ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        5. Māgaṇḍiyasuttavaṇṇanā
      [207] Evamme sutanti māgaṇḍiyasuttaṃ. Tattha agyāgāreti
aggihottasālāyaṃ. 3- Tiṇasantharaketi 4- dve māgaṇḍiyā mātulo ca bhāgineyyo
ca. Tesu mātulo pabbajitvā arahattaṃ patto, bhāgineyyopi saupanissayo na cirasseva
pabbajitvā arahattaṃ pāpuṇissati. Athassa bhagavā upanissayaṃ disvā ramaṇīyaṃ
devagabbhasadisaṃ gandhakuṭiṃ pahāya tattha chārikatiṇakacavarādīhi ukkalāpe agyāgāre
tiṇasantharakaṃ paññapetvā parasaṅgahakaraṇatthaṃ katipāhaṃ vasittha. Taṃ sandhāyetaṃ
vuttaṃ. Tenupasaṅkamīti na kevalaṃ taṃdivasameva, yasmā pana taṃ agyāgāraṃ gāmūpacāre
dārakadārikāhi otiṇṇaṃ 5- avivittaṃ, tasmā bhagavā niccakālaṃpi divasabhāgaṃ tasmiṃ
vanasaṇḍe vītināmetvā sāyaṃ vāsatthāya tattha upagacchati.
      Addasā kho .pe. Tiṇasantharakaṃ paññattanti bhagavā aññesu divasesu
tiṇasantharakaṃ saṅkharitvā 6- saññāṇaṃ katvā ṭhapetvā 7- gacchati, taṃdivasaṃ paññapetvāva
@Footnote: 1 cha.Ma. puṇṇamauposathadivaso    2 cha.Ma. ehibhikkhunoyevāti  3 cha.Ma. aggihomasālāyaṃ
@4 cha.Ma. tiṇasanthāraketi     5 cha.Ma. okiṇṇaṃ   6 Sī. saṃharitvā, cha.Ma. saṅgharitvā
@7 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page156.

Agamāsi. Kasmā? tadā hi paccūsasamaye lokaṃ oloketvāva addasa "ajja māgaṇḍiyo idhāgantvā imaṃ tiṇasantharakaṃ disvā bhāradvājena saddhiṃ tiṇasantharakaṃ ārabbha kathāsallāpaṃ karissati, athāhaṃ āgantvā dhammaṃ desissāmi, so dhammaṃ sutvā mama santike pabbajitvā arahattaṃ pāpuṇissati. Paresaṃ saṅgahakaraṇatthameva hi mayā pāramiyo pūritā"ti tiṇasantharakaṃ paññapetvāva agamāsi. Samaṇaseyyānurūpaṃ maññeti imaṃ tiṇasantharakaṃ "samaṇassa anucchavikā seyyā"ti maññati. 1- Na ca asaññatasamaṇassa vuṭṭhānametaṃ. 2- Tathāhettha hatthena ākaḍḍhitaṭṭhānaṃ vā pādena ākaḍḍhitaṭṭhānaṃ vā sīsena pahataṭṭhānaṃ vā na paññāyati, anākulo aghaṭṭito 3- abhinno chekena cittakārena tulikāya paricchinditvā paññatto viya. Saññatasamaṇassa vasitaṭṭhānaṃ, kassa bho vasitaṭṭhānanti pucchati. Bhūnahunoti hatavuḍḍhino mariyādakārakassa. Kasmā evamāha? chasu dvāresu vuḍḍhipaññāpanaladdhikattā. Ayañhi tassa laddhi:- cakkhu brūhetabbaṃ vaḍḍhetabbaṃ, adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbaṃ. Sotaṃ brūhetabbaṃ vaḍḍhetabbaṃ, asutaṃ sotabbaṃ, sutaṃ samatikkamitabbaṃ. Ghānaṃ brūhetabbaṃ vaḍḍhetabbaṃ, aghāyitaṃ ghāyitabbaṃ, ghāyitaṃ samatikkamitabbaṃ. Jivhā brūhetabbā vaḍḍhetabbā, asāyitaṃ sāyitabbaṃ, sāyitaṃ samatikkamitabbaṃ. Kāyo brūhetabbo vaḍḍhetabbo, aphuṭṭhaṃ phusitabbaṃ, phuṭṭhaṃ samatikkamitabbaṃ. Mano brūhetabbo vaḍḍhetabbo, aviññātaṃ vijānitabbaṃ, viññātaṃ samatikkamitabbaṃ. Evaṃ so chasu dvāresu vuḍḍhiṃ paññapeti bhagavā pana:- "cakkhunā saṃvaro sādhu sādhu sotena saṃvaro ghānena saṃvaro sādhu sādhu jivhāya saṃvaro. Kāyena saṃvaro sādhu sādhu vācāya saṃvaro manasā saṃvaro sādhu sādhu sabbattha saṃvaro sabbattha saṃvuto bhikkhu sabbadukkhā pamuccatī"ti 4- @Footnote: 1 cha.Ma. maññāmi 2 cha.Ma. nivutthaṭṭhānametaṃ 3 cha.Ma. anākiṇṇo @4 khu. dha. 25/360-1/80 bhikkhuvagga

