ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

      Evaṃ rūpakammaṭṭhānaṃ dassetvā idāni arūpakammaṭṭhānaṃ dassento
tisso khotiādimāha. Puna tāsaṃyeva vedanānaṃ asammissabhāvaṃ dassento yasmiṃ
aggivessana samayetiādimāha. Tatrāyaṃ saṅkhepattho:- yasmiṃ samaye sukhādīsu
ekaṃ vedanaṃ vedayati, tasmiṃ samaye aññā vedanā attano vāraṃ vā okāsaṃ
vā olokayamānā nisinnā nāma natthi, athakho anuppannāva honti
bhinnaudakabubbulā viya ca antarahitā vā. Sukhāpi khotiādi tāsaṃ vedanānaṃ
cuṇṇavicuṇṇabhāvadassanatthaṃ vuttaṃ.
@Footnote: 1 cha.Ma. pajahati         2 cha.Ma. tittakā            3 cha.Ma. gaṇhāti

--------------------------------------------------------------------------------------------- page154.

Na kenaci vivadatīti 1- sassataṃ gahetvā "sassatavādī ahan"ti sassatavādinā 2- saddhiṃ na vivadati. Tameva gahetvā "sassatavādī ahan"ti ekaccasassatavādinā saddhiṃ na vivadati. Evaṃ tayopi vādā parivattetvā yojetabbā. Yañca loke vuttanti yaṃ loke kathitaṃ voharitaṃ, tena voharati. Aparāmasanto kañci dhammaṃ parāmāsaggāhena aggaṇhanto. Vuttampi cetaṃ:- "yo hoti bhikkhu arahaṃ katāvī khīṇāsavo antimadehadhārī ahaṃ vadāmītipi so vadeyya mamaṃ vadantītipi so vadeyya loke samaññaṃ 3- kusalo viditvā vohāramattena so vohareyyā"ti. 4- Aparampi vuttaṃ "imā kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo, yāhi tathāgato voharati aparāmasan"ti. 5- [206] Abhiññā pahānamāhāti sassatādīsu tesaṃ tesaṃ dhammānaṃ sassataṃ abhiññāya jānitvā sassatassa pahānaṃ āha, ucchedaṃ, ekaccasassataṃ abhiññāya ekaccasassatassa pahānaṃ vadati. Rūpaṃ abhiññāya rūpassa pahānaṃ vadatītiādinā nayenettha attho veditabbo. Paṭisañcikkhatoti paccavekkhantassa. Anupādāya āsavehi cittaṃ vimuccīti anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. Ettāvatā cesa parassa vaḍḍhitaṃ bhattaṃ bhuñjitvā khudaṃ vinodento viya parassa āraddhāya dhammadesanāya ñāṇaṃ pesetvā vipassanaṃ vaḍḍhetvā arahattañceva patto, sāvakapāramīñāṇassa ca matthakaṃ, soḷasa ca paññā paṭivijjhitvā ṭhito. Dīghanakho pana sotāpattiphalaṃ patvā saraṇesu patiṭṭhito. Bhagavā pana imaṃ desanaṃ suriye dharamāneyeva niṭṭhapetvā gijjhakūṭā oruyha veḷuvanaṃ gantvā sāvakasannipātaṃ akāsi, caturaṅgasamannāgato sannipāto @Footnote: 1 cha.Ma. saṃvadatīti, evamuparipi 2 cha.Ma. ucchedavādināpi 3 Ma. samaññā @4 saṃ sa. 15/25/17 arahantasutta 5 dī.Sī. 9/439/195

--------------------------------------------------------------------------------------------- page155.

Ahosi. Tatrimāni aṅgāni:- māghanakkhattena yutto puṇṇamīuposathadivaso, 1- kenaci anāmantitāni hutvā attanoyeva dhammatāya sannipatitāni aḍḍhaterasāni bhikkhusatāni, tesu ekopi puthujjano vā sotāpannasakadāgāmianāgāmisukkhavipassakaarahantesu vā aññataro natthi, sabbe chaḷabhiññāva, ekopi cettha satthakena kese chinditvā pabbajito nāma natthi, sabbe ehibhikkhūyevāti. 2- Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dīghanakhasuttavaṇṇanā niṭṭhitā. Catutthaṃ ------------


             The Pali Atthakatha in Roman Book 9 page 153-155. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3860&w=bhinnaudakabubbulฤ&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3860&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5398              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]