ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                         6. Sandakasuttavaṇṇanā
     [223] Evamme sutanti sandakasuttaṃ. Tattha pīlakkhaguhāyanti tassā
guhāya dvāre pilakkharukkho ahosi, tasmā pilakkhaguhātveva saṅkhaṃ gatā. Paṭisallānā
vuṭṭhitoti vivekato vuṭṭhito. Devakatasobbhoti vassodakeneva 1- tinnaṭṭhāne
jāto mahāudakarahado. Guhādassanāyāti ettha guhāti paṃsuguhā. Sā unname
udakamuttaṭṭhāne ahosi, ekato ummaṅgaṃ katvā khāṇuke ca paṃsū 2- ca nīharitvā
anto thambhe ussāpetvā matthake padaracchannā gehasaṅkhepena katā, tattha te
paribbājakā vasanti. Sā vassāne udakapuṇṇā tiṭṭhati, nidāghe tattha vasanti.
Taṃ sandhāya "guhādassanāyā"ti āha. Vihāradassanatthañhi anamataggiyaṃ paccavekkhitvā
samuddapabbatadassanatthaṃ vāpi gantuṃ vaṭṭatīti.
      Unnādiniyāti uccaṃ nadamānāya. Evaṃ nadamānāya cassā uddhaṅgamanavasena
ucco, disāsu patthaṭavasena mahāsaddoti uccāsaddamahāsaddatāya 3-
uccāsaddamahāsaddo, tāya uccāsaddamahāsaddāya. Tesaṃ hi 4- paribbājakānaṃ pātova
@Footnote: 1 Ma. udakeneva         2 cha.Ma. paṃsuñca         3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page164.

Uṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā ācariyūpajjhāyavattaṃ vā yonisomanasikāro vā natthi. Tena te pātova uṭṭhāya bālātape sannisinnā, sāyaṃ vā kathāya phāsukatthāya sannipatitā "imassa hattho sobhano, imassa pādo"ti evaṃ aññamaññassa hatthapādādīni vā ārabbha itthīpurisadārakadārikāvaṇṇe vā aññaṃ vā kāmassādabhavassādādivatthuṃ ārabbha kathaṃ paṭṭhapetvā anupubbena rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Sā hi aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathā 1- tiracchānakathā. Tattha rājānaṃ ārabbha "mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo"tiādinā nayena pavattā kathā rājakathā. Eseva nayo corakathādīsu. Tesu "asuko rājā abhirūpo dassanīyo"tiādinā nayena gehassitakathāva tiracchānakathā hoti. "sopi nāma evaṃmahānubhāvo khayaṃ gato"ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi "mūladevo evaṃmahānubhāvo, meghamālo evaṃmahānubhāvo"ti tesaṃ kammaṃ paṭicca aho sūroti 2- gehassitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu "asukena asuko evaṃ mārito evaṃ viddho"ti kāmassādavaseneva kathā tiracchānakathā. "tepi nāma khayaṃ gatā"ti evaṃ pavattā pana sabbattha kathā kammaṭṭhānameva hoti. Apica annādīsu "avaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā"ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā "pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiye pūjaṃ akarimhā"ti kathetuṃ vaṭṭati. Ñātikathādīsupi "amhākaṃ ñātakā sūrā samatthā"ti vā "pubbe mayaṃ evaṃ vicitrehi yānehi carimhā"ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā "tepi no ñātakā khayaṃ gatā"ti vā "pubbe mayaṃ evarūpā upāhanā saṃghassa adamhā"ti vā kathetabbā. Gāmakakāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā "asukagāmavāsino sūrā samatthā"ti vā evaṃ assādavasena na @Footnote: 1 cha.Ma. kathāti 2 cha.Ma. sūrāti

--------------------------------------------------------------------------------------------- page165.