--------------------------------------------------------------------------------------------- page157.

Chasu dvāresu saṃvaraṃ paññapeti. Tasmā so "vuḍḍhihato samaṇo gotamo mariyādakārako"ti maññamāno "bhūnahuno"ti āha. Ariye ñāye dhamme kusaleti parisuddhe kāraṇe dhamme anavajje. Iminā kiṃ dasseti? evarūpassa nāma uggatassa paññātassa yasassino upari vācaṃ 1- bhāsamānena vīmaṃsitvā upadhāretvā mukhe ārakkhaṃ ṭhapetvā bhāsitabbo hoti. Tasmā mā sahasā abhāsi, mukhe ārakkhaṃ ṭhapehīti dasseti. Evañhi no sutte ocaratīti yasmā amhākaṃ sutte evaṃ āgacchati. Na mayaṃ mukhāruḷhicchāmattaṃ 2- vadāma, sutte ca nāma āgataṃ vadamānā kassa bhāseyyāma, 3- tasmā sammukhāpi naṃ vadeyyāmāti attho. Appossukkoti mama rakkhanatthāya anussukko avyāvaṭo 4- hutvāti attho. Vuttova naṃ vadeyyāti mayā vuttova hutvā apucchitova kathaṃ samuṭṭhāpetvā ambajambuādīni gahetvā viya apūrayamāno mayā kathitaniyāmena bhavaṃ bhāradvājo vadeyya, vadatūti 5- attho. [208] Assosi khoti satthā ālokaṃ vaḍḍhetvā dibbacakkhunā māgaṇḍiyaṃ tattha āgataṃ addasa, dvinnaṃ janānaṃ bhāsamānānaṃ dibbasotena saddaṃpi assosi. Paṭisallānā vuṭṭhitoti phalasamāpattiyā vuṭṭhito. Saṃviggoti pītisaṃvegena saṃviggo calito kampito. Tassa kira etadahosi "neva māgaṇḍiyena samaṇassa gotamassa āropitaṃ, na mayā. Amhe muñcitvā añño ettha tatiyopi natthi, suto bhavissati amhākaṃ saddo tikhiṇasotena purisenā"ti. Athassa abbhantare pīti uppajjitvā navanavutilomakūpasahassāni uddhaggāni akāsi. Tena vuttaṃ "saṃviggo lomahaṭṭhajāto"ti. Athakho māgaṇḍiyo paribbājako paribbājakassa pabhinnamukhaṃ viya bījaṃ paripākagataṃ ñāṇaṃ, tasmā sannisīdituṃ asakkonto āhiṇḍamāno puna satthu santikaṃ āgantvā ekamantaṃ nisīdi. Taṃ dassetuṃ "athakho māgaṇḍiyo"tiādi vuttaṃ. [209] Satthā "evaṃ kira tvaṃ māgaṇḍiya maṃ avacā"ti avatvāva cakkhuṃ kho māgaṇḍiyāti paribbājakassa dhammadesanaṃ ārabhi. Tattha vasanaṭṭhānaṭṭhena @Footnote: 1 Ma. vādaṃ 2 Sī. mukhāruḷhamattaṃ 3 cha.Ma. bhāyeyyāma 4 cha.Ma. avāvaṭo @5 cha.Ma. vadassūti

