ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                      7. Mahāsakuludāyisuttavaṇṇanā
      [237] Evamme sutanti mahāsakuludāyisuttaṃ. Tattha moranivāpeti tasmiṃ
ṭhāne morānaṃ abhayaṃ ghosetvā bhojanaṃ adaṃsu. 1- Tasmā taṃ ṭhānaṃ moranivāpoti
saṅkhaṃ gataṃ. Annabhāroti ekassa paribbājakassa nāmaṃ tathā varataroti. 2- Aññe
cāti na kevalaṃ ime tayo, aññepi abhiññātā bahū paribbājakā. Appasaddassa
vaṇṇavādīti idha appasaddavinītoti avatvāva idaṃ vuttaṃ. Kasmā? na hi bhagavā
aññena vinīto.
      [238] Purimānīti hiyyo divasaṃ upādāya purimāni nāma honti, tato
paraṃ purimatarāni. Kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha
pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahunnaṃ
"ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī"ti kutūhaluppattiṭṭhānato "kutūhalasālā"ti vuccati.
"kotūhalasālā"tipi pāṭho. Lābhāti ye evarūpe samaṇabrāhmaṇe daṭṭhuṃ pañhaṃ
pucchituṃ dhammakathaṃ vā nesaṃ sotuṃ labhanti, tesaṃ aṅgamagadhānaṃ ime lābhāti attho.
      Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṃgho etesaṃ atthīti saṅghino.
Sveva gaṇo etesaṃ atthīti. Gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti
gaṇācariyā. Ñātāti paññātā pākaṭā. Yathābhuccaguṇehi ceva ayathābhūtaguṇehi ca
samuggato yaso etesaṃ atthīti yasassino. Pūraṇādīnañca "appiccho santuṭṭho,
appicchatāya vatthaṃpi na nivāsetī"tiādinā nayena yaso samuggato, tathāgatassa
itipi so bhagavā"tiādīhi yathābhūtaguṇehi. Titthakarāti laddhikaRā. Sādhusammatāti
ime sādhū sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato ceva
andhabālaputhujjanassa medhāvino 3- ca paṇḍitajanassa. Tattha titthiyā bālajanassa
evaṃ sammatā, tathāgato paṇḍitajanassa. Iminā nayena pūraṇo kassapo saṅghītiādīsu
attho veditabbo. Bhagavā pana yasmā aṭṭhattiṃsa ārammaṇāni vibhajanto bahūni
nibbānaṃ otaraṇatitthāni akāsi, tasmā "titthakaro"ti vattuṃ vaṭṭati.
@Footnote: 1 Sī. paṭṭhapesuṃ    2 cha.Ma. varadharoti       cha.Ma. vibhāvino
      Kasmā panete sabbepi tattha osaṭāti. Upaṭṭhākarakkhaṇatthañceva
lābhasakkārarakkhaṇatthañca. 1- Tesaṃ kira 2- hoti "amhākaṃ upaṭṭhākā samaṇaṃ gotamaṃ
saraṇaṃ gaccheyyuṃ, tepi rakkhissāma. Samaṇassa ca gotamassa upaṭṭhāke sakkāraṃ
karonte disvā amhākaṃpi upaṭṭhākā amhākaṃ sakkāraṃ karissantī"ti. Tasmā
yattha 3- bhagavā osarati, tattha 4- sabbe osaranti.
      [239] Vādaṃ āropetvāti vāde dosaṃ āropetvā. Apakkantāti
apagatā, keci disaṃ pakkantā, keci gihibhāvaṃ pattā, keci imaṃ sāsanaṃ āgatā.
Sahitammeti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho.
Asahitanteti tuyhaṃ vacanaṃ asahitaṃ. Adhiciṇṇante viparāvattanti yaṃ tuyhaṃ
dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ viparivattitvā
ṭhitaṃ, na kiñci jātanti attho. Āropīto te vādoti mayā tava vāde doso āropito.
Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantuṃ 5- sikkhāti
attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāneva nibbeṭhehi.
Dhammakkosenāti sabhāvakkosena.
      [240] Tanno sossāmāti taṃ amhākaṃ desitaṃ dhammaṃ suṇissāma. Khuddamadhunti
khuddakamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ apagatamacchikaṇḍakaṃ.
Pīḷeyyāti dadeyya. Paccāsiṃsamānarūpoti pūretvā nu kho no bhojanaṃ dassatīti
bhājanahattho paccāsiṃsamāno paccupaṭṭhito assa. Sampayojetvāti appamattakaṃ
vivādaṃ katvā.
      [241] Itarītarenāti lāmakalāmakena. Pavivittoti idaṃ paribbājako
kāyavivekamattaṃ sandhāya vadati, bhagavā pana tīhi vivekehi vivittova.
      [242] Kosakāhārāpīti piṇḍā 6- dānapatīnaṃ 7- ghare aggabhikkhāṭhapanatthaṃ
khuddakasarāvakaṃ hoti, 8- dānapatino aggabhattaṃ vā tattha ṭhapetvā bhuñjanti,
@Footnote: 1 cha.Ma. lābhasakkāratthañca  2 cha.Ma. hi evaṃ  3 cha.Ma. yattha yattha
@4 cha.Ma. tattha tattha  5 cha.Ma. gantvā  6 cha. ayaṃ pāṭho na dissati
@7 Ma. piṇḍadānagahapatīnaṃ   8 cha.Ma. khuddakasarāvā honti
Pabbajite sampatte taṃ bhattaṃ tassa denti. Taṃ sarāvakaṃ kosakoti vuccati. Tasmā
ye ca ekeneva bhattakosakena yāpenti, te kosakāhārāti. Beluvāhārāti
beluvapattabhattāhāRā. Samatittikanti oṭṭhavaṭṭiyā heṭṭhimalekhāsamaṃ. Iminā
dhammenāti iminā appāhāratādhammena. Ettha pana sabbākāreneva bhagavā
appāhāroti 1- na vattabbo. Padhānabhūmiyaṃ chabbassāni appāhārova ahosi, verañjāyaṃ
tayo māse patthodaneneva yāpesi pārileyyakavanasaṇḍe tayo māse bhisamuḷāleheva 2-
yāpesi. Idha pana etamatthaṃ dasseti "ahaṃ ekasmiṃ kāle appāhāro ahosiṃ,
mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī"ti.
