¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        5. Māgaṇḍiyasuttavaṇṇanā
      [207] Evamme sutanti māgaṇḍiyasuttaṃ. Tattha agyāgāreti
aggihottasālāyaṃ. 3- Tiṇasantharaketi 4- dve māgaṇḍiyā mātulo ca bhāgineyyo
ca. Tesu mātulo pabbajitvā arahattaṃ patto, bhāgineyyopi saupanissayo na cirasseva
pabbajitvā arahattaṃ pāpuṇissati. Athassa bhagavā upanissayaṃ disvā ramaṇīyaṃ
devagabbhasadisaṃ gandhakuṭiṃ pahāya tattha chārikatiṇakacavarādīhi ukkalāpe agyāgāre
tiṇasantharakaṃ paññapetvā parasaṅgahakaraṇatthaṃ katipāhaṃ vasittha. Taṃ sandhāyetaṃ
vuttaṃ. Tenupasaṅkamīti na kevalaṃ taṃdivasameva, yasmā pana taṃ agyāgāraṃ gāmūpacāre
dārakadārikāhi otiṇṇaṃ 5- avivittaṃ, tasmā bhagavā niccakālaṃpi divasabhāgaṃ tasmiṃ
vanasaṇḍe vītināmetvā sāyaṃ vāsatthāya tattha upagacchati.
      Addasā kho .pe. Tiṇasantharakaṃ paññattanti bhagavā aññesu divasesu
tiṇasantharakaṃ saṅkharitvā 6- saññāṇaṃ katvā ṭhapetvā 7- gacchati, taṃdivasaṃ paññapetvāva
@Footnote: 1 cha.Ma. puṇṇamauposathadivaso    2 cha.Ma. ehibhikkhunoyevāti  3 cha.Ma. aggihomasālāyaṃ
@4 cha.Ma. tiṇasanthāraketi     5 cha.Ma. okiṇṇaṃ   6 Sī. saṃharitvā, cha.Ma. saṅgharitvā
@7 cha.Ma. ayaṃ pāṭho na dissati
Agamāsi. Kasmā? tadā hi paccūsasamaye lokaṃ oloketvāva addasa "ajja
māgaṇḍiyo idhāgantvā imaṃ tiṇasantharakaṃ disvā bhāradvājena saddhiṃ tiṇasantharakaṃ
ārabbha kathāsallāpaṃ karissati, athāhaṃ āgantvā dhammaṃ desissāmi, so dhammaṃ
sutvā mama santike pabbajitvā arahattaṃ pāpuṇissati. Paresaṃ saṅgahakaraṇatthameva
hi mayā pāramiyo pūritā"ti tiṇasantharakaṃ paññapetvāva agamāsi.
      Samaṇaseyyānurūpaṃ maññeti imaṃ tiṇasantharakaṃ "samaṇassa anucchavikā
seyyā"ti maññati. 1- Na ca asaññatasamaṇassa vuṭṭhānametaṃ. 2- Tathāhettha hatthena
ākaḍḍhitaṭṭhānaṃ vā pādena ākaḍḍhitaṭṭhānaṃ vā sīsena pahataṭṭhānaṃ vā na
paññāyati, anākulo aghaṭṭito 3- abhinno chekena cittakārena tulikāya
paricchinditvā paññatto viya. Saññatasamaṇassa vasitaṭṭhānaṃ, kassa bho vasitaṭṭhānanti
pucchati. Bhūnahunoti hatavuḍḍhino mariyādakārakassa. Kasmā evamāha? chasu dvāresu
vuḍḍhipaññāpanaladdhikattā. Ayañhi tassa laddhi:- cakkhu brūhetabbaṃ vaḍḍhetabbaṃ,
adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbaṃ. Sotaṃ brūhetabbaṃ vaḍḍhetabbaṃ, asutaṃ
sotabbaṃ, sutaṃ samatikkamitabbaṃ. Ghānaṃ brūhetabbaṃ vaḍḍhetabbaṃ, aghāyitaṃ ghāyitabbaṃ,
ghāyitaṃ samatikkamitabbaṃ. Jivhā brūhetabbā vaḍḍhetabbā, asāyitaṃ sāyitabbaṃ,
sāyitaṃ samatikkamitabbaṃ. Kāyo brūhetabbo vaḍḍhetabbo, aphuṭṭhaṃ phusitabbaṃ,
phuṭṭhaṃ samatikkamitabbaṃ. Mano brūhetabbo vaḍḍhetabbo, aviññātaṃ vijānitabbaṃ,
viññātaṃ samatikkamitabbaṃ. Evaṃ so chasu dvāresu vuḍḍhiṃ paññapeti bhagavā pana:-
          "cakkhunā  saṃvaro  sādhu       sādhu  sotena  saṃvaro
           ghānena  saṃvaro  sādhu       sādhu  jivhāya  saṃvaro.