--------------------------------------------------------------------------------------------- page158.

Rūpaṃ cakkhussa ārāmoti cakkhu rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpena cakkhu āmoditaṃ sammoditanti rūpasammuditaṃ. Dantanti nibbisevanaṃ. Guttanti gopitaṃ. Rakkhitanti ṭhapitārakkhaṃ. Saṃvutanti pihitaṃ. Saṃvarāyāti pidhānatthāya. [210] Paricāritapubboti abhiramitapubbo. Rūpapariḷāhanti rūpaṃ ārabbha uppajjanapariḷāhaṃ. Imassa pana te māgaṇḍiya kimassa vacanīyanti imassa rūpaṃ pariggaṇhitvā arahattaṃ pattassa khīṇāsavassa tayā kiṃ vacanaṃ vattabbaṃ assa, vuḍḍhihato mariyādakārakoti idaṃ vattabbaṃ na vattabbanti pucchati. Na kiñci bho gotamāti bho gotama kiñci vattabbaṃ natthi. Sesadvāresupi eseva nayo. [211] Idāni yasmā tayā pañcakkhandhe pariggahetvā arahattaṃ pattassa khīṇāsavassa kiñci vattabbaṃ natthi, ahañca pañcakkhandhe pariggahetvā sabbaññutaṃ patto, tasmā ahaṃpi te na kiñci vattabboti dassetuṃ ahaṃ kho panātiādimāha. Tassa mayhaṃ māgaṇḍiyāti gihikāle attano sampattiṃ dassento āha. Tattha vassikotiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ vassiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho:- vassaṃ vāso vassaṃ, vassaṃ arahatīti vassiko. Itaresupi eseva nayo. Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātitanūni nātibahūni, bhummattharaṇapaccattharaṇakhajjabhojjāni cettha 1- missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni. Uṇhappavesanatthāya bhittiniyūhāni nīhariyanti. Bhummattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhaviriyāni kambalādīni vaṭṭanti. Khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti. Dvāravātapānāni panettha bahūni vipulajālāni bhavanti. Bhummattharaṇādīni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītaviriyāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti. @Footnote: 1 cha.Ma....bhojanāpipettha

--------------------------------------------------------------------------------------------- page159.