Vaṭṭati, sātthakaṃ pana katvā saddhāpasannāti vā khayavayaṃ gatāti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo. Itthīkathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, saddhāsampannā khayaṃ gatāti evameva vaṭṭati. Sūrakathāpi sandhimitto 1- nāma yodho sūro ahosīti assādavaseneva na vaṭṭati, saddho pasanno ahosi khayaṃ gatoti evameva vaṭṭati. Visikhākathāpi asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthāti assādavaseneva na vaṭṭati, saddhāpasannā khayaṃ gatāicceva vaṭṭati. Kumbhaṭṭhānakathāti kumbhaṭṭhānaudakatitthakathā vā vuccati kumbhadāsīkathāti vā. Sāpi "pāsādikā naccituṃ gāyituṃ chekā"ti assādavaseneva na vaṭṭati, saddhāpasannātiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathāti purimapacchimakathāvimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ayaṃ loko kena nimmito, asukena nāma nimmito, kāko seto 2- aṭṭhīnaṃ setattā, bakā rattā lohitassa rattattāti evamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma kasmā samuddo sāgaro, sāgaradevena khatattā 3- sāgaro, khato meti hatthamudāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyikakathā. Iti bhavo, iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ battiṃsatiracchānakathā nāma hoti. Evarūpiṃ tiracchānakathaṃ kathentiyā saddhiṃ 4- sannisinno hoti. Tato sandako paribbājako te paribbājake oloketvā "ime paribbājakā ativiya aññamaññaṃ agāravā appatissā, mayañca samaṇassa gotamassa pātubhāvato @Footnote: 1 cha.Ma. nandimitto 2 cha. kākā setā 3 cha.Ma. khaṇitattā 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page166.

Paṭṭhāya suriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no parihīno. Sace pana imaṃ ṭhānaṃ samaṇo gotamo gotamasāvako vā gihiupaṭṭhākopi tassa 1- āgaccheyya. Ativiya lajjanīyaṃ bhavissati. Parisadoso kho pana parisajeṭṭhakasseva upari ārohatī"ti ito cito ca vilokento theraṃ addasa. Tena vuttaṃ addasā kho sandako paribbājako .pe. Tuṇhī ahesunti. Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā suṭṭhapitā hoti, tathā naṃ ṭhapesi. Yathā nāma parisamajjhaṃ pavisanto puriso vajjapaṭicchādanatthaṃ nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ puñchati, evamassā vajjapaṭicchādanatthaṃ "appasaddā bhonto"ti sikkhāpento yathā suṭṭhapitā hoti, tathā naṃ ṭhapesīti attho. Appasaddakāmāti appasaddaṃ icchanti, ekakā nisīdanti, ekakā tiṭṭhanti, na gaṇasaṅgaṇikāya yāpenti. Appasaddavinītāti appasaddena niravena buddhena vinītā. Appasaddassa vaṇṇavādinoti yaṃ ṭhānaṃ appasaddaṃ nissaddaṃ. Tassa vaṇṇavādino. Upasaṅkamitabbaṃ maññeyyāti idhāgantabbaṃ maññeyya. Kasmā panesa therassa upasaṅkamanaṃ paccāsiṃsatīti. Attano vuddhiṃ patthayamāno. Paribbājakā kira buddhesu vā buddhasāvakesu vā attano santikaṃ āgatesu "ajja amhākaṃ santikaṃ samaṇo gotamo āgato, sāriputto āgato, na kho panete yassa vā tassa vā santikaṃ gacchanti, passatha amhākaṃ uttamabhāvan"ti attano upaṭṭhākānaṃ santike attānaṃ ukkhipanti ucce ṭhāne ṭhapenti. Bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te kira bhagavato upaṭṭhāke disvā evaṃ vadanti "tumhākaṃ satthā bhavaṃ gotamopi gotamassa sāvakāpi amhākaṃ santikaṃ āgacchanti, mayaṃ aññamaññasamaggā. Tumhe pana amhe akkhīhi passituṃ na icchatha, sāmīcikammaṃ na karotha, kiṃ vo amhehi aparaddhan"ti. Kathekacce 2- manussā "buddhāpi etesaṃ santikaṃ gacchanti, kiṃ amhākan"ti tato paṭṭhāya te disvā nappamajjanti. Tuṇhī ahesunti sandakaṃ parivāretvā nissaddā nisīdiṃsu. @Footnote: 1 cha.Ma. vāssa 2 cha.Ma. appekacce

--------------------------------------------------------------------------------------------- page167.