           Kāyena  saṃvaro  sādhu       sādhu  vācāya  saṃvaro
           manasā   saṃvaro  sādhu       sādhu  sabbattha  saṃvaro
           sabbattha  saṃvuto  bhikkhu       sabbadukkhā pamuccatī"ti 4-
@Footnote: 1 cha.Ma. maññāmi            2 cha.Ma. nivutthaṭṭhānametaṃ       3 cha.Ma. anākiṇṇo
@4 khu. dha. 25/360-1/80 bhikkhuvagga
      Chasu dvāresu saṃvaraṃ paññapeti. Tasmā so "vuḍḍhihato samaṇo gotamo
mariyādakārako"ti maññamāno "bhūnahuno"ti āha.
      Ariye ñāye dhamme kusaleti parisuddhe kāraṇe dhamme anavajje. Iminā
kiṃ dasseti? evarūpassa nāma uggatassa paññātassa yasassino upari vācaṃ 1-
bhāsamānena vīmaṃsitvā upadhāretvā mukhe ārakkhaṃ ṭhapetvā bhāsitabbo hoti.
Tasmā mā sahasā abhāsi, mukhe ārakkhaṃ ṭhapehīti dasseti. Evañhi no sutte
ocaratīti yasmā amhākaṃ sutte evaṃ āgacchati. Na mayaṃ mukhāruḷhicchāmattaṃ 2-
vadāma, sutte ca nāma āgataṃ vadamānā kassa bhāseyyāma, 3- tasmā sammukhāpi
naṃ vadeyyāmāti attho. Appossukkoti mama rakkhanatthāya anussukko avyāvaṭo 4-
hutvāti attho. Vuttova naṃ vadeyyāti mayā vuttova hutvā apucchitova kathaṃ
samuṭṭhāpetvā ambajambuādīni gahetvā viya apūrayamāno mayā kathitaniyāmena
bhavaṃ bhāradvājo vadeyya, vadatūti 5- attho.
      [208] Assosi khoti satthā ālokaṃ vaḍḍhetvā dibbacakkhunā māgaṇḍiyaṃ
tattha āgataṃ addasa, dvinnaṃ janānaṃ bhāsamānānaṃ dibbasotena saddaṃpi assosi.
Paṭisallānā vuṭṭhitoti phalasamāpattiyā vuṭṭhito. Saṃviggoti pītisaṃvegena saṃviggo
calito kampito. Tassa kira etadahosi "neva māgaṇḍiyena samaṇassa gotamassa
āropitaṃ, na mayā. Amhe muñcitvā añño ettha tatiyopi natthi, suto
bhavissati amhākaṃ saddo tikhiṇasotena purisenā"ti. Athassa abbhantare pīti
uppajjitvā navanavutilomakūpasahassāni uddhaggāni akāsi. Tena vuttaṃ "saṃviggo
lomahaṭṭhajāto"ti. Athakho māgaṇḍiyo paribbājako paribbājakassa pabhinnamukhaṃ
viya bījaṃ paripākagataṃ ñāṇaṃ, tasmā sannisīdituṃ asakkonto āhiṇḍamāno puna
satthu santikaṃ āgantvā ekamantaṃ nisīdi. Taṃ dassetuṃ "athakho māgaṇḍiyo"tiādi
vuttaṃ.
