ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        2. Raṭṭhapālasuttavaṇṇanā
      [293] Evamme sutanti raṭṭhapālasuttaṃ. Tattha thullakoṭṭhitanti 1- thullakoṭṭhaṃ
paripuṇṇakoṭṭhāgāraṃ. So kira janapado niccasasso sadā bījabhaṇḍaṃ nikkhamati,
khalabhaṇḍaṃ pavisati. Tena tasmiṃ nigame koṭṭhā niccapūrāva honti. Tasmā so
thullakoṭṭhitaṃtveva 2- saṅkhyaṃ gato.
      [294] Raṭṭhapāloti kasmā raṭṭhapāloti? bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ
Samatthoti raṭṭhapālo. Kadā panassetaṃ nāmaṃ uppannanti. Padumuttarasammāsambuddhakāle.
Ito hi pubbe satasahassakappamatthake vassasatasahassāyukesu manussesu padumuttaro
nāma satthā uppajjitvā bhikkhusatasahassaparivāro lokahitāya cārikaṃ cari, yaṃ
sandhāya vuttaṃ:-
         "nagaraṃ haṃsavatī nāma 3-        ānando nāma khattiyo
          sujātā nāma janikā         padumuttarassa satthuno"ti. 4-
      Padumuttare pana anuppanneeva haṃsavatiyā dve kuṭumbikā saddhā pasannā 5-
kapaṇaddhikayācakādīnaṃ dānaṃ paṭṭhapayiṃsu. Tadā pabbatavāsino pañcasatā tāpasā
haṃsavatiṃ anuppattā. Te dvepi janā tāpase gaṇamajjhe 6- bhinditvā upaṭṭhahiṃsu.
Tāpasā kiñci kālaṃ vasitvā pabbatapādameva gatā. Dve saṃghattherā ohiyiṃsu.
Tadā tesaṃ te yāvajīvaṃ upaṭṭhānaṃ akaṃsu. Tāpasesu bhuñjitvā anumodanaṃ karontesu
eko sakkassa bhavanassa vaṇṇaṃ kathesi, eko bhūmindharanāgarājabhavanassa.
      Kuṭumbikesu eko sakkabhavanaṃ patthanaṃ katvā sakko hutvā nibbatto,
eko nāgabhavane pālitanāgarājā nāma. Taṃ sakko attano upaṭṭhānaṃ āgataṃ
disvā nāgayoniyaṃ abhiramasīti pucchi. So nābhiramāmīti āha. Tenahi padumuttarassa
bhagavato dānaṃ datvā imasmiṃ ṭhāne patthanaṃ karohi, ubho sukhaṃ vasissāmāti.
@Footnote: 1 cha.Ma. thullakoṭṭhikanti      2 cha.Ma. thullakoṭṭhikanteva saṅkhaṃ
@3 ka. nagare haṃsavatiyā  4 khu. buddha. 33/11/479  padumuttarabuddhavaṃsa (syā)
@5 Sī. saddhāsampannā  6 cha.Ma. tāpasagaṇaṃmajjhe
Nāgarājā satthāraṃ nimantetvā bhikkhusatasahassaparivārassa bhagavato sattāhaṃ mahādānaṃ
dadamāno padumuttaradasabalassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā sattame
divase buddhappamukhassa bhikkhusaṃghassa dibbavatthāni datvā sāmaṇerassa ṭhānantaraṃ
patthesi. Bhagavā anāgataṃ oloketvā "anāgate gotamassa nāma buddhassa
putto rāhulakumāro bhavissatī"ti disvā "samijjhissati te patthanā"ti kathesi.
Nāgarājā tamatthaṃ sakkassa kathesi. Sakko tassa vacanaṃ sutvā tatheva sattāhaṃ
mahādānaṃ 1- datvā bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule pabbajitvā
saddhāpabbajitaṃ raṭṭhapālannāma kulaputtaṃ disvā "ahaṃpi anāgate lokasmiṃ
tumhādise buddhe uppanne bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule
nibbattitvā ayaṃ kulaputto viya saddhāpabbajito raṭṭhāpālo nāma bhaveyyan"ti
patthanaṃ akāsi. Satthā samijjhanakabhāvaṃ ñatvā imaṃ gāthamāha:-
             "sarājikaṃ cātuvaṇṇaṃ        posetuṃ yaṃ pahossati
              raṭṭhapālakulaṃ nāma        tattha jāyissate ayan"ti.
      Evaṃ padumuttarasammāsambuddhakāle tassetaṃ nāmamuppannanti veditabbaṃ.
      Etadahosīti kiṃ ahosi? yathā yathā khotiādi, tatrāyaṃ saṅkhepakathā:-
Ahaṃ kho yena yena kāraṇena bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me
upaparikkhato evaṃ hoti "yadetaṃ sikkhāttayabrahmacariyaṃ ekadivasaṃpi akhaṇḍaṃ
katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasaṃpi ca
kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ
vilikhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ katvā caritabbaṃ, idaṃ na sukaraṃ agāraṃ
ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ, yannūnāhaṃ
kesañca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ
anucchavikāni vatthāni acchādetvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyan"ti.