Bodhisattassa pana aṭṭhasatasuvaṇṇaghaṭe ca rajataghaṭe ca gandhodakassa pūretvā nīluppalagacchakaṃ kāretvā 1- sayanaṃ parivāretvā ṭhapayiṃsu. Mahantesu lohakaṭāhesu gandhakalalaṃ pūretvā nīluppalapadumapuṇḍarīkāni ropetvā utuggahaṇatthāya tattha tattha ṭhapesuṃ. Suriyarasmīhi pupphāni pupphanti. Nānāvidhā bhamaragaṇā pāsādaṃ pavisitvā pupphesu rasaṃ 2- gaṇhantā vicaranti. Pāsādo atisugandhagandho 3- hoti. Yamakabhittiyā antare lohanāḷiṃ ṭhapetvā navabhūmikapāsādassa upari ākāsaṅgaṇe ratanamaṇḍapamatthake sukhumacchiddakaṃ jālaṃ baddhaṃ ahosi. Ekasmiṃ ṭhāne sukkhamahiṃsacammaṃ pasāreti. Bodhisattassa udakakīḷanavelāya mahiṃsacamme pāsāṇaguḷe khipanti, meghatthanitasaddo viya hoti. Heṭṭhā yantaṃ parivattenti, udakaṃ abhiruhitvā jālamatthake patati, vassapatanasalilaṃ viya 4- hoti. Tadā bodhisatto nīlapaṭaṃ nivāseti, nīlapaṭaṃ pārupati, nīlapasādhanaṃ pasādheti. Parivārāpissa cattāḷīsa nāṭakasahassāni nīlavatthābharaṇāneva nīlavilepanāni 5- hutvā mahāpurisaṃ parivāretvā ratanamaṇḍapaṃ gacchanti. Divasabhāgaṃ udakakīḷaṃ kīḷanto sītalautusukhaṃ anubhoti. Pāsādassa catūsu disāsu cattāro sarā honti, divākāle nānāvaṇṇā sakuṇagaṇā pācīnasarato vuṭṭhāya viravamānā pāsādamatthakena pacchimasaraṃ gacchanti. Pacchimasarato vuṭṭhāya pācīnasaraṃ, uttarasarato dakkhiṇasaraṃ, dakkhiṇasarato uttarasaraṃ gacchanti, antaravassasamayo viya hoti. Hemantikapāsādo pana pañcabhūmiko ahosi, vassikapāsādo sattabhūmiko. Nippurisehīti purisavirahitehi. Na kevalañcettha turiyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nhāpanādiparikammakarāpi itthiyova. Rājā kira "tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā purisasaṅkā uppajjati, sā me puttassa mā ahosī"ti sabbakiccesu itthiyova ṭhapesi. Tāya ratiyā ramamānoti idaṃ catutthajjhānikaphalasamāpattiratiṃ sandhāya vuttaṃ. @Footnote: 1 Sī. nīluppalagavacchite kāretvā, cha.Ma. nīluppalagacchake karitvā 2 Sī. rajaṃ @3 cha.Ma. atisugandho 4 Sī. vassaṃ pattakālo viya 5 Ma. nīlapaṭāni

--------------------------------------------------------------------------------------------- page160.

[212] Gahapati vā gahapatiputto vāti ettha yasmā khattiyānaṃ setacchattasmiṃyeva patthanā hoti, mahā ca nesaṃ papañco, brāhmaṇā mantehi atittā mante gavesantā vicaranti, gahapatino pana muddhāgaṇanamattassa 1- uggahitakālato paṭṭhāya sampattiṃyeva anubhavanti, tasmā khattiyabrahmaṇe aggahetvā "gahapati vā gahapatiputto vā"ti āha. Āvaṭṭeyyāti mānusakakāmahetu āvaṭṭo bhaveyyāti attho. Abhikkantatarāti visiṭṭhataRā. Paṇītatarāti anappakatarā, 2- vuttampi cetaṃ:- "kusaggenudakamādāya 3- samudde udakammine evaṃ mānusakā kāmā dibbakāmāna santike"ti. 4- Sampaṭiggayha 5- tiṭṭhatīti dibbasukhaṃ gaṇhitvā tato visiṭṭhatarā hutvā tiṭṭhati. Opammasaṃsandanaṃ panettha evaṃ veditabbaṃ:- gahapatissa pañcahi kāmaguṇehi samaṅgībhūtakālo viya bodhisattassa tīsu pāsādesu cattāḷīsasahassaitthīmajjhe modanakālo, tassa sucaritaṃ pūretvā sagge nibbattakālo viya bodhisattassa abhinikkhamanaṃ katvā bodhipallaṅke sabbaññutaṃ paṭividdhakālo, tassa nandanavane sampattiṃ anubhavanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, tassa mānusakānaṃ pañcannaṃ kāmaguṇānaṃ apatthanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītināmentassa hīnajanasukhassa apatthanakāloti. [213] Sukhīti paṭhamaṃ dukkhito pacchā sukhito assa. Serīti paṭhamaṃ vejjadutiyako pacchā serī ekako bhaveyya. Sayaṃvasīti paṭhamaṃ vejjassa vase vattamāno vejjena nisītāti vutte nisīdi, nipajjāti vutte nipajji, bhuñjāti vutte bhuñji, pivāti vutte pivi, pacchā sayaṃvasī jāto. Yena kāmaṃ gamoti paṭhamaṃ icchiticchitaṭṭhānaṃ gantuṃ nālattha, pacchā roge vūpasante vanadassanagiridassanapabbatadassanādīsupi yenakāmaṃ gamo jāto, yattha yattheva gantuṃ icchati, tattha tattheva gaccheyya. @Footnote: 1 cha.Ma. muddhāgaṇanamattaṃ 2 cha.Ma. atappakatarā 3 Sī. kusagge udakamādāya @4 khu. jā. 28/327/132 mahāsutasomajātaka (syā) 5 cha.Ma. samadhigayha

