ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                         4. Dīghanakhasuttavaṇṇanā
      [201] Evamme sutanti dīghanakhasuttaṃ. Tattha sūkarakhatāyanti sūkarakhatāti
evaṃnāmake leṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare paṭhaviyā
vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe
paṃsuṃ khani, deve vuṭṭhe paṃsudhotachadanapariyanto pākaṭo ahosi. Eko vanacarako
disvā "pubbe sīlavantehi paribhuttaleṇena bhavitabbaṃ, paṭijaggissāmi nan"ti
samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuḍḍaparikkhepaṃ katvā dvāravātapānaṃ
yojetvā supariniṭṭhitasudhākammacittakammaṃ rajatapaṭṭasadisāya vālukāya santharitapariveṇaṃ
leṇaṃ katvā mañcapīṭhaṃ paññapetvā bhagavato vasanatthāya adāsi. Leṇaṃ gambhīraṃ
ahosi otaritvā āruhitabbaṃ. 1- Taṃ sandhāyetaṃ vuttaṃ.
      Dīghanakhoti tassa paribbājakassa nāmaṃ. Upasaṅkamīti kasmā upasaṅkami?
So kira there aḍḍhamāsapabbajite cintesi "mayhaṃ mātulo aññaṃ pāsaṇḍaṃ
gantvāna na ciraṃ tiṭṭhati, idāni panassa samaṇassa gotamassa santikaṃ gatassa
aḍḍhamāso jāto. Pavuttiṃpissa na suṇāmi, ojavantaṃ nu kho sāsanaṃ jānissāmi
nan"ti gantukāmo jāto. Tasmā upasaṅkami. Ekamantaṃ ṭhitoti tasmiṃ kira samaye
thero bhagavantaṃ vījayamāno ṭhito hoti, paribbājako mātule hirottappena
ṭhitakova pañhaṃ pucchi. Tena vuttaṃ "ekamantaṃ ṭhito"ti.
      Sabbaṃ me nakkhamatīti sabbā me upapattiyo nakkhamanti, paṭisandhiyo
nakkhamantīti adhippāyena vadati. Ettāvatānena "ucchedavādohamasmī"ti dīpitaṃ
hoti. Bhagavā panassa adhippāyaṃ muñcitvā akkhare tāva dosaṃ dassento yāpi
kho tetiādimāha. Tattha esāpi te diṭṭhi nakkhamatīti esāpi te paṭhamaṃ
ruccitvā khamāpetvā gahitadiṭṭhi nakkhamatīti. Esā ce me bho gotama diṭṭhi
khameyyāti mayhaṃ hi sabbaṃ nakkhamatīti diṭṭhi, tassa me yā esā sabbaṃ me
@Footnote: 1 cha.Ma. abhiruhitabbaṃ
Nakkhamatīti diṭṭhi, esā me khameyya. Yantaṃ "sabbaṃ me nakkhamatī"ti vuttaṃ,
taṃpissa tādisameva. Yathā sabbaggahaṇena gahitāpi ayaṃ diṭṭhi khamati, evametaṃpi
khameyya. Evaṃ attano vāde āropitaṃ dosaṃ ñatvā taṃ pariharāmīti saññāya
vadati, atthato panassa "esā diṭṭhi na me khamatī"ti āpajjati. Yassa
panesā na khamati na ruccati, tassāyaṃ tāya diṭṭhiyā sabbaṃ me nakkhamatīti
diṭṭhi rucitaṃ. Tenahi diṭṭhiakkhamena arucitena bhavitabbanti sabbaṃ khamatīti
ruccatīti āpajjati. Na panesa taṃ sampaṭicchati, kevalaṃ tassāpi ucchedadiṭṭhiyā
ucchedameva gaṇhati. Tenāha bhagavā ito kho te aggivessana .pe. Aññañca
diṭṭhiṃ upādiyantīti. Tattha itoti pajahanakesu nissakkaṃ. Ye pajahanti, te hi
ye nappajahantīti pucchissanti, 1- te ca 2- bahutarāti attho. Bahū hi bahutarāti
ettha hikāro nipātamattaṃ, bahutarāti attho. Parato tanū hi tanutarāti
padepi eseva nayo. Ye evamāhaṃsūti ye evaṃ vadanti. Taṃ ceva diṭṭhiṃ
nappajahanti, aññañca diṭṭhiṃ upādiyantīti mūladassanaṃ nappajahanti, aparadassanaṃ
upādiyanti.
      Ettha ca sassataṃ gahetvā taṃpi appahāya ucchedaṃ vā ekaccasassataṃ
vā gahetuṃ na sakkā, ucchedaṃpi gahetvā taṃ appahāya sassataṃ vā ekaccasassataṃ
vā na sakkā gahetuṃ, ekaccasassataṃpi gahetvā taṃ appahāya sassataṃ vā
ucchedaṃ vā na sakkā gahetuṃ. Mūlasassataṃ pana appahāya aññaṃ sassatameva
sakkā gahetuṃ. Kathaṃ? ekasmiṃ hi samaye "rūpaṃ sassatan"ti gahetvā aparasmiṃ
samaye "na suddharūpameva sassataṃ, vedanāpi sassatā, viññāṇaṃpi sassatan"ti
gaṇhanti. 3- Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ
āyatanesupi yojetabbaṃ, idaṃ sandhāya vuttaṃ "taṃ ceva diṭṭhiṃ nappajahanti,
aññañca diṭṭhiṃ upādiyantī"ti.