      Acirapakkantesu thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā
tenupasaṅkamīti raṭṭhapālo anuṭṭhitesu tesu na bhagavantaṃ pabbajjaṃ yāci. Kasmā?
@Footnote: 1 cha.Ma. dānaṃ
Tatthassa bahū ñātisālohitā mittā paccāsiṃsanti, 1- te "tvaṃ mātāpitūnaṃ
ekaputtako, na labbhā tayā pabbajitun"ti bāhāyaṃpi gahetvā ākaḍḍheyyuṃ,
tato pabbajjāya antarāyo bhavissatīti saheva parisāya uṭṭhahitvā thokaṃ gantvā
puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci.
Tena vuttaṃ "athakho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhitakesu .pe.
Pabbājetu maṃ bhagavā"ti. Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhūti
mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi anuññātosi
pana tvaṃ raṭṭhapāla mātāpitūhi .pe. Pabbajjāyāti.
      [295] Ammatātāti ettha ammāti mātaraṃ ālapati, tātāti pitaraṃ.
Ekaputtakoti ekova puttako, añño koci jeṭṭho vā kaniṭṭho vā natthi.
Ettha ca ekaputtoti vattabbe anukampavasena ekaputtakoti vuttaṃ. Piyoti
pītijanako. Manāpoti manavaḍḍhako. Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti
attho. Sukhaparibhatoti sukhena paribhato. 2- Jātakālato pabhūti dhātīhi aṅkato aṅkaṃ
āharitvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷayamāno sādhurasabhojanaṃ
bhojayamāno sukhena parihaṭo. Na tvaṃ tāta raṭṭhapāla kassaci dukkhassa jānāsīti
tvaṃ tāta raṭṭhapāla appamattakaṃpi kallabhāgaṃ dukkhassa na jānāsi na sarasīti
attho. Maraṇenapi te mayaṃ akāmakā vinā bhavissāmāti sacepi tava amhesu
jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā 3- na
attano ruciyā vinā bhavissāma, tayā viyogaṃ pāpuṇissāmāti attho. Kiṃ pana
mayaṃ tanti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ, yena mayantaṃ jīvantaṃ
anujānissāma. Athavā kiṃ pana mayantanti kena pana kāraṇena mayantaṃ jīvantaṃ
anujānissāmāti evamettha attho daṭṭhabbo.
      [296] Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne.
Anantarahitāyāti kenaci attharaṇena anatthatāya. Paricārehīti gandhabbanaṭanāṭakādīni
@Footnote: 1 cha.Ma. mittāpaccā    2 Sī., ka. sukhaparihaṭoti sukhena parihaṭo
@3 Sī. anicchamānakā, Ma. anicchantā
Paccupaṭṭhapetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi
ito cito ca upanehīti vuttaṃ hoti. Athavā paricārehīti gandhabbanaṭanāṭakādīni
paccupaṭṭhapetvā sahāyakehi saddhiṃ laḷa upalaḷa rama, kīḷassūtipi vuttaṃ hoti. Kāme
paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti
buddhañca dhammañca saṃghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni
kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo
ahosi.
      [297-298] Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanaṃpi alabhamānā
sahāyake pakkosāpetvā "esa vo sahāyako pabbajitukāmo, nivāretha nan"ti
āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesaṃpi tuṇhī ahosi. Tena vuttaṃ
athakho raṭṭhapālassa kulaputtassa sahāyakā .pe. Tuṇhī ahosīti. Athassa sahāyakānaṃ
tikkhattuṃ vatvā etadahosi "sace ayaṃ pabbajjaṃ alabhamāno marissati, na koci
guṇo labbhati. Pabbajitaṃ pana naṃ mātāpitāropi kālena kālaṃ passissanti, mayaṃpi
passissāma, pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā
piṇḍāya caritabbaṃ, ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ, ayaṃ ca sukhumālo
nāgarikajātiyo, 1- so taṃ carituṃ asakkonto puna idheva āgamissati, handassa
mātāpitaro anujānāpessāmā"ti. Te tathā akaṃsu. Mātāpitaropi naṃ "pabbajitena
pana te mātāpitaro uddassetabbā"ti imaṃ katikaṃ katvā anujāniṃsu. Tena vuttaṃ
"athakho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa
mātāpitaro .pe. Anuññātosi mātāpitūhi .pe. Uddassetabbā"ti. Tattha
uddassetabbāti uddhaṃ dassetabbā, yathā taṃ kālena kālaṃ passanti, evaṃ
āgantvā attānaṃ dassetabbā.