Tasmā yadi te iminā dhammena sakkareyyuṃ, mayā hi te visesataRā. Añño
ceva pana dhammo atthi, yena maṃ te sakkarontīti dasseti. Iminā nayena
sabbavāresu yojanā veditabbā.
      Paṃsukūlikāti samādinnapaṃsukūlikaṅgā. Lūkhacīvaradharāti satasuttalūkhāni 3- cīvarāni
dhārayamānā. Nantakānīti antavirahitāni vatthakkhaṇḍāni, yadi hi nesaṃ anto
bhaveyya, pilotikāti saṅkhaṃ gaccheyyuṃ. Uccinitvāti 4- phāletvā dubbalaṭṭhānaṃ
pahāya thiraṭṭhānameva gahetvā. Alābulomasānīti alābulomasadisasuttāni. Sukhumānīti
dīpeti. Ettāvatā ca satthā cīvarasantosena asantuṭṭhoti na vattabbo.
Adhimuttakasusānato 5- hissa puṇṇadāsiyā pārupetvā pātitasāṇapaṃsukūlagahaṇadivase
udakapariyantaṃ katvā mahāpaṭhavī akampi. Idha pana etamatthaṃ dasseti "ahaṃ ekasmiṃyeva
kāle paṃsukūlaṃ gaṇhiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ
dhutaṅgaṃ na bhindantī"ti.
      Piṇḍapātikāti atirekalābhaṃ paṭikkhipitvā samādinnapiṇḍapātikaṅgā.
Sapadānacārinoti loluppacāraṃ paṭikkhipitvā samādinnasapadānacāRā. Uñchāsake
vate ratāti uñchācariyasaṅkhāte bhikkhūnaṃ pakativatte ratā, uccanīcagharadvāraṭṭhāyino
hutvā kabaramissakabhattaṃ 6- saṃharitvā paribhuñjantīti attho. Antaragharanti
brahmāyusutte
@Footnote: 1 cha.Ma. anappahāroti   2 cha.Ma. bhisamūleheva   3 cha.Ma. satthasuttalūkhāni
@4 Ma. ucchinditvāti   5 cha.Ma. atimuttakasusānato   6 Sī., ka. kacavaramissakabhattaṃ
Ummārato paṭṭhāya antaragharaṃ, idha indakhīlato paṭṭhāya adhippetaṃ. Ettāvatā
ca satthā piṇḍapātasantosena asantuṭṭhoti na vattabbo, appāhāratāya
vuttaniyāmeneva pana sabbaṃ vitthāretabbaṃ. Iti idhāpi 1- etamatthaṃ dasseti
"ahaṃ ekasmiṃyeva kāle nimantanaṃ na sādayiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato
paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī"ti.
      Rukkhamūlikāti channaṃ paṭikkhipitvā samādinnarukkhamūlikaṅgā. Abbhokāsikāti
channañca rukkhamūlañca paṭikkhipitvā samādinnaabbhokāsikaṅgā aṭṭha māseti
hemantagimhike māse. Antovasse pana cīvarānuggahatthaṃ channaṃ pavisanti. Ettāvatā
ca satthā senāsanasantosena asantuṭṭhoti na vattabbo, senāsanasantoso
panassa chabbassikamahāpadhānena ca pārileyyakavanasaṇḍena ca dīpetabbo. Idha
pana etamatthaṃ dasseti "ahaṃ ekasmiṃyeva kāle channaṃ na pāvisiṃ, mayhaṃ pana
sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī"ti.
      Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā samādinnaāraññikaṅgā.
Saṃghamajjhe osarantīti abaddhasīmāya kathitaṃ, baddhasīmāyaṃ pana vasantā attano
vasanaṭṭhāneyeva uposathaṃ karonti. Ettāvatā ca satthā no pavivittoti na
vattabbo, "icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisallīyitun"ti 2- evañhissa
paviveko paññāyati. Idha pana etamatthaṃ dasseti "ahaṃ ekekasmiññeva 3-
tathārūpe kāle paṭisallīyiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ
dhutaṅgaṃ na bhindantī"ti. Mama sāvakāti mayhaṃ 4- sāvakā.
      [244] Sanidānanti sappaccayaṃ. Kiṃ pana appaccayaṃ nibbānaṃ na desetīti.
No na deseti, sahetukaṃ pana taṃ desanaṃ katvā desesi, no ahetukanti.
Sappāṭihāriyanti purimassevetaṃ vevacanaṃ, sakāraṇanti attho. Taṃ vatāti ettha
vatāti nipātamattaṃ.
@Footnote: 1 cha.Ma. idha pana  2 vi. mahāvi. 1/162/93  3 cha.Ma. ekasmiṃyeva  4 cha.Ma. maṃ
      [245] Anāgataṃ vādapathanti ajja ṭhapetvā 1- sve vā punadivase vā
aḍḍhamāse vā māse vā saṃvacchare vā tassa tassa pañhassa upari āgamavādapathaṃ.
Na dakkhatīti yathā saccako nigaṇṭho attano niggaṇhanatthaṃ āgatakāraṇaṃ visesetvā
vadanto na addasa, evaṃ na dakkhatīti netaṃ ṭhānaṃ vijjati. Sahadhammenāti
sakāraṇena. Antarantarā kathaṃ opāteyyunti mama kathāvāraṃ pacchinditvā antarantare
attano kathaṃ paveseyyunti attho. Na kho panāhaṃ udāyīti udāyi ahaṃ
ambaṭṭhasoṇaḍaṇḍakūṭadantasaccanigaṇṭhādīhi saddhiṃ mahāvāde vattamānepi "aho
vata me ekasāvakopi upamaṃ vā kāraṇaṃ vā āharitvā vadeyyā"ti 2- evaṃ
sāvakesu anusāsaniṃ na paccāsiṃsāmi. Mamaṃyevāti evarūpesu pana 3- ṭhānesu sāvakā
mamayeva na anusiṭṭhiṃ 4- ovādaṃ paccāsiṃsanti.
