyogaṃ kathāpetīti. So evaṃ saññāpetabbo:- @Footnote: 1 cha.Ma. atisaṃkhittā 2 abhi. saṅ. 34/1023/245 3 cha.Ma. ayaṃ pāṭho na dissati "yo ve kilesāni pahāya pañca paripuṇṇasekho aparihānadhammo cetovasippatto samāhitindriyo sa ve ṭhitattoti naro pavuccatī"ti. 1- Anāgāmipuggalo hi ekantaparipuṇṇasekho. Taṃ sandhāya "sekhāya vijjāya pattabban"ti āha. Mattassa pana ekacittakkhaṇikattā tattha ṭhitassa pucchā nāma natthi. Iminā ca suttena maggopi bahucittakkhaṇiko hotūti ce. Etaṃ na buddhavacanaṃ, vuttakathāya 2- ca attho virujjhati. Tasmā anāgāmiphale ṭhatvā arahattamaggassa vipassanaṃ kathāpetīti veditabbo. Yasmā panassa na kevalaṃ suddhaarahattasseva upanissayo, channaṃpi abhiññānaṃ upanissayo atthi, tasmā bhagavā "evamayaṃ samathe kammaṃ katvā pañca abhiññā nibbattessati, vipassanāya kammaṃ katvā arahattaṃ pāpuṇissati. Evaṃ chaḷabhiñño mahāsāvako bhavissatī"ti vipassanāmaggaṃ 3- akathetvā samathavipassanā ācikkhi. [198] Sati sati āyataneti sati sati kāraṇe. Kiṃ cettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabbaṃ. [200] Pariciṇṇo me bhagavāti satta hi sekhā bhagavantaṃ paricaranti nāma, khīṇāsavena bhagavā pariciṇṇo hoti. Iti saṅkhepena arahattaṃ byākaronto thero evamāha. Te pana bhikkhū taṃ atthaṃ na jāniṃsu, ajānantāva tassa vacanaṃ sampaṭicchitvā bhagavato ārocesuṃ. Devatāti tesaṃ guṇānaṃ lābhidevatā. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāvacchagottasuttavaṇṇanā niṭṭhitā. Tatiyaṃ. ------------- @Footnote: 1 aṅ. catukka. 21/5/7 anusotasutta 2 cha.Ma. vuttagāthāya 3 cha.Ma. vipassanāmattaṃThe Pali Atthakatha in Roman Book 9 page 147-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3701 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3701 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=253 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4441 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5118 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5118 Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]