      Dutiyavāre itoti appajahanakesu nissakkaṃ, ye nappajahanti, te hi,
ye pajahantīti pucchissanti, teva tanutarā appatarāti attho. Taṃ ceva diṭṭhiṃ
@Footnote: 1 cha.Ma. vucciyanti, evamuparipi        2 cha.Ma. teva      3 cha.Ma. gaṇhāti
Pajahanti, aññañca diṭṭhiṃ na upādiyantīti tañca mūladassanaṃ pajahanti, aññañca
dassanaṃ na gaṇhanti. Kathaṃ? ekasmiñhi samaye "rūpaṃ sassatan"ti gahetvā
aparasmiṃ samaye tattha ādīnavaṃ disvā "oḷārikametaṃ mayhaṃ dassanan"ti
pajahanti. "na kevalaṃ ca rūpaṃ sassatanti dassanameva oḷārikaṃ, vedanāpi sassatā
.pe. Viññāṇaṃpi sassatanti dassanaṃ oḷārikamevā"ti vissajjenti. Ucchedepi
ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ.
Evaṃ tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti.
      Santi aggivessanāti 1- kasmā ārabhi? ayaṃ ucchedaladdhiko attano
Laddhiṃ nigūhati, tassā pana laddhiyo vaṇṇe vuccamāne attano laddhiṃ
pātukarissatīti sesā 2- laddhiyo ekato dassetvā vibhajituṃ imaṃ desanaṃ ārabhi.
      Sarāgāya 3- santiketiādīsu rāgavasena vaṭṭe rañjanassa 4- āsannā
taṇhādiṭṭhisaññojanena vaṭṭasaññojanassa santike. Abhinandanāyāti 5-
taṇhādiṭṭhivaseneva gilitvā pariyādiyanassa gahaṇassa ca āsannāti attho. Asārāgāya
santiketiādīsu vivaṭṭe rañjanassa 6- āsannātiādinā nayena attho veditabbo.
      Ettha ca sassatadassanaṃ appasāvajjaṃ dandhavirāgaṃ, ucchedadassanaṃ
mahāsāvajjaṃ khippavirāgaṃ. Kathaṃ? sassatavādī hi idhalokaṃ paralokañca atthīti na 7-
jānāti, sukaṭadukkaṭānaṃ phalaṃ atthīti jānāti, kusalaṃ karoti, akusalaṃ karonto
bhāyati, vaṭṭaṃ assādeti, abhinandati. Buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhūto
sīghaṃ laddhiṃ jahituṃ na sakkoti. Tasmā taṃ sassatadassanaṃ appasāvajjaṃ dandhavirāganti
vuccati. Ucchedavādī pana idhalokaparalokaṃ atthīti na jānāti, sukaṭadukkaṭānaṃ
pana 8- phalaṃ atthīti jānāti, kusalaṃ na karoti, akusalaṃ karonto na bhāyati,
vaṭṭaṃ na assādeti, nābhinandati, buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhūto 9-
@Footnote: 1 cha.Ma. sanatgagivessanāti   2 cha.Ma. tisso     3 cha.Ma. sārāgāya
@4 cha.Ma. rajjanassa    5 ka. taṇhādiṭṭhiabhinandanāhi   6 cha.Ma. vaṭṭe arajjanassa
@7 cha.Ma. ayaṃ saddo na dissati    8 cha.Ma. ayaṃ saddo na dissati   9 cha.Ma. sammukhībhāve
Sīghaṃ dassanaṃ jahati, 1- pāramiyo pūretuṃ sakkonto buddho hutvā, asakkonto
abhinīhāraṃ katvā sāvako hutvā parinibbāyati. Tasmā ucchedadassanaṃ mahāsāvajjaṃ
khippavirāganti vuccati.
      [202] So pana paribbājako etamatthaṃ asallakkhetvā "mayhaṃ dassanaṃ
saṃvaṇṇeti pasaṃsati, addhā me sundaraṃ dassanan"ti sallakkhetvā ukkaṃseti me
bhavantiādimāha.
      Idāni yasmā ayaṃ paribbājako kañjiyeneva tittikā 2- lābu,
ucchedadassaneneva pūrito, so yathā kañjiya appahāya na sakkā lābumhi telaphāṇitādīni
pakkhipituṃ, pakkhittānipi na gaṇhanti 3- evameva taṃ laddhiṃ appahāya abhabbo
maggaphalānaṃ lābhāya, tasmā laddhiṃ jahāpanatthaṃ tatra aggivessanātiādi āraddhaṃ.
Viggahoti kalaho. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hotīti evaṃ viggahādiādīnavaṃ
disvā tāsaṃ diṭṭhīnaṃ pahānaṃ hoti. So hi paribbājako "kiṃ me iminā
viggahādinā"ti taṃ ucchedadassanaṃ pajahati.