      [246] Tesāhaṃ cittaṃ ārādhemīti tesaṃ ahaṃ tassa pañhassa veyyākaraṇena
cittaṃ gaṇhāmi sampādemi paripūremi, aññaṃ puṭṭho aññaṃ na byākaromi,
ambaṃ puṭṭho labujaṃ viya labujaṃ vā puṭṭho ambaṃ viya. Ettha ca "adhisīle
sambhāventī"ti vuttaṭṭhāne buddhasīlaṃ nāma kathitaṃ, "abhikkante ñāṇadassane
sambhāventī"ti vuttaṭṭhāne sabbaññutañāṇaṃ, "adhipaññāya sambhāventī"ti
vuttaṭṭhāne ṭhānuppattikapaññā, "yena dukkhenā"ti vuttaṭṭhāne saccabyākaraṇapaññā.
Tattha sabbaññutañāṇaṃ ca saccabyākaraṇapaññañca ṭhapetvā avasesā paññā adhipaññaṃ
bhajati. 5-
      [247] Idāni tesaṃ tesaṃ visesādhigamānaṃ paṭipadaṃ ācikkhanto puna caparaṃ
udāyītiādimāha. Tattha  abhiññāvosānapāramippattāti abhiññāvosānasaṅkhātañceva
abhiññāpāramisaṅkhātañca arahattaṃ pattā.
      Sammappadhāneti upāyappadhāne. Chandaṃ janetīti kattukamyatākusalacchandaṃ janeti.
Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti viriyaṃ pavatteti. Cittaṃ paggaṇhātīti
cittaṃ ukkhipati. Padahatīti upāyappadhānaṃ karoti. Bhāvanāya pāripūriyāti vaḍḍhiyā
@Footnote: 1 Sī.,ka. ṭhatvā   2 cha.Ma. dadeyyāti   3 cha.Ma. ayaṃ saddo na dissati
@4 cha.Ma. anusāsaniṃ  5 Sī. bhajanti
Paripūraṇatthaṃ. Apicettha "yā ṭhiti, so asammoho 1- .pe. Yaṃ vepullaṃ, sā
bhāvanāpāripūrī"ti 2- evaṃ purimaṃ purimassa pacchimaṃ pacchimassa 3- atthotipi
veditabbaṃ.
      Imehi pana sammappadhānehi kiṃ kathitaṃ? kassapasaṃyuttapariyāyena sāvakassa
Pubbabhāgapaṭipadā kathitā. Vuttañhetaṃ tattha:-
                 "cattāro me āvuso sammappadhānā. Katame cattāro, idhāvuso
             bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā
             anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me pāpakā
             akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ
             karoti. Anuppannā me kusalā dhammā anuppajjamānā anatthāya
             saṃvatteyyunti ātappaṃ karoti. Uppannā me kusalā dhammā
             nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotī"ti. 4-
      Ettha ca pāpakā akusalāti lobhādayo veditabbā, anuppannā kusalā
dhammāti samathavipassanā ceva maggo ca, uppannā kusalā nāma samathavipassanāva.
Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi.
So hi phalassa paccayaṃ datvāva nirujjhati. Purimasmiṃpi vā samathavipassanāva
gahetabbāti vuttaṃ, taṃ pana na yuttaṃ.
      Tattheva "uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī"ti.
Atthassa āvibhāvatthaṃ idaṃ vatthu:- eko kira khīṇāsavatthero "mahācetiyañca mahābodhiñca
vandissāmī"ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ
āgantvā vihārapariveṇaṃ 5- pāvisi, sāyaṇhasamaye mahābhikkhusaṃghe cetiyaṃ vandamāne
cetiyavandanatthāya na nikkhami. Kasmā? khīṇāsavānañhi tīsu ratanesu mahanto
gāravo 6- hoti. Tasmā bhikkhusaṃghe vanditvā paṭikkante 7- manussānaṃ sāyamāsaṃ
bhuttavelāyaṃ sāmaṇerampi ajānāpetvā "cetiyaṃ vandissāmī"ti ekakova nikkhami.
@Footnote: 1 cha.Ma. asammoso  2 abhi. vi. 35/406/252  3 Sī. purimapurimaṃ pacchimassa pacchimassa
@4 saṃ.ni. 16/145/188-9  5 Ma., ka. cīvarapariveṇaṃ  6 cha.Ma. mahantaṃ gāravaṃ
@7 cha.Ma. paṭikkamante
Sāmaṇero "kiṃ nu kho thero avelāya ekakova gacchati, jānissāmī"ti upajjhāyassa
padānupadiko nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena
cetiyaṅgaṇaṃ āruhi. Sāmaṇeropi anupadaṃyeva āruḷho.
      Mahāthero mahācetiyaṃ ulloketvā buddhārammaṇapītiṃ  gahetvā sabbaṃ
cetasā 1- samannāharitvā haṭṭhappahaṭṭho cetiyaṃ vandati. Sāmaṇero therassa
vandanākāraṃ disvā "upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho
pupphāni labhitvā pūjaṃ kareyyā"ti cintesi. Thero vanditvā uṭṭhāya sirasi
añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhito. Sāmaṇero ukkāsitvā attano
āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento "kadā āgatosī"ti
pucchi. Tumhākaṃ cetiyaṃ vandanakāle bhante, ativiya pasannā cetiyaṃ vandittha,
kiṃ nu kho pupphāni labhitvā pūjeyyāthāti. Āma sāmaṇera imasmiṃ cetiye viya
aññatra ettakaṃ dhātūnaṃ nidhānaṃ nāma natthi, evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni
labhitvā ko na pūjeyyāti. Tenahi bhante adhivāsetha, āharissāmīti tāvadeva
jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannapupphāni
parissāvane 2- pūretvā mahāthere dakkhiṇamukhato pacchimamukhaṃ asampatteyeva āgantvā
pupphaparissāvanaṃ hatthe ṭhapetvā 3- "pūjetha bhante"ti āha. Thero "atimandāni
no sāmaṇera pupphānī"ti āha. Gacchatha bhante bhagavato guṇe āvajjitvā
pūjethāti.