      [299] Balaṃ gahetvāti sappāyabhojanāni bhuñjanto ucchādanādīhi ca
kāyaṃ pariharanto kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ
pahāya yena bhagavā tenupasaṅkami .pe. Pabbājetu maṃ bhante bhagavāti. Bhagavā samīpe
@Footnote: 1 Sī., Ma. nāgarakulajātiyo
Ṭhitaṃ aññataraṃ bhikkhuṃ āmantesi "tenahi bhikkhu raṭṭhapālaṃ pabbājehi ceva
upasampādehi cā"ti. Sādhu bhanteti kho so bhikkhu bhagavato paṭissutvā raṭṭhapālaṃ
kulaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena
vuttaṃ "alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha
upasampadan"ti.
      Pahitatto viharantoti dvādasa saṃvaccharāni evaṃ viharanto. Neyyapuggalo
hi ayamāyasmā, tasmā puññavā abhinīhārasampannopi samāno "ajja ajjeva
arahattan"ti samaṇadhammaṃ karontopi dvādasame vasse arahattaṃ pāpuṇi.
      Yena bhagavā tenupasaṅkamīti mayhaṃ mātāpitaro pabbajjaṃ anujānamānā
"tayā kālena kālaṃ āgantvā amhākaṃ dassanaṃ dātabban"ti vatvā anujāniṃsu,
dukkarakārikā kho pana mātāpitaro, ahañca yenajjhāsayena pabbajito, so me
matthakaṃ patto, idāni bhagavantaṃ āpucchitvā attānaṃ mātāpitūnaṃ dassessāmīti
cintetvā āpucchitukāmo upasaṅkami. Manasākāsīti "kiṃ nu kho raṭṭhapāle gate
koci upaddavo bhavissatī"ti manasi akāsi. Tato "bhavissatī"ti ñatvā "sakkhissati
nu kho raṭṭhapālo taṃ madditun"ti olokento tassa arahattappattiṃ disvā
"sakkhissatī"ti ñatvā anuññāsi. 1- Tena vuttaṃ yathā bhagavā aññāsi .pe.
Kālaṃ maññasīti.
      Migacīreti evaṃnāmake uyyāne. Taṃ hi raññā "akāle sampattapabbajitānaṃ
dinnameva idaṃ, yathāsukhaṃ paribhuñjantū"ti evaṃ anuññātameva ahosi, tasmā thero "mama
āgatabhāvaṃ mātāpitūnaṃ ārocessāmi, te me pādadhovanauṇhokapādamakkhanatelādīni
pesissantī"ti cittaṃpi anuppādetvā uyyānameva pāvisi. Piṇḍāya pāvisīti
dutiyadivase pāvisi.
      Majjhimāyāti sattadvārakoṭṭhakassa gharassa majjhime dvārakoṭṭhake,
ullikhāpetīti kappakena kese paharāpeti. Etadavocāti "ime samaṇā amhākaṃ
piyaputtakaṃ pabbājetvā corānaṃ hatthe nikkhipitvā viya ekadivasaṃpi na dassāpenti,
@Footnote: 1 cha.Ma. sakkhissatīti aññāsi
Evaṃ pharusakārakā ete puna imaṃ ṭhānaṃ upasaṅkamitabbaṃ maññanti, ettova
nikkaḍḍhitabbā"ti 1- cintetvā etaṃ "imehi muṇḍakehī"tiādivacanaṃ avoca.
Ñātidāsīti ñātakānaṃ dāSī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ.
Tatrāyaṃ padattho:- pūtibhāvadosena abhibhūtoti abhidoso, sova 2- abhidosiko.
Ekarattātikkantasseva nāmasaññā esā yadidaṃ ābhidosikoti, taṃ ābhidosikaṃ.
Kummāsanti yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakārānaṃ
gorūpānaṃpi aparibhogāraho, tasmā naṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti.
Sacetanti sace etaṃ. Bhaginīti taṃ 3- ariyavohārena attano dhātiṃ ñātidāsiṃ ālapati.
Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti "bhagini etaṃ sace bahi
chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, idha me patte ākirāhī"ti. Kiṃ pana evaṃ
vattuṃ labbhati, viññatti vā payuttavācā vā na hotīti. Na hoti. Kasmā?
nissaṭṭhapariggahattā. Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā
honti, taṃ sabbaṃ "detha āharatha idha 4- ākirathā"ti vuttaṃ vaṭṭati. Teneva hi
ayamāyasmā aggaariyavaṃsiko samānopi evamāha.
      Hatthānanti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhūti dvinnaṃpi
hatthānaṃ. Pādānanti nivāsanantato paṭṭhāya dvinnaṃpi pādānaṃ. Sarassāti sace
taṃ bhaginīti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesīti hatthapiṭṭhiādīni
olokayamānā "puttassa me raṭṭhapālassa viya suvaṇṇakacchapapiṭṭhisadisā imā
hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro"ti
gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Tassa hāyasmato
dvādasavassāni araññāvāsañceva piṇḍiyālopabhojanañca paribhuñjantassa
aññādiso sarīravaṇṇo ahosi, tena naṃ sā ñātidāsī disvāva na sañjāni,
nimittaṃ pana aggahesi.