      [209] Satthā "evaṃ kira tvaṃ māgaṇḍiya maṃ avacā"ti avatvāva cakkhuṃ
kho māgaṇḍiyāti paribbājakassa dhammadesanaṃ ārabhi. Tattha vasanaṭṭhānaṭṭhena
@Footnote: 1 Ma. vādaṃ  2 Sī. mukhāruḷhamattaṃ  3 cha.Ma. bhāyeyyāma  4 cha.Ma. avāvaṭo
@5 cha.Ma. vadassūti
Rūpaṃ cakkhussa ārāmoti cakkhu rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpena cakkhu
āmoditaṃ sammoditanti rūpasammuditaṃ. Dantanti nibbisevanaṃ. Guttanti gopitaṃ.
Rakkhitanti ṭhapitārakkhaṃ. Saṃvutanti pihitaṃ. Saṃvarāyāti pidhānatthāya.
      [210] Paricāritapubboti abhiramitapubbo. Rūpapariḷāhanti rūpaṃ ārabbha
uppajjanapariḷāhaṃ. Imassa pana te māgaṇḍiya kimassa vacanīyanti imassa rūpaṃ
pariggaṇhitvā arahattaṃ pattassa khīṇāsavassa tayā kiṃ vacanaṃ vattabbaṃ assa,
vuḍḍhihato mariyādakārakoti idaṃ vattabbaṃ na vattabbanti pucchati. Na kiñci bho
gotamāti bho gotama kiñci vattabbaṃ natthi. Sesadvāresupi eseva nayo.
      [211] Idāni yasmā tayā pañcakkhandhe pariggahetvā arahattaṃ pattassa
khīṇāsavassa kiñci vattabbaṃ natthi, ahañca pañcakkhandhe pariggahetvā sabbaññutaṃ
patto, tasmā ahaṃpi te na kiñci vattabboti dassetuṃ ahaṃ kho panātiādimāha.
Tassa mayhaṃ māgaṇḍiyāti gihikāle attano sampattiṃ dassento āha. Tattha
vassikotiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ vassiko. Itaresupi
eseva nayo. Ayaṃ panettha vacanattho:- vassaṃ vāso vassaṃ, vassaṃ arahatīti
vassiko. Itaresupi eseva nayo.
      Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa
nātitanūni nātibahūni, bhummattharaṇapaccattharaṇakhajjabhojjāni cettha 1- missakāneva
vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni
tanukāni sukhumacchiddāni. Uṇhappavesanatthāya bhittiniyūhāni nīhariyanti.
Bhummattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhaviriyāni kambalādīni vaṭṭanti.
Khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā
honti. Dvāravātapānāni panettha bahūni vipulajālāni bhavanti. Bhummattharaṇādīni
dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītaviriyāni. Vātapānasamīpesu cettha
nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu
padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.
@Footnote: 1 cha.Ma....bhojanāpipettha
       Bodhisattassa pana aṭṭhasatasuvaṇṇaghaṭe ca rajataghaṭe ca gandhodakassa
pūretvā nīluppalagacchakaṃ kāretvā 1- sayanaṃ parivāretvā ṭhapayiṃsu. Mahantesu
lohakaṭāhesu gandhakalalaṃ pūretvā nīluppalapadumapuṇḍarīkāni ropetvā utuggahaṇatthāya
tattha tattha ṭhapesuṃ. Suriyarasmīhi pupphāni pupphanti. Nānāvidhā bhamaragaṇā pāsādaṃ
pavisitvā pupphesu rasaṃ 2- gaṇhantā vicaranti. Pāsādo atisugandhagandho 3- hoti.
Yamakabhittiyā antare lohanāḷiṃ ṭhapetvā navabhūmikapāsādassa upari ākāsaṅgaṇe
ratanamaṇḍapamatthake sukhumacchiddakaṃ jālaṃ baddhaṃ ahosi. Ekasmiṃ ṭhāne sukkhamahiṃsacammaṃ
pasāreti. Bodhisattassa udakakīḷanavelāya mahiṃsacamme pāsāṇaguḷe khipanti,
meghatthanitasaddo viya hoti. Heṭṭhā yantaṃ parivattenti, udakaṃ abhiruhitvā
jālamatthake patati, vassapatanasalilaṃ viya 4- hoti. Tadā bodhisatto nīlapaṭaṃ nivāseti,
nīlapaṭaṃ pārupati, nīlapasādhanaṃ pasādheti. Parivārāpissa cattāḷīsa nāṭakasahassāni
nīlavatthābharaṇāneva nīlavilepanāni 5- hutvā mahāpurisaṃ parivāretvā ratanamaṇḍapaṃ
gacchanti. Divasabhāgaṃ udakakīḷaṃ kīḷanto sītalautusukhaṃ anubhoti.