      Thero pacchimamukhanissitena sopānena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ
kātuṃ āraddho. Vedikābhūmiyaṃ paripuṇṇāni pupphāni patitvā dutiyabhūmiyaṃ
jaṇṇuppamāṇena odhinā pūrayiṃsu. 4- Tato otaritvā pādapiṭṭhikāpantiṃ pūresi. 5-
Sāpi paripūri. Paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi. Sabbaṃ
cetiyaṅgaṇaṃ paripūri. Tasmiṃ paripuṇṇe "sāmaṇera pupphāni na khiyyantī"ti āha.
Parissāvanaṃ bhante adhomukhaṃ karothāti. Adhomukhaṃ katvā cālesi, tadā pupphāni
@Footnote: 1 cha.Ma. cetaso  2 cha.Ma. parissāvanaṃ  3 Ma. gahetvā  4 Ma. puppharāsī pūrayiṃsu
@5 cha.Ma. pūjesi
Khīṇāni. Parissāvanaṃ sāmaṇerassa datvā saddhiṃ saṭṭhihatthapākārena 1- cetiyaṃ tikkhattuṃ
padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi "tāva 2-
mahiddhiko vatāyaṃ sāmaṇero, sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhitun"ti.
Tato "na sakkhissatī"ti disvā sāmaṇeraṃ āha "sāmaṇera tvaṃ idāni
mahiddhiko, evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena
madditaṃ kañjiyaṃ pivissasīti. Daharakabhāvassa nāmesa dosoyaṃ, so upajjhāyassa
kathāya saṃvijitvā "kammaṭṭhānaṃ me bhante ācikkhathā"ti na yāci, amhākaṃ
upajjhāyo kiṃ vadatīti taṃ pana asuṇanto viya agamāsi.
      Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā
anupubbena kuṭeḷitissamahāvihāraṃ 3- agamāsi. Sāmaṇero upajjhāyassa padānupadiko
hutvā bhikkhācāraṃ na gacchati, "kataraṃ gāmaṃ pavisissatha 4- bhante"ti pucchitvā pana
"idāni me upajjhāyo gāmadvāraṃ patto bhavissatī"ti ñatvā attano ca
upajjhāyassa ca pattacīvaraṃ gahetvā ākāsena gantvā therassa pattacīvaraṃ datvā
piṇḍāya pavisati. Thero sabbakālaṃ ovadati "sāmaṇera mā evamakāsi, puthujjaniddhi
nāma calā anibaddhā, asappāyaṃ rūpādiārammaṇaṃ labhitvā appamattakeneva
bhijjati, santāya samāpattiyā parihīnāya brahmacariyavāso santhambhituṃ na sakkotī"ti.
Sāmaṇero "kiṃ katheti mayhaṃ upajjhāyo"ti sotuṃ na icchati, tatheva karoti.
Thero anupubena cetiyavandanaṃ karonto kambabindavihāraṃ 5- nāma gato. Tattha
vasantepi there sāmaṇero tatheva karoti.
      Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kambabindagāmato
nikkhamitvā padumasaraṃ oruyha gāyamānā pupphāni bhañjati. Tasmiṃ samaye sāmaṇero
padumasaramatthakena gacchati, gacchanto pana silesikāya 6- kāṇamacchikā viya tassā
gītasadde bajjhi. Tāvadevassa iddhi antarahitā, chinnapakkhakāko viya ahosi.
Santasamāpattiphalena pana tattheva udakapiṭṭhe apatitvā simbalitūlaṃ viya patamānaṃ
@Footnote: 1 cha.Ma. hatthipākārena   2 cha.Ma. yāva   3 Sī. kuḷe...  4 cha.Ma. pavisatha
@5 Sī. kupuveṇavihāraṃ cha.Ma. kammubinduvihāraṃ, evamuparipi
@6 cha.Ma. sakkaralasikāya, sam. vi. 406/315
Anupubbena padumasaratīre aṭṭhāsi. So vegena gantvā upajjhāyassa pattacīvaraṃ
datvā nivatti. Mahāthero "pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī"ti
kiñci avatvā piṇḍāya pāvisi.
      Sāmaṇero gantvā padumasaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno.
Sāpi sāmaṇeraṃ ākāsena gacchantañca puna āgantvā  ṭhitañca disvā "addhā
esa maṃ nissāya ukkaṇṭhito"ti ñatvā "paṭikkama sāmaṇerā"ti āha. So
paṭikkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā "kiṃ bhante"ti
pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse
ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhiṃ 1- vinodetuṃ  asakkuṇantī 2-
"ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno, na dāni yuttaṃ pariccajitun"ti
idheva tiṭṭhāti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi
āgantvā nānappakāraṃ ovadamānā vacanaṃ aggaṇhantaṃ āhaṃsu "tvaṃ amhe
uccakulāti 3- sallakkhesi, mayaṃ pesakāRā. Sakkhissasi pesakārakammaṃ kātun"ti.
Sāmaṇero āha "upāsaka gihībhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ
vā, kiṃ iminā sāṭakamattena lobhaṃ karothā"ti. Pesakāro udare baddhasāṭakaṃ
datvā gharaṃ netvā dhītaraṃ adāsi.
      So pesakārakammaṃ uggaṇhitvā pesakārakehi 4- saddhiṃ sālāya kammaṃ
karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu, tassa bhariyā na
tāva āgacchati. So itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vattento
nisīdi. Sā pacchā agamāsi. Atha naṃ so "aticirena āgatāsī"ti tajjesi.
Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ
viya sallakkhesi. 5- Tasmā sā evamāha "aññesaṃ ghare dārupaṇṇaloṇādīni
sannihitāni, bāhirato āharitvā dāsapesanakārakāpi 6- atthi, ahaṃ pana
ekikāva, tvaṃpi mayhaṃ ghare idaṃ atthi idaṃ natthīti na jānāsi, sace icchasi,
@Footnote: 1 cha.Ma. ukkaṇṭhaṃ       2 cha.Ma. asakkontī            3 Ma. uccakuleti
@4 cha.Ma. pesakārehi    5 cha.Ma. sallakkheti            6 cha.Ma. dāyakā pesanakārakāpi
Bhuñja, no ce icchasi, mā bhuñjā"ti. So "na kevalaṃ ca ussūre bhattaṃ
āharasi, vācāyapi maṃ ghaṭṭesī"ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva
tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti.
Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti, sā tassā parivattamānāya
akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi,
bhinnaṭṭhānato lohitaṃ paggharati. So tasmiṃ kāle upajjhāyassa vacanaṃ anussari
"idaṃ sandhāya maṃ upajjhāyo `anāgate kāle kāṇapesakāriyā hatthehi madditaṃ
kañjiyaṃ pivissasī'ti āha, idaṃ therena diṭṭhaṃ bhavissati, aho dīghadassī ayyo"ti
mahāsaddena rodituṃ ārabhi. Tamenaṃ aññe "alaṃ āvuso mā rodi, akkhi
nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātun"ti āhaṃsu. So "nāhaṃ
etamatthaṃ rodāmi, apica kho imaṃ sandhāya rodāmī"ti sabbaṃ paṭipāṭiyā kathesi.
Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti.
      Aparaṃpi vatthu:- tiṃsamattā bhikkhū kalyāṇimahācetiyaṃ vanditvā aṭavīmaggena
mahāmaggaṃ otaramānā antarāmagge jhāmakkhette kammaṃ katvā āgacchantaṃ ekaṃ
manussaṃ addasaṃsu. Tassa sarīraṃ masimakkhitaṃ viya ahosi, masimakkhitaṃyeva ekaṃ
sāṭakaṃ 1- kacchaṃ pīḷetvā nivatthaṃ, olokiyamāno jhāmakkhāṇuko viya khāyati. So
divasabhāge kammaṃ katvā upaḍḍhajhāyamānānaṃ dārūnaṃ kalāpaṃ ukkhipitvā piṭṭhiyaṃ
vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi, sāmaṇerā
disvā aññamaññaṃ olokayamānā "āvuso tuyhaṃ pitā tuyhaṃ mahāpitā tuyhaṃ
mātulo"ti hasamānā gantvā "konāmo tvaṃ upāsakā"ti nāmaṃ pucchiṃsu, so
nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya
nivāsetvā mahāthere vanditvā "tiṭṭhatha tāva bhante"ti āha. Mahātherā
aṭṭhaṃsu.
      Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti.
Upāsako āha "bhante tumhe maṃ passitvā parihasatha, ettakeneva matthakaṃ
@Footnote: 1 cha.Ma. kāsāvaṃ
Pattamhāti mā sallakkhetha. Ahaṃpi pubbe tumhādisova samaṇo ahosiṃ. Tumhākaṃ
pana cittekaggatāmattakaṃpi natthi, ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo
ahosiṃ, ākāsaṃ gahetvā paṭhaviṃ karomi, paṭhaviṃ gahetvā 1- ākāsaṃ. Dūraṃ 2- santikaṃ
karomi, santikaṃ dūraṃ cakkavāḷasatasahassaṃ khaṇena vinivijjhāmi. Hatthe me passatha,
idāni makkaṭahatthasadisā, ahaṃ imeheva hatthehi idha nisinnova candimasuriye
parāmasiṃ. Imesaṃyeva pādānaṃ candimasuriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā
me iddhi pamādena antarahitā, tumhe mā pamajjittha. Pamādena hi evarūpaṃ
byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti.
Tasmā tumhe maññeva ārammaṇaṃ karitvā appamattā hotha bhante"ti tajjetvā
ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsajanā
tattheva arahattaṃ pāpuṇiṃsūti. Evaṃpi uppannā samathavipassanā nirujjhamānā
anatthāya saṃvattantīti veditabbā.
      Anuppannānaṃ pāpakānanti cettha "anuppanno vā kāmāsavo na
uppajjatī"tiādīsu vuttanayena attho veditabbo. Uppannānaṃ pāpakānanti ettha
pana catubbidhaṃ uppannaṃ vattamānuppannaṃ bhutvā vigatuppannaṃ, okāsakatuppannaṃ,
bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ
vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhaṃ
vipākaṃ 3- bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhutvā 4- vigataṃ nāma.
Tadubhayaṃpi bhutvā vigatuppannanti saṅkhaṃ gacchati. Kusalākusalakammaṃ aññassa kammassa
vipākaṃ paṭibāhetvā 5- attano vipākassa okāsaṃ karoti, evaṃ kate okāse
vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti saṅkhaṃ gacchati. Idaṃ
okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma. Te atītādibhedā
honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti
na vattabbā. Atītakkhandhesu anusayitāpi hi appahīnāva honti, anāgatakkhandhesu
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 cha.Ma. dūraṃ gaṇhitvā       3 cha.Ma. niruddhavipāko
@4 cha.Ma. bhavitvā             5 cha.Ma. paṭibāhitvā
Paccuppannakkhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ
nāma. Tenāhu porāṇā "tāsu tāsu bhūmīsu asamugghāṭitakilesā bhūmiladdhuppannāti
saṅkhyaṃ gacchantīti.