[224] Svāgataṃ bhoto ānandassāti suāgamanaṃ bhoto ānandassa. Bhavante hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ khoti piyasamudācāravacanametaṃ. Thero pana kālena kālaṃ paribbājakārāmaṃ cārikatthāya gacchatīti purimagamanaṃ gahetvāva evamāha. Evañca pana vatvā na mānatthaddho hutvā nisīdi, attano āsanā vuṭṭhāya taṃ āsanaṃ pappoṭhetvā theraṃ āsanena nimantento nisīdatu bhavaṃ ānando, idamāsanaṃ paññattanti āha. Antarākathā vippakatāti nisinnānaṃ vo ārabhato 1- paṭṭhāya yāva mamāgamanaṃ etasmiṃ antare kā nāma kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ na gatāti pucchati. Atha paribbājako "niratthakakathā ca 2- esā nissārā vaṭṭasannissitā, na tumhākaṃ purato vattabbataṃ arahatī"ti dīpento tiṭṭhatesā bhotiādimāha. Nesā bhototi sace bhavaṃ sotukāmo bhavissati, pacchāpesā kathā na dullabhā bhavissati, amhākaṃ panimāya attho natthi. Bhoto pana āgamanaṃ labhitvā aññadeva sukāraṇaṃ kathaṃ sotukāmamhāti dīpeti. Tato dhammadesanaṃ yācanto sādhu vata bhavantaṃyevātiādimāha. Tattha ācariyaketi ācariyasamaye. Anassāsikānīti assāsavirahitāni. Sasakkanti ekaṃsatthe nipāto, viññū puriso ekaṃseneva na vaseyyāti attho. Vasanto ca 3- nārādheyyāti na sampādeyya, na paripūreyyāti vuttaṃ hoti. Ñāyaṃ dhammaṃ kusalanti kāraṇabhūtaṃ anavajjaṭṭhena 4- kusalaṃ dhammaṃ. [225] Idhāti imasmiṃ loke. Natthi dinnantiādīni sāleyyakasutte 5- vuttāni. Cātummahābhūtikoti catumahābhūtamayo. Paṭhavī paṭhavīkāyanti ajjhattikā paṭhavīdhātu bāhirapaṭhavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi attho, ubhayenāpi upeti upagacchatīti dasseti. Āpādīsupi eseva nayo. @Footnote: 1 cha.Ma. ārambhato 2 cha.Ma. va 3 Sī., i. vasantova @4 Sī. ārogyaanavajjaṭṭhena 5 Ma.mū. 12/440/389

--------------------------------------------------------------------------------------------- page168.

Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāva āḷahanāti 1- yāva susānā. Padānīti ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlotiādinā nayena pavattāni guṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā, ayameva vā pāli. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti:- bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dasseti. Atthikavādanti atthi dinnaṃ dinnaphalanti imaṃ atthikavādameva vadanti, tesaṃ tucchaṃ vacanaṃ musāvilāPo. Bāle ca paṇḍite cāti bālā paṇḍitā ca. Akatena me ettha katanti mayhaṃ akateneva samaṇakammena ettha etasmiṃ samaye kammaṃ katannāma hoti, avusiteneva brahmacariyena vusitannāma hoti. Etthāti etasmiṃ samaṇadhamme. Samasamāti ativiya samā, samena vā guṇena samā. Sāmaññaṃ pattāti samānabhāvaṃ pattā. [226] Karatotiādīni apaṇṇakasutte vuttāni. Tathā natthi hetūtiādīni. [228] Catutthabrahmacariyavāse akaṭāti akatā. Akaṭavidhāti akatavidhānā, evaṃ karohīti kenaci kārāpitā na hontīti attho. Animmitāti iddhiyānipi na nimmitā. Animmātāti animmāpitā, keci animmitabbāti padaṃ vadanti, taṃ neva pāliyaṃ, na aṭṭhakakāyaṃ sandissati. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā, kassaci ajanakāti attho. Etena paṭhavīkāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Pabbatakūṭā viya ṭhitāti kūṭaṭṭhā. Ūsikaṭṭhāyiṭṭhitāti muñje ūsikā viya ṭhitā. @Footnote: 1 cha.Ma. yāvāḷāhanāti