@Footnote: 1 cha.Ma. nikkaḍḍhitabbā eteti             2 cha.Ma. abhidosova
@3 cha.Ma. ayaṃ pāṭho na dissati              4 cha.Ma. ayaṃ saddo na dissati
      [300] Raṭṭhapālassa mātaraṃ etadavocāti therassa aṅgapaccaṅgāni saṇṭhapetvā
thaññaṃ pāyetvā saṃvaḍḍhitadhātīpi samānā pabbajitvā mahākhīṇāsavabhāvappattena
sāmiputtena saddhiṃ "tvaṃ nu kho me bhante putto raṭṭhapālo"tiādivacanaṃ
vattuṃ avisahantī vegena gharaṃ pavisitvā raṭṭhapālassa mātaraṃ etadavoca.
Yaggheti ārocanatthe nipāto. Sace je saccanti ettha jeti ālapane nipāto.
Evaṃ hi tasmiṃ janapade 1- dāsadāsījanaṃ ālapanti, tasmā hi "bhoti 2- dāsi
sace tvaṃ saccaṃ bhaṇasī"ti evamettha attho daṭṭhabbo.
     Upasaṅkamīti kasmā upasaṅkami? mahākule itthiyo bahi nikkhamantā garahaṃ
Pāpuṇanti, idañca accāyikakiccaṃ, seṭṭhissa naṃ ārocessāmīti cintesi.
Tasmā upasaṅkami. Aññataraṃ kuḍḍanti 3- tasmiṃ kira dese dānapatīnaṃ gharesu
sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ.
Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti, dānapatīnaṃpi
santakaṃ gaṇhanti. Tasmā taṃpi aññatarassa kulassa īdisāya sālāya aññataraṃ
kuḍḍamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne
nisīditvā bhuñjantīti.
      Atthi nāma tātāti ettha atthīti vijjamānatthe, nāmāti pucchanatthe
maññanatthe vā nipāto. Idaṃ hi vuttaṃ hoti:- atthi nu kho tāta raṭṭhapāla
amhākaṃ dhanaṃ, nanu mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne
nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi nu kho tāta raṭṭhapāla
amhākaṃ jīvitaṃ, nanu mayaṃ 4- matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne
nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi maññe tāta raṭṭhapāla tava
abbhantare sāsanaṃ nissāya paṭibaddho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi
imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasīti. So
pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto
"atthi nāma tāta raṭṭhapāla ābhidosikaṃ kummāsaṃ paribhuñjissasī"ti ettakameva
@Footnote: 1 cha.Ma. dese       2 cha.Ma. tvaṃ hi bhoti   3 cha.Ma. kuṭaṭamūlanti
@4 Sī. ariyasiddhiyaṃ
Avaca. Akkharacintakā panettha idaṃ lakkhaṇaṃ vadanti:- anokappanāmarisanatthavasenetaṃ
atthisadde upapade "paribhuñjissasī"ti anāgatavacanaṃ kataṃ. Tassāyamattho "atthi
nāma .pe. Paribhuñjissasi, idaṃ paccakkhaṃpi ahaṃ na saddahāmi na marisayāmī"ti
idaṃ ettakaṃ vacanaṃ gahapati therassa pattamukhavaṭṭiyaṃ gahetvā ṭhitakova kathesi.
Theropi pitari pattamukhavaṭṭiyaṃ gahetvā ṭhiteyeva taṃ pūtikummāsaṃ paribhuñji
sunakhavantasadisaṃ pūtikukkuṭaṇḍamiva bhinnaṭṭhāne pūtikaṃ vāyantaṃ. Puthujjanena kira
tathārūpaṃ kummāsaṃ paribhuñjituṃ na sakkā. Thero pana ariyiddhiyaṃ 1- ṭhatvā dibbojaṃ
amatarasaṃ paribhuñjayamāno viya paribhuñjitvā dhammakarakena udakaṃ gahetvā pattañca mukhañca
hatthapāde ca dhovitvā kuto no gahapatītiādimāha.
      Tattha kuto noti kuto nu. Neva dānanti deyyadhammavasena neva dānaṃ
alatthamhā. Na paccakkhānanti "kiṃ tāta raṭṭhapāla, kacci te khamanīyaṃ kaccisi
appakilamathena āgato, na tāva tāta gehe bhattaṃ sampādiyatī"ti evaṃ
paṭisanthāravasena paccakkhānaṃpi nālatthamhā. Kasmā pana thero evamāha?
pituanuggahena. Evaṃ kirassa ahosi "yathā esa maṃ vadati, aññepi pabbajite
evaṃ vadati maññe. Buddhasāsane ca pattantare padumaṃ viya bhasmācchanno aggi
viya pheggupaṭicchanno candanasāro viya suttikāpaṭicchannaṃ muttaratanaṃ viya
valāhakapaṭicchanno candimā viya mādisānaṃ paṭicchannaguṇānaṃ bhikkhūnamanto natthi,
tesupi na evarūpaṃ vacanaṃ pavattessati, saṃvare ṭhassatī"ti anuggahena evamāha.