      Aparaṃpi catubbidhaṃ uppannaṃ samudācāruppannaṃ, ārammaṇādhigahituppannaṃ,
avikkhambhituppannaṃ asamugghāṭituppannanti. Tattha saṃvattamānaṃyeva 1-
samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummilitvā ārammaṇe nimitte gahite
anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā?
ārammaṇassa adhigahitattā. Yathā kiṃ? yathā khīrarukkhassa kuṭhāriyā āhatāhataṭṭhāne
khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ārammaṇādhigahituppannaṃ nāma.
Samāpattiyā avikkhambhitā kilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na
vattabbā. Kasmā? avikkhambhitattā. Yathā kiṃ? yathā sace khīrarukkhe kuṭhāriyā
āhareyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ
avikkhambhituppannaṃ nāma. Maggena asamugghāṭitakilesā pana bhavagge nibbattassāpi
uppajjantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghāṭituppannaṃ nāma.
      Imesu uppannesu vattamānuppannaṃ bhutvā vigatuppannaṃ okāsakatuppannaṃ
samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ
ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghāṭituppannanti catubbidhaṃ
maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese
pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttaṃpi
cetaṃ:-
               "hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ
          nirodheti, vigataṃ vigameti, atthaṅgataṃ atthaṅgameti. Atītaṃ yaṃ natthi,
          taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ
          pajahati, anibbattaṃ, anuppannaṃ, apātubhūtaṃ pajahati. Anāgataṃ yaṃ
          natthi, taṃ pajahati, hañci paccuppanne kilese pajahati, tena hi
@Footnote: 1 cha.Ma. sampati vattamānaṃyeva
               Ratto rāgaṃ pajahati, duṭṭho dosaṃ, muḷho mohaṃ, vinibaddho
               mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepanako uddhaccaṃ, aniṭṭhaṅgato
               vicikicchaṃ, thāmagato anusayaṃ pajahati. Kaṇhasukkā dhammā yuganaddhā
               samameva vattanti. Saṅkilesikā maggabhāvanā hoti .pe. Tenahi
               natthi maggabhāvanā, natthi phalasacchikiriyā. Natthi kilesappahānaṃ,
               natthi dhammābhisamayoti. Atthi maggabhāvanā .pe. Atthi dhammābhisamayo.
               Yathā kathaṃ viya, seyyathāpi taruṇo rukkho ajātaphalo .pe.
               Apātubhūtāyeva na pātubhavantī"ti. 1-
      Iti pāliyaṃ ajātaphalarukkho āgato, jātaphalarukkhena pana dīpetabbaṃ.
Yathā hi saphalo taruṇambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni
pātetvā pacchiyo pūreyyuṃ. Athañño puriso taṃ pharasunā chindeyya, tenassa
neva atītāni. Phalāni nāsitāni honti, na anāgatapaccuppannāni nāsitāni.
Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ.
Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi
anāsitāni. Sace pana rukkho acchinno assa, 2- athassa paṭhavīrasañca āporasañca
āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva
na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti,
evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesaṃ hi
kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā
khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na
nibbattanti, apātubhūtāva na pātubhavanti, taruṇaputtāya itthiyā puna avijāyanatthaṃ,
byādhitānaṃ rogavūpasamatthaṃ pītabhesajjehi 3- cāti ayamattho vibhāvetabbo. Evaṃ
maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti
na vattabbā, na ca maggo kilese na pajahati. Ye pana maggo kilese
pajahati, te sandhāya "uppannānaṃ pāpakānan"tiādi vuttaṃ.
@Footnote: 1 khu. paṭi. 31/699/605 (syā)  2 cha.Ma. ayaṃ pāṭho na dissati  3 Ma. vītarogabhesajjehi
      Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā
ye ca uppajjeyyuṃ upādinnakkhandhā, tepi pajahatiyeva. Vuttaṃpi cetaṃ
"sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena sattabhave ṭhapetvā
anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī"ti 1-
vitthāro. Iti maggo upādinnato anupādinnato vuṭṭhāti. Bhavavasena pana
sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato,
anāgāmimaggo sugatikāmabhavato, arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi
vuṭṭhātiyevātipi vadanti.
      Atha maggakkhaṇe kathamanuppannānaṃ uppādāya bhāvanā hoti, kathaṃ uppannānaṃ
vā ṭhitiyāti, maggappavattiyāyeva. Maggo hi pavattamāno pubbe anuppannapubbattā
anuppanno nāma vuccati. Anāgatapubbaṃ hi ṭhānaṃ āgantvā ananubhūtapubbaṃ vā
ārammaṇaṃ anubhavitvā vattāro bhavanti "anāgataṭṭhānaṃ āgatamhā, ananubhūtaṃ
ārammaṇaṃ anubhavimhā"ti 2- yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā
bhāvetīti vattuṃ  vaṭṭati.
      Iddhipādesu saṅkhepakathā cetokhilasutte 3- vuttā. Upasamamānaṃ gacchati,
kilesūpasamatthaṃ vā gacchatīti upasamagāmī. Sambujjhamānaṃ 4- gacchati, sambodhatthāya
vā gacchatīti sambodhagāmī.
      Vivekanissitādīni sabbāsavasaṃvare vuttāni. Ayamettha saṅkhepo, vitthārato
panāyaṃ bodhipakkhiyakathā visuddhimagge vuttā.
      [248] Vimokkhakathāyaṃ vimokkheti kenaṭṭhena vimokkhā, adhimuccanaṭṭhena.
Ko panāyaṃ adhimuccanaṭṭho nāma? paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca
Abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ
viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho
pacchimavimokkhe natthi, purimesu sabbesu atthi. Rūpī rūpāni passatīti ettha
@Footnote: 1 khu. cūḷa. 30/89/22   2 cha.Ma. anubhavāmāti  3 Ma.mū. 12/185/156
@4 cha.Ma. sambujjhamānā
Ajjhattakesādīsu nīlakasiṇādivasena uppāditarūpajjhānaṃ rūpaṃ, 1- tadassa atthīti
rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā
passati. Iminā ajjhatatbahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa
cattāripi rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na
rūpasaññī, attano kesādīsu anuppāditarūpāvarajjhānoti attho. Iminā bahiddhā
parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni.