--------------------------------------------------------------------------------------------- page169.

Tatrāyamadhippāyo:- yamidaṃ jāyatīti vuccati, taṃ muñjato ūsikā viya vijjamānameva nikkhamatīti. "esikaṭṭhāyaṭṭhitātipi pāṭho, sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Ubhayenapi tesaṃ vināsābhāvaṃ dīpeti. Na vipariṇāmentīti pakatiṃ na jahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā. Paṭhavīkāyotiādīsu paṭhavīyeva paṭhavīkāyo, paṭhavīsamūho vā, ttathāti tesu jīvasattamesu 1- kāyesu. Natthi hantā vāti hantuṃ vā ghātetuṃ vā sotuṃ vā sāvetuṃ vā jānituṃ vā jānāpetuṃ vā samattho nāma natthīti dīpeti. Sattannaṃyeva 2- kāyānanti yathā muggarāsiādīsu pahataṃ satthaṃ muggarāsiādīnaṃ antarena pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha "ahaṃ imaṃ jīvitā voropemī"ti kevalaṃ saññāmattameva hotīti dasseti. Yonippamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammuno satānīti pañca kammasatāni ca, kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpeti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu "pañca kammānīti pañcindriyavasena bhaṇati. 3- Tīṇīti kāyakammādivasenā"ti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammañca vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadati. Dvaṭṭhantarakappāti ekekasmiṃ 4- kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha. Chaḷābhijātiyo apaṇṇakasutte vitthāritā. Aṭṭha purisabhūmiyoti mandabhūmi khiḍḍābhūmi padavīmaṃsakabhūmi ujugatabhūmi sekkhabhūmi samaṇabhūmi jinabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadati. Tattha jātadivasato paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā. Ayaṃ mandabhūmīti vadati. Ye pana duggatito āgatā honti, te abhiṇhaṃ @Footnote: 1 Sī. sattasu 2 cha.Ma. sattannaṃtveva 3 Sī. gaṇati 4 cha.Ma. ekasmiṃ

--------------------------------------------------------------------------------------------- page170.

Rodanti ceva viravanti ca. Sugatito 1- āgatā taṃ taṃ anussaritvā 1- hasanti. Ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasāva gantuṃ samatthakālo ujugatabhūmi nāma. Sippānaṃ sikkhanakālo sekkhabhūmi nāma. Gharā nikkhamma pabbajjākālo 2- samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jinabhūmi nāma. Bhikkhu ca pannako jino na kiñci āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati. Ekūnapaññāsa ājīvasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjasatāni. Nāgāvāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaaja- pasumigamahiṃse sandhāya vadati. Asaññīgabbhāti sāliyavagodhūmamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti nigaṇḍimhi jātagabbhā, acchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Satta pīsācāti pisācā mahantā, sattāti vadati. Sarāti mahāsaRā. Kaṇṇamuṇḍakarathakāḷaanotattasīhappapātachaddantamuccalindakuṇāladahe 3- gahetvā vadati. Pavuṭāti ganthikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappīnoti 4- mahākappānaṃ. Ettha ekamhā sarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bālo ca paṇḍito ca dukkhassantaṃ karotīti 5- ayamassa laddhi. Paṇḍitopi kira antarā sujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati. @Footnote: 1-1 cha.Ma. āgatā taṃ amussaritvā anussaritvā 2 cha.Ma. pabbajanakālo @3 cha.Ma. kaṇṇamuṇḍarathakāḷaanotattasīhapapātakuḷiramucalindakuṇāladahe 4 Sī. mahākappunoti @5 cha.Ma. bālā ca paṇḍitā dukkhassanti

--------------------------------------------------------------------------------------------- page171.

Sīlenāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādisena vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo "ahaṃ bālo"ti antarā visujjhati. Paripakkaṃ phussa phussa byantiṃ karoti nāma yo "ahaṃ bālo"ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni. Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā, hāpanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷaṃ. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttapamāṇena nibbeṭhiyamānaṃ gacchati, sutte khīṇe tattha tiṭṭhati na gacchati. Evamevaṃ vuttakālato uddhaṃ na gacchatīti dasseti. [229] Kimidanti kimidaṃ tava aññāṇaṃ, kiṃ sabbaññū nāma tvanti evaṃ puṭṭho samāno niyativāde pakkhipanto suññaṃ me agārantiādimāha. [230] Anussaviko hotīti anussavanissito hoti. Anussavasaccoti savanaṃ saccato gahetvā ṭhito. Pīṭakasampadāyāti vaggapaṇṇāsakāya piṭakaganthasampattiyā. [232] Mandoti mandapañño. Momūhoti atimūḷho. Vācāvikkhepaṃ āpajjatīti vācāya vikkhepaṃ āpajjati. Kīdisaṃ? amarāvikkhepaṃ apariyantavikkhepanti attho. Athavā amarā nāma macchajāti. Sā ummujjananimmujjanādivasena udake sandhāvamānā gahetuṃ na sakkāti 1- evameva ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati. Taṃ amarāvikkhepaṃ. Evantipi me notiādīsu idaṃ kusalanti puṭṭho "evantipi me no"ti vadati, tato kiṃ akusalanti vutte "tathātipi me no"ti vadati, kiṃ ubhayato aññathāti vutte "aññathātipi me no"ti vadati, tato tividhenāpi na hotīti @Footnote: 1 Ma. na sakkoti

--------------------------------------------------------------------------------------------- page172.

Te laddhīti vutte "notipi me no"ti vadati, tato kiṃ no noti te laddhīti vutte "no notipi me no"ti vikkhepamāpajjati, ekasmimpi pakkhe na tiṭṭhati. Nibbijja pakkamatīti attanopi esa satthā avassayo bhavituṃ na sakkoti, mayhaṃ kiṃ sakkhissatīti nibbinditvā pakkamati. Purimesupi anassāsikesu eseva nayo. [234] Sannidhikārakaṃ kāme paribhuñjitunti yathā pubbe gihibhūto sannidhiṃ katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā idāni paribhuñjituṃ abhabboti attho. Nanu ca khīṇāsavassa vasanaṭṭhāne tilataṇḍulādayo paññāyantīti. No na paññāyanti, na panesa te attano atthāya ṭhapeti, aphāsukapabbajitādīnaṃ atthāya ṭhapeti. Anāgāmissa kathanti. Tassāpi pañca kāmaguṇā sabbasova pahīnā, dhammena pana samena 1- laddhaṃ vicāretvā paribhuñjati. [236] Puttamatāya puttāti so kira imaṃ dhammaṃ sutvā ājīvakā matā nāmāti saññī hutvā evamāha. Ayañcettha attho:- ājīvakā matā nāma, tesaṃ mātā puttamatā hoti, iti ājīvakā puttamatāya puttā nāma honti. Samaṇe gotameti samaṇe gotame brahmacariyavāso atthi, aññattha natthīti dīpeti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sandakasuttavaṇṇanā niṭṭhitā. Chaṭṭhaṃ. ------------- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 9 page 163-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4112&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4112&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=5062              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5909              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5909              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]