      Pāsādassa catūsu disāsu cattāro sarā honti, divākāle nānāvaṇṇā
sakuṇagaṇā pācīnasarato vuṭṭhāya viravamānā pāsādamatthakena pacchimasaraṃ gacchanti.
Pacchimasarato vuṭṭhāya pācīnasaraṃ, uttarasarato dakkhiṇasaraṃ, dakkhiṇasarato uttarasaraṃ
gacchanti, antaravassasamayo viya hoti. Hemantikapāsādo pana pañcabhūmiko ahosi,
vassikapāsādo sattabhūmiko.
      Nippurisehīti purisavirahitehi. Na kevalañcettha turiyāneva nippurisāni,
sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nhāpanādiparikammakarāpi
itthiyova. Rājā kira "tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā
purisasaṅkā uppajjati, sā me puttassa mā ahosī"ti sabbakiccesu itthiyova
ṭhapesi. Tāya ratiyā ramamānoti idaṃ catutthajjhānikaphalasamāpattiratiṃ sandhāya vuttaṃ.
@Footnote: 1 Sī. nīluppalagavacchite kāretvā, cha.Ma. nīluppalagacchake karitvā        2 Sī. rajaṃ
@3 cha.Ma. atisugandho             4 Sī. vassaṃ pattakālo viya         5 Ma. nīlapaṭāni
      [212] Gahapati vā gahapatiputto vāti ettha yasmā khattiyānaṃ
setacchattasmiṃyeva patthanā hoti, mahā ca nesaṃ papañco, brāhmaṇā mantehi
atittā mante gavesantā vicaranti, gahapatino pana muddhāgaṇanamattassa 1-
uggahitakālato paṭṭhāya sampattiṃyeva anubhavanti, tasmā khattiyabrahmaṇe aggahetvā
"gahapati vā gahapatiputto vā"ti āha. Āvaṭṭeyyāti mānusakakāmahetu āvaṭṭo
bhaveyyāti attho. Abhikkantatarāti visiṭṭhataRā. Paṇītatarāti anappakatarā, 2- vuttampi
cetaṃ:-
           "kusaggenudakamādāya 3-        samudde udakammine
            evaṃ mānusakā kāmā         dibbakāmāna santike"ti. 4-
      Sampaṭiggayha 5- tiṭṭhatīti dibbasukhaṃ gaṇhitvā tato visiṭṭhatarā hutvā
tiṭṭhati.
      Opammasaṃsandanaṃ panettha evaṃ veditabbaṃ:- gahapatissa pañcahi kāmaguṇehi
samaṅgībhūtakālo viya bodhisattassa tīsu pāsādesu cattāḷīsasahassaitthīmajjhe
modanakālo, tassa sucaritaṃ pūretvā sagge nibbattakālo viya bodhisattassa
abhinikkhamanaṃ katvā bodhipallaṅke sabbaññutaṃ paṭividdhakālo, tassa nandanavane
sampattiṃ anubhavanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā
vītivattanakālo, tassa mānusakānaṃ pañcannaṃ kāmaguṇānaṃ apatthanakālo viya tathāgatassa
catutthajjhānikaphalasamāpattiratiyā vītināmentassa hīnajanasukhassa apatthanakāloti.