--------------------------------------------------------------------------------------------- page161.

Etthāpi idaṃ opammasaṃsandanaṃ:- purisassa kuṭṭhikālo viya hi bodhisattassa agāramajjhe vasanakālo, aṅgārakapallaṃ viya ekaṃ kāmavatthu, dve kapallāni viya dve vatthūni, sakkassa pana devarañño aḍḍhateyyakoṭiyāni aṅgārakapallāni viya aḍḍhatiyanāṭakakoṭiyo, nakhehi vaṇamukhāni tacchetvā aṅgārakapalle paritāpanaṃ viya vatthupaṭisevanaṃ, bhesajjaṃ āgamma arogakālo viya kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā nikkhamma buddhabhūtakāle catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, aññaṃ kuṭṭhiṃ purisaṃ disvā apatthanakālo viya tāya ratiyā vītināmentassa hīnajanaratiyā apatthanakāloti. [214] Upahatindriyoti timirakuṭṭhena 1- nāma upahatakāyappasādo. Upahatindriyāti upahatapaññindriyā. Te yathā so upahatakāyindriyo kuṭṭhī dukkhasamphassasmiṃyeva aggismiṃ sukhamiti viparītasaññaṃ paccalattha, evaṃ paññindriyassa upahatattā dukkhasamphassesveva kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ. [215] Asucitarāni cevātiādīsu pakatiyāva tāni asucīni ca duggandhāni ca pūtīni ca, idāni pana asucitarāni ceva duggandhatarāni ca pūtitarāni ca honti. Kācīti tassa hi paritāpentassa ca kaṇḍavantassa 2- ca pāṇakā anto pavisanti, duṭṭhalohitaduṭṭhapubbā paggharanti. Evamassa kāci assādamattā hoti. Ārogyaparamāti gāthāya ye keci dhanalābhā vā yasalābhā vā puttalābhā vā atthi, ārogyaṃ tesaṃ paramaṃ uttamaṃ, natthi tato uttaritaro lābhoti ārogyaparamā lābhā. Yaṅkiñci jhānasukhaṃ vā maggasukhaṃ vā phalasukhaṃ vā atthi, nibbānaṃ tattha paramaṃ, natthi tato uttaritaraṃ sukhanti nibbānaṃ paramaṃ sukhaṃ. Aṭṭhaṅgiko ca maggānanti pubbabhāgamaggānaṃ pubbabhāgagamaneneva amatagāmīnaṃ aṭṭhaṅgiko maggo 3- khemo, natthi tato khemataro añño maggo. Athavā khemaṃ amatagāminanti ettha khemantipi amatantipi nibbānasseva nāmaṃ. Yāvatā puthusamaṇabrāhmaṇā parappavādā khemagāmino ca amatagāmino cāti laddhivasena gahitā, sabbesaṃ tesaṃ khemaamatagāmīnaṃ maggānaṃ aṭṭhaṅgiko maggo 3- paramo uttamoti ayamettha attho. @Footnote: 1 Sī. cirakuṭṭhena cha.Ma. kimirakuṭṭhena 2 cha.Ma. kaṇḍuvantassa @3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page162.