      Subhanteva adhimutto hotīti imināva suvisuddhesu nīlādīsu vaṇṇakasiṇesu
jhānāni dassitāni. Tattha kiñcāpi antoappanāya subhanti ābhogo natthi,
yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā subhanti
adhimutto hotīti vattabbattaṃ āpajjati. Tasmā evaṃ desanā katā. Paṭisambhidāmagge
pana "kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena
cetasā ekaṃ disaṃ pharitvā viharati .pe. Mettāya bhāvitattā sattā appaṭikkūlāva
honti. Karuṇāmuditāupekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati
karuṇāmuditāupekkhāya bhāvitattā sattā appaṭikkūlā honti. Evaṃ subhanteva
adhimutto hotīti vimokkho"ti 2- vuttaṃ.
      Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge
vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā
vimuttattā aṭṭhamo uttamo vimokkho nāma.
      [249] Abhibhāyatanakathāyaṃ abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti?
Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti,
puggalassa ñāṇuttarikatāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe
parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattamhi nīlaparikammaṃ karonto
kese vā pitte vā akkhitārakāyaṃ vā karoti, pītaparikammaṃ karonto mede vā
chaviyā vā hatthatalesu vā pādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti,
@Footnote: 1 Sī. uppāditaṃ rūpaṃ                        2 khu. paṭi. 31/467/359-60
Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne
vā karoti, odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ
setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti,
asuvisuddhameva 1- hoti.
      Eko bahiddhā rūpāni passatīti yassetaṃ parikammaṃ ajjhattaṃ uppannaṃ
hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca
appanāya vasena "ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī"ti vuccati.
Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni
vā, parittavaseneva idamabhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā
nāma sampuṇṇagahaṇiko 2- katacchumattaṃ bhattaṃ labhitvā "kiṃ ettha bhuñjitabbaṃ
atthī"ti saṅkaḍḍhitvā ekakabaḷameva karoti, evamevaṃ ñāṇuttariko puggalo
visadañāṇo "kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ
mama bhāro"ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenettha 3-
appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito,
so ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti
ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavasaññā hissa
antosamāpattiyaṃpi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.
      Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha
pana yathā mahagghaso puriso ekabhattavaḍḍhitaṃ 4- labhitvā "aññopi hotu, aññopi
hotu, kiṃ esa 5- mayhaṃ karissatī"ti taṃ na mahantato passati, evameva ñāṇuttaro
puggalo visadañāṇo "kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ
cittekaggatākaraṇe bhāro atthī"ti tāni abhibhavitvā samāpajjati, saha
nimittuppādenevettha appanaṃ pāpetīti attho.
@Footnote: 1 Sī. avisuddhameva            2 cha.Ma. sampannagahaṇiko        3 cha.Ma....pādenevettha
@4 Sī....tikaṃ, cha.Ma. bhattavaḍḍhitakaṃ     5 cha.Ma. kimesā
      Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe
parikammasaññāvirahito. Eko bahiddhā rūpāni passatīti yassa parikammaṃpi nimittaṃpi
bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena
"uppannaṃ 1- ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī"ti vuccati.
Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena
āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena.
Etesaṃ hi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimagge
cariyaniddese vuttā.
      Pañcamābhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti
vaṇṇavasena nīlāni. 2- Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni
asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti
idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlapabhāyuttānīti attho. Etena
tesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni
vuttāni. Umāpupphanti 3- etaṃ hi pupphaṃ siniddhaṃ muduṃ dissamānaṃpi nīlameva
hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāni honti. Tasmā idameva
gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasiyaṃ bhavaṃ. 4- Tattha kira kappāsopi
mudu, suttakantikāyopi tantavāyāpi chekā, udakaṃpi suci siniddhaṃ, tasmā vatthaṃ
ubhatobhāgavimaṭṭhaṃ hoti, dvīsu passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Pītānītiādīsa
imināva nayena attho veditabbo. "nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ
gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā"tiādikaṃ panettha kasiṇakaraṇañceva
parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva.
      Abhiññāvosānapāramippattāti ito pubbesu satipaṭṭhānādīsu te dhamme
bhāvetvā arahattapattāva abhiññāvosānapāramippattā nāma honti, imesu pana
aṭṭhasu abhibhāyatanesu ciṇṇavasībhāvāyeva abhiññāvosānapāramippattā nāma.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati                 2 cha.Ma. ayaṃ pāṭho na dissati
@3 Sī., Ma. ummāpupaphanti                    4 ka. kataṃ
      [250] Kasiṇakathāyaṃ sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ
khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti uparigaganatalābhimukhaṃ. Adhoti
heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco
hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Teneva kāraṇena 1-
evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ "paṭhavīkasiṇameko sañjānāti
uddhaṃ adho tiriyan"ti. Advayanti disānudisāsu advayaṃ. Idaṃ pana ekassa
aññābhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva
hoti anaññaṃ, evameva paṭhavīkasiṇaṃ paṭhavīkasiṇameva hoti. Natthi tassa
añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa
pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, ayamassa ādi,
idaṃ majjhanti pamāṇaṃ na gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse
pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena
tattha pavattaviññāṇe uddhamadhotiriyatā veditabbā. Ayamettha saṅkhePo.
Kammaṭṭhānabhāvanānayena panetāni paṭhavīkasiṇādīni vitthārato visuddhimagge vuttāneva.
Idhāpi ciṇṇavasibhāveneva abhiññāvosānapāramippattā hontīti veditabbā.
Tathā ito anantaresu catūsu jhānesu. Yaṃ panettha vattabbaṃ, taṃ mahāassapurasutte
vuttameva.