      Ehi tātāti tāta tuyhaṃ gharaṃ mā hotu, ehi gharaṃ gamissāmāti vadati.
Alanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Adhivāsesīti thero
pana pakatiyā ukkaṭṭhasapadānacāriko svātanāya bhikkhaṃ nāma nādhivāseti,
mātuanuggahena pana adhivāsesi. Mātu kirassa theraṃ anussaritvā mahāsoko
uppajji, rodaneneva pakkakkhi viya jātā, tasmā thero "sacāhaṃ taṃ apassitvā 2-
gamissāmi, hadayaṃpassā phāleyyā"ti anuggahena adhivāsesi. Kārāpetvāti ekaṃ
@Footnote: 1 Sī. ariyasiddhiyaṃ                        2 Ma. asahitvā
Hiraññassa, ekaṃ suvaṇṇassāti dve puñje kārāpetvā. Kīvamahantā pana puñjā
ahesunti. Yathā orato ṭhito puriso pārato ṭhitaṃ majjhimappamāṇaṃ purisaṃ na
passati, evaṃ mahantaṃ. 1-
      [301] Idaṃ te tātāti kahāpaṇapuñjañca suvaṇṇapuñjañca dassento
āha. Mattikanti mātito āgataṃ, idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā
gandhamālādīnaṃ atthāya dinnaṃ dhananti attho. Aññaṃ pettikaṃ aññaṃ petāmahanti
yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva, nihitaṃ 2- ca payuttaṃ
ca ativiya bahu. Ettha ca "pitāmahan"ti taddhitalopaṃ katvā vuttanti veditabbaṃ.
"petāmahan"ti vā pāṭho. Sakkā tāta raṭṭhapālāti tāta raṭṭhapāla na kevalaṃ
pabbajitena sakkā puññāni kātuṃ, agāraṃ ajjhāvasantenapi bhoge ca bhuñjituṃ
tīsu saraṇesu pana patiṭṭhāya pañca sikkhāpadāni samādiyitvā uḷārāni dānādīni
puññānipi ca sakkā kātuṃ. Ehi tvaṃ tāta .pe. Puññāni ca karohīti.
Tatonidānanti dhanahetu dhanapaccayā. Taṃ taṃ dhanaṃ rakkhantassa ca rājādīnaṃ vasena
dhanaparikkhayaṃ pāpuṇantassa kassaci uppajjamānasokādayo sandhāya evamāha.
Evaṃ vutte seṭṭhī gahapati "ahaṃ imaṃ uppabbājessāmīti ānesiṃ, 3- sodāni
me dhammakathaṃ kātuṃ āraddho, ayaṃ na me vacanaṃ karissatī"ti uṭṭhāya gantvā
tassa orodhānaṃ dvāraṃ vivarāpetvā "ayaṃ vo sāmiko, gacchatha yaṅkiñci katvā
naṃ gaṇhituṃ vāyamathā"ti uyyojesi. Suvaye 4- ṭhitā nāṭakitthiyo nikkhamitvā
theraṃ parivārayiṃsu, tāsu dve jeṭṭhakitthiyo sandhāya purāṇadutiyikātiādi vuttaṃ.
Paccekaṃ pādesu gahetvāti ekekasmiṃ pāde naṃ gahetvā.
      Kīdisā nāma tā ayyaputta accharāyoti kasmā evamāhaṃsu? tadā kira
Sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya
pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti "kasmā ete
pabbajantī"ti. Athaññe vadanti "devaccharānaṃ devanāṭakānaṃ kāraṇā"ti. Sā
@Footnote: 1 cha.Ma. evaṃmahantā    2 Ma. nidahitañca      3 Sī. ānayiṃ, Ma. ānemi
@4 Ma., ka. tīsu vayesu
Kathā vitthārikā ahosi. Taṃ gahetvā tā 1- sabbā evamāhaṃsu. Atha thero paṭikkhipanto
na kho mayaṃ bhaginītiādimāha. Samudācaratīti voharati vadati. Tattheva mucchitā
papatiṃsūti taṃ bhaginivādena samudācarantaṃ disvā "mayaṃ ajja āgamissati, ajja
āgamissatī"ti dvādasavassāni bahi na nikkhantā, etaṃ nissāya no dārakā
na laddhā, yesaṃ ānubhāvena jīveyyāma, ito  camhā parihīnā aññato ca.