      [205] Athassa bhagavā vamitakañjiye lābumhi sappiphāṇitādīni pakkhipanto
viya hadaye amatosadhaṃ pūressāmīti vipassanaṃ ācikkhanto ayaṃ kho pana aggivessana
kāyotiādimāha. Tassattho vammikasutte vutto. Aniccatotiādīnipi heṭṭhā
vitthāritāneva. Yo kāyasmiṃ kāyacchandoti yā kāyasmiṃ taṇhā. Senhoti
taṇhāsenhova, kāyanvayatāti kāyānugamanabhāvo, kāyaṃ anugacchanakakilesoti attho.
      Evaṃ rūpakammaṭṭhānaṃ dassetvā idāni arūpakammaṭṭhānaṃ dassento
tisso khotiādimāha. Puna tāsaṃyeva vedanānaṃ asammissabhāvaṃ dassento yasmiṃ
aggivessana samayetiādimāha. Tatrāyaṃ saṅkhepattho:- yasmiṃ samaye sukhādīsu
ekaṃ vedanaṃ vedayati, tasmiṃ samaye aññā vedanā attano vāraṃ vā okāsaṃ
vā olokayamānā nisinnā nāma natthi, athakho anuppannāva honti
bhinnaudakabubbulā viya ca antarahitā vā. Sukhāpi khotiādi tāsaṃ vedanānaṃ
cuṇṇavicuṇṇabhāvadassanatthaṃ vuttaṃ.
@Footnote: 1 cha.Ma. pajahati         2 cha.Ma. tittakā            3 cha.Ma. gaṇhāti
      Na kenaci vivadatīti 1- sassataṃ gahetvā "sassatavādī ahan"ti sassatavādinā 2-
saddhiṃ na vivadati. Tameva gahetvā "sassatavādī ahan"ti ekaccasassatavādinā
saddhiṃ na vivadati. Evaṃ tayopi vādā parivattetvā yojetabbā. Yañca loke vuttanti
yaṃ loke kathitaṃ voharitaṃ, tena voharati. Aparāmasanto kañci dhammaṃ parāmāsaggāhena
aggaṇhanto. Vuttampi cetaṃ:-
                "yo hoti bhikkhu arahaṃ katāvī
                  khīṇāsavo antimadehadhārī
                  ahaṃ vadāmītipi so vadeyya
                  mamaṃ vadantītipi so vadeyya
                  loke samaññaṃ 3- kusalo viditvā
                  vohāramattena so vohareyyā"ti. 4-
      Aparampi vuttaṃ "imā kho citta lokasamaññā lokaniruttiyo lokavohārā
lokapaññattiyo, yāhi tathāgato voharati aparāmasan"ti. 5-
      [206] Abhiññā pahānamāhāti sassatādīsu tesaṃ tesaṃ dhammānaṃ sassataṃ
abhiññāya jānitvā sassatassa pahānaṃ āha, ucchedaṃ, ekaccasassataṃ abhiññāya
ekaccasassatassa pahānaṃ vadati. Rūpaṃ abhiññāya rūpassa pahānaṃ vadatītiādinā
nayenettha attho veditabbo.
      Paṭisañcikkhatoti paccavekkhantassa. Anupādāya āsavehi cittaṃ vimuccīti
anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. Ettāvatā
cesa parassa vaḍḍhitaṃ bhattaṃ bhuñjitvā khudaṃ vinodento viya parassa āraddhāya
dhammadesanāya ñāṇaṃ pesetvā vipassanaṃ vaḍḍhetvā arahattañceva patto,
sāvakapāramīñāṇassa ca matthakaṃ, soḷasa ca paññā paṭivijjhitvā ṭhito. Dīghanakho
pana sotāpattiphalaṃ patvā saraṇesu patiṭṭhito.
      Bhagavā pana imaṃ desanaṃ suriye dharamāneyeva niṭṭhapetvā gijjhakūṭā
oruyha veḷuvanaṃ gantvā sāvakasannipātaṃ akāsi, caturaṅgasamannāgato sannipāto
@Footnote: 1 cha.Ma. saṃvadatīti, evamuparipi    2 cha.Ma. ucchedavādināpi    3 Ma. samaññā
@4 saṃ sa. 15/25/17 arahantasutta    5 dī.Sī. 9/439/195
Ahosi. Tatrimāni aṅgāni:- māghanakkhattena yutto puṇṇamīuposathadivaso, 1-
kenaci anāmantitāni hutvā attanoyeva dhammatāya sannipatitāni
aḍḍhaterasāni bhikkhusatāni, tesu ekopi puthujjano vā
sotāpannasakadāgāmianāgāmisukkhavipassakaarahantesu vā aññataro natthi,
sabbe chaḷabhiññāva, ekopi cettha satthakena kese chinditvā pabbajito nāma
natthi, sabbe ehibhikkhūyevāti. 2-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       dīghanakhasuttavaṇṇanā niṭṭhitā.
                              Catutthaṃ
                          ------------



             The Pali Atthakatha in Roman Book 9 page 150-155. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3767              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3767              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5398              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]