      [213] Sukhīti paṭhamaṃ dukkhito pacchā sukhito assa. Serīti paṭhamaṃ
vejjadutiyako pacchā serī ekako bhaveyya. Sayaṃvasīti paṭhamaṃ vejjassa vase
vattamāno vejjena nisītāti vutte nisīdi, nipajjāti vutte nipajji,
bhuñjāti vutte bhuñji, pivāti vutte pivi, pacchā sayaṃvasī jāto. Yena kāmaṃ
gamoti paṭhamaṃ icchiticchitaṭṭhānaṃ gantuṃ nālattha, pacchā roge vūpasante
vanadassanagiridassanapabbatadassanādīsupi yenakāmaṃ gamo jāto, yattha yattheva gantuṃ
icchati, tattha tattheva gaccheyya.
@Footnote: 1 cha.Ma. muddhāgaṇanamattaṃ      2 cha.Ma. atappakatarā       3 Sī. kusagge udakamādāya
@4 khu. jā. 28/327/132 mahāsutasomajātaka (syā)       5 cha.Ma. samadhigayha
      Etthāpi idaṃ opammasaṃsandanaṃ:- purisassa kuṭṭhikālo viya hi bodhisattassa
agāramajjhe vasanakālo, aṅgārakapallaṃ viya ekaṃ kāmavatthu, dve kapallāni viya
dve vatthūni, sakkassa pana devarañño aḍḍhateyyakoṭiyāni aṅgārakapallāni
viya aḍḍhatiyanāṭakakoṭiyo, nakhehi vaṇamukhāni tacchetvā aṅgārakapalle paritāpanaṃ
viya vatthupaṭisevanaṃ, bhesajjaṃ āgamma arogakālo viya kāmesu ādīnavaṃ nekkhamme
ca ānisaṃsaṃ disvā nikkhamma buddhabhūtakāle catutthajjhānikaphalasamāpattiratiyā
vītivattanakālo, aññaṃ kuṭṭhiṃ purisaṃ disvā apatthanakālo viya tāya ratiyā
vītināmentassa hīnajanaratiyā apatthanakāloti.
      [214] Upahatindriyoti timirakuṭṭhena 1- nāma upahatakāyappasādo.
Upahatindriyāti upahatapaññindriyā. Te yathā so upahatakāyindriyo kuṭṭhī
dukkhasamphassasmiṃyeva aggismiṃ sukhamiti viparītasaññaṃ paccalattha, evaṃ
paññindriyassa upahatattā dukkhasamphassesveva kāmesu sukhamiti viparītasaññaṃ
paccalatthuṃ.
      [215] Asucitarāni cevātiādīsu pakatiyāva tāni asucīni ca duggandhāni
ca pūtīni ca, idāni pana asucitarāni ceva duggandhatarāni ca pūtitarāni ca
honti. Kācīti tassa hi paritāpentassa ca kaṇḍavantassa 2- ca pāṇakā anto
pavisanti, duṭṭhalohitaduṭṭhapubbā paggharanti. Evamassa kāci assādamattā hoti.
      Ārogyaparamāti gāthāya ye keci dhanalābhā vā yasalābhā vā puttalābhā vā
atthi, ārogyaṃ tesaṃ paramaṃ uttamaṃ, natthi tato uttaritaro lābhoti ārogyaparamā
lābhā. Yaṅkiñci jhānasukhaṃ vā maggasukhaṃ vā phalasukhaṃ vā atthi, nibbānaṃ tattha
paramaṃ, natthi tato uttaritaraṃ sukhanti nibbānaṃ paramaṃ sukhaṃ. Aṭṭhaṅgiko ca maggānanti
pubbabhāgamaggānaṃ pubbabhāgagamaneneva amatagāmīnaṃ aṭṭhaṅgiko maggo 3- khemo,
natthi tato khemataro añño maggo. Athavā khemaṃ amatagāminanti ettha khemantipi
amatantipi nibbānasseva nāmaṃ. Yāvatā puthusamaṇabrāhmaṇā parappavādā
khemagāmino ca amatagāmino cāti laddhivasena gahitā, sabbesaṃ tesaṃ khemaamatagāmīnaṃ
maggānaṃ aṭṭhaṅgiko maggo 3- paramo uttamoti ayamettha attho.