Ayaṃ loko nāma attanova cintesi, tasmā tāpi "idāni mayaṃ anāthā jātā"ti
attanova cintayamānā "anatthikodāni amhehi ayaṃ, so amhe pajāpatiyo samānā
attanā saddhiṃ ekamātukucchiyā sayitadārikā viya maññatī"ti samuppannabalavasokā
hutvā tasmiṃyeva padese mucchitā papatiṃsu, patitāti attho.
      Mā no viheṭhethāti mā amhe dhanaṃ dassetvā mātugāme ca uyyojetvā
viheṭhayittha, vihesā hesā pabbajitānanti. Kasmā evamāha? mātāpitūnaṃ
anuggahena. So kira seṭṭhī pabbajitaliṅgaṃ nāma kiliṭṭhaṃ pabbajitavesaṃ 2- hāretvā
nahāyitvā tayo janā ekato bhuñjissāmā"ti maññamāno therassa bhikkhaṃ na
deti. Thero "mādisassa khīṇāsavassa āhārantarāyaṃ katvā ete bahuṃ apuññaṃ
pasaveyyun"ti tesaṃ anuggahena evamāha.
      [302] Gāthā abhāsīti gāthāyo abhāsi. Tattha passāti santike ṭhitaṃ janaṃ sandhāya
vadati. Cittanti cittavicittaṃ. Bimbanti attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ
vasena vaṇakāyaṃ. Samussitanti tīṇi aṭṭhisatāni navahi nahārusatehi bandhitvā navahi
maṃsapesisatehi ālimpitvā samantato ussitaṃ. Āturanti jarāturatāya rogāturatāya
kilesāturatāya ca niccāturaṃ. Bahusaṅkappanti paresaṃ uppannapatthanāsaṅkappehi
bahusaṅkappaṃ. Itthīnañhi kāye purisānaṃ saṅkappā uppajjanti, tesaṃ
kāye itthīnaṃ. Susāne chaḍḍitakaḷevarabhūtaṃpi cetaṃ kākakulalādayo patthayantiyevāti
bahusaṅkappo nāma hoti. Yassa natthi dhuvaṃ ṭhitīti yassa kāyassa
māyāmarīcipheṇupiṇḍaudakabubbuḷādīnaṃ 3- viya ekaṃseneva ṭhiti nāma natthi,
bhijjanadhammatāva niyatā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati      2 cha.Ma. pabbajjāvesaṃ
@3 cha.Ma....pheṇapiṇḍapupphuḷādīnaṃ
      Tacena onaddhanti allamanussacammena onaddhaṃ. Saha vatthebhi sobhatīti
gandhādīhi maṇikuṇḍalehi ca vicittakataṃpi rūpaṃ vatthehi saheva sobhati, vinā
vatthehi jegucchaṃ hoti anolokanakkhamaṃ.
      Alattakakatāti alattakena rañjitā. Cuṇṇakamakkhitanti sāsapakakkena
mukhapiḷakādīni nīharitvā loṇamattikāya duṭṭhalohitaṃ viliyāpetvā tilapiṭṭhena
lohitaṃ pasādetvā haliddiyā vaṇṇaṃ sampādetvā cuṇṇakagaṇḍikāya mukhaṃ
paharanti. 1- Tenesa ativiya virocati. Taṃ sandhāyetaṃ vuttaṃ.
      Aṭṭhapadakatāti rasodakena makkhitvā nalāṭapariyante āvattanaparivatte
katvā aṭṭhapadakaraṇena 2- racitā. Añjanīti añjananāḷikā.
      Odahīti ṭhapesi. Pāsanti vāgurajālaṃ. 3- Nāsadāti na ghaṭṭayi. Nivāpanti
nivāpasutte vuttanivāpatiṇasadisaṃ bhojanaṃ. Kandanteti viravamāne paridevamāne.
Imāya hi gāthāya thero mātāpitaro migaluddake viya katvā dassesi, avasesañātake
migaluddakaparisaṃ viya, hiraññasuvaṇṇaṃ vāgurajālaṃ viya, attanā bhuttabhojanaṃ nivāpatiṇaṃ
viya, attānaṃ mahāmigaṃ viya katvā dassesi. Yathā hi mahāmigo yāvadatthaṃ
nivāpatiṇaṃ khāditvā gīvaṃ ukkhipitvā parisaṃ oloketvā "imaṃ nāma ṭhānaṃ gatassa
sotthi bhavissatī"ti migaluddakānaṃ paridevantānaṃyeva vāguraṃ aghaṭṭayamānova
uppatitvā araññaṃ pavisitvā ghanacchāyassa chattassa viya gumbassa heṭṭhā
mandamandena vātena vījiyamāno āgatamaggaṃ olokento tiṭṭhati, evameva thero
imā gāthā bhāsitvā ākāseneva gantvā migācīre paccupaṭṭhāsi.