      [252] Vipassanāñāṇe pana rūpītiādīnaṃ attho vuttoyeva. Ettha sitaṃ
ettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca. Subhoti
sundaro. Jotimāti suparisuddhaākarasamuṭṭhito. 2- Suparikammakatoti suṭṭhu kataparikammo
apanītapāsāṇasakkharo. Acchoti tanuccho tanucchavi. Vippasannoti suṭṭhu vippasanno.
Sabbākārasampannoti dhovanavijjhanādīhi 3- sabbehi ākārehi sampanno. Nīlantiādīhi
vaṇṇasampattiṃ dasseti. Tādisaṃ hi āvutaṃ pākaṭaṃ hoti.
      Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ:- maṇi viya hi
karajakāyo. Āvutaṃ suttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī
@Footnote: 1 cha.Ma. tena tena kāraṇena  2 Sī., Ma. suparisuddhaākārasamuṭṭhito
@3 cha.Ma. dhovanavedhanādīhi
Bhikkhu. Hatthe karitvā paccavekkhato "ayaṃ kho maṇī"ti maṇino āvibhūtakālo viya
vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo.
"tatridaṃ suttaṃ āvutan"ti suttassa āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā
nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ
vā vipassanāñāṇasseva vā āvibhūtakāloti.
      Kiṃ panetaṃ ñāṇassa āvibhūtaṃ, puggalassāti. Ñāṇassa, tassa pana
āvibhāvattā puggalassa āvibhūtāva honti. Idañca vipassanāñāṇaṃ maggassa
anantaraṃ, evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro 1-
natthi, tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya
sotadhātuyā bheravasaddaṃ suṇato pubbenivāsānussatiyā bherave khandhe anussarato
dibbena cakkhunā bheravaṃ rūpaṃ passato bhayasantāso uppajjati, na aniccādivasena
katasammasanassa, tasmā abhiññāpattassa bhayavinodakahetusampādanatthaṃpi idaṃ idheva
dassitaṃ. Idhāpi arahattavaseneva abhiññāvosānapāramippattā veditabbā.
      [253] Manomayiddhiyaṃ ciṇṇavasitāya. Tattha manomayanti manena nibbattaṃ.
Sabbaṅgapañcaṅgīti sabbehi aṅgehi ca pañcaṅgehi ca samannāgataṃ. Ahīnindriyanti.
Saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpaṃ hi sace iddhimā odāto,
taṃpi odātaṃ. Sace aviddhakaṇṇo, taṃpi aviddhakaṇṇanti evaṃ sabbākārehi tena
sadisameva hoti. Muñjamhā īsikantiādi upamattayaṃpi taṃsadisabhāvadassanatthameva
vuttaṃ. Muñjasadisāeva hi tassa anto īsikā hoti. Kosasadisoyeva asi, vaṭṭāya
kosiyā vaṭṭaṃ 2- asimeva pakkhipanti, satthakāya satthakaṃ. 3-
      Karaṇḍāti idaṃpi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko
hi asinā sadisova hoti. Tattha kiñcāpi "puriso ahiṃ karaṇḍā uddhareyyā"ti
hatthena uddharamāno viya dassito, athakho cittenevassa uddharaṇaṃ veditabbaṃ.
Ayaṃ hi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya,
@Footnote: 1 Sī. anantaravāro      2 ka. vaddhāya kosiyā vaddhaṃ         3 cha.Ma. patthaṭāya patthaṭaṃ
Tacato sarīranikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ khādamānaṃ viya purāṇatacaṃ
jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ jahati, na sakkā tato
aññena uddharituṃ. Tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti
muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti idamettha
opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcābhiññākathā
sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva
hi idha adhikaṃ.
      Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo.
Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājana-
vikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ. Idhāpi ciṇṇavasitāvaseneva
abhiññāvosānapāramippattā veditabbā. Tathā tato 1- parāsu catūsu abhiññāsu.
      [255] Tattha dibbasotadhātuupamāyaṃ saṅkhadhamoti saṅkhadhamako. Appakasirenevāti
niddukkheneva viññāpeyyāti jānāpeyya. Tattha evaṃ cātuddisā viññāpente
saṅkhadhamake "saṅkhasaddo ayan"ti vavatthāpentānaṃ sattānaṃ tassa saṅkhasaddassa
āvibhūtakālo viya yogino dūrasantikabhedānaṃ nibbānañceva mānusakānañca
saddānaṃ āvibhūtakālo daṭṭhabbo.
      [256] Cetopariyañāṇūpamāyaṃ daharoti taruṇo. Yuvāti yobbanena samannāgato.
Maṇḍanakajātikoti yuvāpi samāno na ālasiyo kiliṭṭhavatthasarīro, athakho maṇḍanakapakatiko,
divasassa dve tayo vāre nhāyitvā suddhavatthaparidahanaalaṅkārakaraṇasīloti attho.
Sakaṇikanti kāḷatilakavaṅkamukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa
mukhanimittaṃ paccavekkhato mukhadoso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ
abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ.
Pubbenivāsūpamādīsu yaṃ vattabbaṃ, taṃ sabbaṃ mahāassapure vuttameva.
@Footnote: 1 cha.Ma. ito
      [259] Ayaṃ kho udāyi  pañcamo dhammoti ekūnavīsati pabbāni
paṭipadāvasena ekaṃ dhammaṃ katvā pañcamo dhammoti vutto. Yathā hi aṭṭhakanāgarasutte
ekādasa pabbāni pucchāvasena ekadhammo kato, mevamidha ekūnavīsati pabbāni
paṭipadāvasena eko dhammo katoti veditabbāni. Imesu ca pana ekūnavīsatiyā
pabbesu paṭipāṭiyā aṭṭhasu koṭṭhāsesu vipassanāñāṇe ca āsavakkhayañāṇe
ca arahattavasena abhiññāvosānapāramippattā veditabbā, sesesu ciṇṇavasibhāvavasena.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāsakuludāyisuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 9 page 173-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4350              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4350              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=314              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=5498              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=6360              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=6360              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]