@Footnote: 1 Sī. cirakuṭṭhena cha.Ma. kimirakuṭṭhena              2 cha.Ma. kaṇḍuvantassa
@3 cha.Ma. ayaṃ pāṭho na dissati
      [216] Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sametīti
ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya sadisaṃ hoti ninnānākaraṇaṃ. Anomajjatīti
pāṇiṃ heṭṭhā otārento majjati, "idantaṃ bho gotama ārogyaṃ, idantaṃ
nibbānan"ti kālena sīsaṃ kālena uraṃ parimajjanto evamāha.
      [217] Chekanti pasannaṃ. 1- Sāhulacīvarenāti 2- kāḷakehi eḷakalomehi
katathūlacīvarena. Saṅkāracoḷakenātipi vadanti. Vācaṃ nicchāreyyāti kālena dasāya
kālena ante kālena majjhe parimajjanto nicchāreyya, vadeyyāti attho.
Pubbakehesāti pubbakehi esā. Vipassīpi hi bhagavā .pe. Kassapopi bhagavā
catuparisamajjhe nisinno imaṃ gāthaṃ abhāsi, "atthanissitā gāthā"ti mahājano
uggaṇhi. Satthari parinibbute aparabhāge paribbājakānaṃ antaraṃ paviṭṭhā. Te
potthakagataṃ katvā padadvayameva rakkhiṃsu. 3- Tenāha sā etarahi anupubbena
puthujjanagāthāti. 4-
      [218] Rogova bhūtoti rogabhūto. Sesapadesupi eseva nayo. Ariyaṃ cakkhunti
parisuddhaṃ vipassanāñāṇañceva maggañāṇañca. Pahotīti samattho. Bhesajjaṃ kareyyāti
uddhaṃvirecanaadhovirecanaañjanapacanādibhesajjaṃ 5- kareyya.
      [219] Na cakkhūni uppādeyyāti yassa hi antarā pittasemhādipaliveṭhena 6-
cakkhupasādo upahato hoti, so chekaṃ vejjaṃ āgamma sappāyaṃ
bhesajjaṃ sevanto cakkhūni uppādeti nāma. Jaccandhassa pana mātukucchiyaṃyeva
vinaṭṭhāni, tasmā so na labhati. Tena vuttaṃ "na cakkhūni uppādeyyā"ti.
      [220] Dutiyavāre jaccandhoti jātakālato paṭṭhāya pittādipaliveṭhena andho.
Amusminti tasmiṃ pubbe vutte. Amittatopi daheyyāti amitto me ayanti evaṃ
amittato ṭhapeyya. Dutiyapadepi eseva nayo, iminā cittenāti vaṭṭe anugatacittena.
@Footnote: 1 cha.Ma. sampannaṃ  2 cha.Ma. sāhuḷicīrenāti  3 cha.Ma. rakkhituṃ sakkhiṃsu
@4 Sī. puthujjanagatāti  5 cha.Ma. uddhaṃvirecanaṃ adhovirecanaṃ añjanañcāti bhesajjaṃ
@6 Sī. pittasemhādipalibodhena
Tassa me upādānapaccayāti ekasandhi dvisaṅkhepo paccayākāro kathito, vaṭṭaṃ
vibhāvitaṃ.
      [221] Dhammānudhammanti dhammassa anudhammaṃ anucchavikapaṭipadaṃ. Ime rogā
gaṇḍā sallāti pañcakkhandhe dasseti. Upādānanirodhāti vivaṭṭaṃ dassento
āha. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      māgaṇḍiyasuttavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                          -------------



             The Pali Atthakatha in Roman Book 9 page 155-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3905&w=bhinnaudakabubbulÄ              ÍÃö¡¶ÒºÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3905              ÍèÒ¹ÍÃö¡¶Òá»Åä·Â :- http://84000.org/tipitaka/attha/attha.php?b=13&i=276              à¹×éͤÇÒÁ¾ÃÐäµÃ»Ô®¡©ºÑºËÅǧ :- http://84000.org/tipitaka/read/r.php?B=13&A=4769              ¾ÃÐäµÃ»Ô®¡©ºÑººÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5529              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

ºÑ¹·Ö¡ ö ¡ØÁÀҾѹ¸ì ¾.È. òõöñ. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡÍÃö¡¶Ò©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]