      Kasmā pana thero ākāsena gatoti? pitā kirassa seṭṭhi sattasu
Dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi "sace nikkhamitvā gacchati,
hatthapādesu naṃ gahetvā  kāsāyāni haritvā gihivesaṃ gaṇhāpethā"ti. Tasmā
thero "ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde gahetvā apuññaṃ pasaveyyuṃ.
Taṃ nesaṃ mā ahosī"ti cintetvā ākāsena agamāsi. Parasamuddavāsittherānaṃ
@Footnote: 1 ka. cuṇṇakabhaṇḍikāya mukhaṃ pasādenti   2 cha.Ma. aṭṭhapadakaracanāya
@3 cha.Ma. vākarājālaṃ, evamuparipi
Pana "ṭhitakova imā gāthā bhāsitvā vehāsaṃ abbhuggantvā rañño korabyassa
migacīre paccupaṭṭhāsī"ti ayaṃ vacanamaggoyeva.
      [303] Migavoti tassa uyyānapālassa nāmaṃ. Sodhentoti uyyānamaggaṃ
samaṃ kāretvā antouyyāne tacchitabbayuttaṭṭhānāni tacchāpento
sammajjitabbayuttaṭṭhānāni sammajjāpento vālukāokiraṇapupphavikiraṇapuṇṇaghaṭṭaṭhapana-
kadalikkhandhaṭṭhapanādīni ca karontoti attho. Yena rājā korabyo tenupasaṅkamīti
"amhākaṃ rājā sadā imassa kulaputtassa vaṇṇaṃ kathesi, passitukāmo etaṃ,
āgatabhāvaṃ panassa na jānāti, mahā kho panāyaṃ paṇṇākāro, gantvā rañño
ārocessāmīti cintetvā yena rājā korabyo tenupasaṅkamīti.
      Kittayamāno ahosīti so kira rājā theraṃ anussaritvā balamajjhepi
nāṭakamajjhepi "dukkaraṃ kataṃ kulaputtena tāva mahantaṃ sampattiṃ pahāya
pabbajitvā puna nivattitvā anaplokentenā"ti guṇaṃ kathesi, taṃ gahetvā ayaṃ
evamāha. Vissajjethāti vatvāti orodhamahāmattabalakāyādīsu yassa yaṃ anucchavikaṃ,
tassa taṃ dāpetvāti attho. Ussaṭāya ussaṭāyāti ussitāya ussitāya,
mahāmattamahāraṭṭhikādīnaṃ vasena uggatuggatameva 1- parisaṃ gahetvā upasaṅkamīti
attho. Idha bhavaṃ raṭṭhapālo hatthatthare nisīdatūti hatthattharo tanuko bahalapupphādiguṇaṃ
katvā atthato abhilakkhito hoti, tādise anāpucchitvā nisīdituṃ na yuttanti
maññamāno evamāha.
      [304] Pārijuññānīti pārijuññabhāvā parikkhayā. Jiṇṇoti jarājiṇṇo.
Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti addhānaṃ atikkanto.
Vayoanuppattoti pacchimavayaṃ anuppatto. Pabbajatīti dhuravihāraṃ gantvā bhikkhū
vanditvā "bhante mayā daharakāle bahuṃ kusalaṃ kataṃ, idāni mahallakomhi,
mahallakassa cesā pabbajjā nāma, cetiyaṅgaṇaṃ sammajjitvā appaharitaṃ katvā
jīvissāmi. Pabbājetha maṃ bhante"ti kāruññaṃ uppādento yācati, therā anukampāya
pabbājenti. Taṃ sandhāyetaṃ vuttaṃ. Dutiyavārepi eseva nayo.
@Footnote: 1 Ma. uggatabhūtaṃ tameva
      Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti
samavepākiniyā. 1- Gahaṇiyāti kammajatejodhātuyā. Tattha yassa bhuttamattova āhāro
jīrati, yassa vā pana puṭbhattaṃ viya tatheva tiṭṭhati, ubhopetena samavepākiniyā
gahaṇiyā samannāgatā. Yassa pana bhuttakāle bhattacchando uppajjateva, ayaṃ
samavepākiniyā samannāgato. Nātisītāya nāccuṇhāyāti teneva kāraṇena
nātisītāya nāccuṇhāya. Anupubbenāti rājāno vicārentītiādinā 2- anukkamena.
Dutiyavāre rājabhayacorabhayachātakabhayādinā anukkamena.
      [305] Dhammuddesā uddiṭṭhāti dhammaniddesā uddiṭṭhā. Upanīyatīti
jarāmaraṇasantikaṃ gacchati, āyukkhayena vā tattha niyyati. Addhuvoti dhuvaṭṭhānavirahito.