[216] Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sametīti ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya sadisaṃ hoti ninnānākaraṇaṃ. Anomajjatīti pāṇiṃ heṭṭhā otārento majjati, "idantaṃ bho gotama ārogyaṃ, idantaṃ nibbānan"ti kālena sīsaṃ kālena uraṃ parimajjanto evamāha. [217] Chekanti pasannaṃ. 1- Sāhulacīvarenāti 2- kāḷakehi eḷakalomehi katathūlacīvarena. Saṅkāracoḷakenātipi vadanti. Vācaṃ nicchāreyyāti kālena dasāya kālena ante kālena majjhe parimajjanto nicchāreyya, vadeyyāti attho. Pubbakehesāti pubbakehi esā. Vipassīpi hi bhagavā .pe. Kassapopi bhagavā catuparisamajjhe nisinno imaṃ gāthaṃ abhāsi, "atthanissitā gāthā"ti mahājano uggaṇhi. Satthari parinibbute aparabhāge paribbājakānaṃ antaraṃ paviṭṭhā. Te potthakagataṃ katvā padadvayameva rakkhiṃsu. 3- Tenāha sā etarahi anupubbena puthujjanagāthāti. 4- [218] Rogova bhūtoti rogabhūto. Sesapadesupi eseva nayo. Ariyaṃ cakkhunti parisuddhaṃ vipassanāñāṇañceva maggañāṇañca. Pahotīti samattho. Bhesajjaṃ kareyyāti uddhaṃvirecanaadhovirecanaañjanapacanādibhesajjaṃ 5- kareyya. [219] Na cakkhūni uppādeyyāti yassa hi antarā pittasemhādipaliveṭhena 6- cakkhupasādo upahato hoti, so chekaṃ vejjaṃ āgamma sappāyaṃ bhesajjaṃ sevanto cakkhūni uppādeti nāma. Jaccandhassa pana mātukucchiyaṃyeva vinaṭṭhāni, tasmā so na labhati. Tena vuttaṃ "na cakkhūni uppādeyyā"ti. [220] Dutiyavāre jaccandhoti jātakālato paṭṭhāya pittādipaliveṭhena andho. Amusminti tasmiṃ pubbe vutte. Amittatopi daheyyāti amitto me ayanti evaṃ amittato ṭhapeyya. Dutiyapadepi eseva nayo, iminā cittenāti vaṭṭe anugatacittena. @Footnote: 1 cha.Ma. sampannaṃ 2 cha.Ma. sāhuḷicīrenāti 3 cha.Ma. rakkhituṃ sakkhiṃsu @4 Sī. puthujjanagatāti 5 cha.Ma. uddhaṃvirecanaṃ adhovirecanaṃ añjanañcāti bhesajjaṃ @6 Sī. pittasemhādipalibodhena

--------------------------------------------------------------------------------------------- page163.

Tassa me upādānapaccayāti ekasandhi dvisaṅkhepo paccayākāro kathito, vaṭṭaṃ vibhāvitaṃ. [221] Dhammānudhammanti dhammassa anudhammaṃ anucchavikapaṭipadaṃ. Ime rogā gaṇḍā sallāti pañcakkhandhe dasseti. Upādānanirodhāti vivaṭṭaṃ dassento āha. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya māgaṇḍiyasuttavaṇṇanā niṭṭhitā. Pañcamaṃ. -------------


             The Pali Atthakatha in Roman Book 9 page 155-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3905&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3905&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=276              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4769              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5529              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]