Atāṇoti tāyituṃ samatthena virahito. Anabhissaroti assaraṇo abhissaritvā abhigantvā
assāsetuṃ samatthena virahito. Assakoti nissako sakabhaṇḍarahito. Sabbaṃ pahāya
gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. Taṇhādāsoti
taṇhāya dāso.
      [306] Hatthisminti hatthisippe. Katāvīti katakaraṇīyo, sikkhitasikkho
paguṇasippoti attho. Esa nayo sabbattha. Ūrubalīti ūrubalasampanno. Yassa hi
phalakañca āvudhañca gahetvā parasenaṃ pavisitvā abhinnaṃ bhindato bhinnaṃ sandhārayato
parahatthagataṃ rajjaṃ āharituṃ ūrubalaṃ atthi, ayaṃ ūrubalī nāma. Bāhubalīti
bāhubalasampanno. Sesaṃ purimasadisameva. Alamattoti samatthaattabhāvo.
      Pariyodhāya vattissantīti uppannaṃ upaddavaṃ odhāya avattharitvā
vattissantīti sallakkhitvā gahitā.
      Saṃvijjati kho bho raṭṭhapāla imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇanti
idaṃ so rājā upari dhammuddesassa kāraṇaṃ āharanto āha.
      Athāparaṃ etadavocāti etaṃ "passāmi loke"tiādinā nayena catunnaṃ
dhammuddesānaṃ anugītaṃ avoca.
@Footnote: 1 cha.Ma. samavipācaniyā, evamuparipi      2 cha.Ma. harantīti
      [307] Tattha bhiyyova kāme abhipatthayantīti ekaṃ labhitvā dve patthayanti,
dve labhitvā cattāroti evaṃ uttaruttariṃ vatthukāmakilesakāme patthayantiyeva.
      Pasayhāti sapattagaṇaṃ 1- abhibhavitvā. Sasāgarantanti saddhiṃ sāgarantena.
Oraṃ samuddassāti yaṃ samuddassa orato sakaraṭṭhaṃ, tena atittarūpoti attho.
Na hatthīti na hi atthi.
      Aho vatānoti aho vata nu, ayameva vā pāṭho. Amarāti cāhūti amaraṃ
iti ca āhu. Idaṃ vuttaṃ hoti:- yaṃ mataṃ ñātī parivāretvā kandanti, taṃ
"aho vata amhākaṃ bhātā mato, putto mato"tiādīnipi vadanti.
      Phusanti phassanti maraṇaphassaṃ phusanti. Tatheva phuṭṭhoti yathā bālo, dhīropi
tatheva maraṇaphassena phuṭṭho, aphuṭṭho nāma natthi, ayaṃ pana viseso bālo hi 2-
bālyā vadhitova setīti bālo bālabhāvena maraṇaphassaṃ āgamma vadhitova seti
abhihatova sayati. Akataṃ vata me kalyāṇantiādivippaṭisāravasena calati vedhati
vipphandati. Dhīro ca na vedhatīti dhīro sugatinimittaṃ passanto na vedhati na calati.
      Yāya vosānaṃ idhādhigacchatīti yāya paññāya imasmiṃ loke sabbakiccavosānaṃ
arahattaṃ adhigacchati, sā ca 3- dhanato uttamataRā. Abyositattāti 4- apariyositattā,
arahattappattiyā abhāvenāti attho. Bhavābhavesūti hīnappaṇītesu bhavesu.
      Upeti gabbhañca parañca lokanti tesu pāpaṃ karontesu yo koci satto
paramparāya saṃsāraṃ āpajjitvā gabbhañca parañca lokaṃ upeti. Tassappapaññoti
tassa tādisassa appaññassa añño appapañño abhisaddahanto.
      Sakammunā haññatīti attanā katakammavasena "kasāhipi tāletī"tiādīhi
kammakaraṇehi haññati. Pecca paramhi loketi ito gantvā paramhi apāyaloke.
      Virūparūpenāti vividharūpena, nānāsabhāvenāti attho. Kāmaguṇesūti
diṭṭhadhammikasamparāyikesu sabbakāmaguṇesu ādīnavaṃ disvā. Daharāti antamaso
kalalamattabhāvaṃ
@Footnote: 1 Ma. sampattigaṇaṃ    2 cha.Ma. ca    3 cha.Ma. sāva  4 Sī. asositattāti
Upādāya taruṇā. Vuḍḍhāti vassasatātikkantā. Apaṇṇakaṃ sāmaññameva seyyoti
aviruddhaṃ advejjhagāmiṃ 1- ekantaniyyānikaṃ sāmaññameva "seyyo, uttaritarañca
paṇītatarañcā"ti upadhāretvā pabbajitosmi mahārājāti. Tasmā yaṃ tvaṃ vadasi
"kiṃ disvā vā sutvā vā"ti, idaṃ disvā ca sutvā ca pabbajitosmīti maṃ
dhārehīti desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      raṭṭhapālasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 9 page 210-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=423              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7966              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]