ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page210.

2. Raṭṭhapālasuttavaṇṇanā [293] Evamme sutanti raṭṭhapālasuttaṃ. Tattha thullakoṭṭhitanti 1- thullakoṭṭhaṃ paripuṇṇakoṭṭhāgāraṃ. So kira janapado niccasasso sadā bījabhaṇḍaṃ nikkhamati, khalabhaṇḍaṃ pavisati. Tena tasmiṃ nigame koṭṭhā niccapūrāva honti. Tasmā so thullakoṭṭhitaṃtveva 2- saṅkhyaṃ gato. [294] Raṭṭhapāloti kasmā raṭṭhapāloti? bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ Samatthoti raṭṭhapālo. Kadā panassetaṃ nāmaṃ uppannanti. Padumuttarasammāsambuddhakāle. Ito hi pubbe satasahassakappamatthake vassasatasahassāyukesu manussesu padumuttaro nāma satthā uppajjitvā bhikkhusatasahassaparivāro lokahitāya cārikaṃ cari, yaṃ sandhāya vuttaṃ:- "nagaraṃ haṃsavatī nāma 3- ānando nāma khattiyo sujātā nāma janikā padumuttarassa satthuno"ti. 4- Padumuttare pana anuppanneeva haṃsavatiyā dve kuṭumbikā saddhā pasannā 5- kapaṇaddhikayācakādīnaṃ dānaṃ paṭṭhapayiṃsu. Tadā pabbatavāsino pañcasatā tāpasā haṃsavatiṃ anuppattā. Te dvepi janā tāpase gaṇamajjhe 6- bhinditvā upaṭṭhahiṃsu. Tāpasā kiñci kālaṃ vasitvā pabbatapādameva gatā. Dve saṃghattherā ohiyiṃsu. Tadā tesaṃ te yāvajīvaṃ upaṭṭhānaṃ akaṃsu. Tāpasesu bhuñjitvā anumodanaṃ karontesu eko sakkassa bhavanassa vaṇṇaṃ kathesi, eko bhūmindharanāgarājabhavanassa. Kuṭumbikesu eko sakkabhavanaṃ patthanaṃ katvā sakko hutvā nibbatto, eko nāgabhavane pālitanāgarājā nāma. Taṃ sakko attano upaṭṭhānaṃ āgataṃ disvā nāgayoniyaṃ abhiramasīti pucchi. So nābhiramāmīti āha. Tenahi padumuttarassa bhagavato dānaṃ datvā imasmiṃ ṭhāne patthanaṃ karohi, ubho sukhaṃ vasissāmāti. @Footnote: 1 cha.Ma. thullakoṭṭhikanti 2 cha.Ma. thullakoṭṭhikanteva saṅkhaṃ @3 ka. nagare haṃsavatiyā 4 khu. buddha. 33/11/479 padumuttarabuddhavaṃsa (syā) @5 Sī. saddhāsampannā 6 cha.Ma. tāpasagaṇaṃmajjhe

--------------------------------------------------------------------------------------------- page211.

Nāgarājā satthāraṃ nimantetvā bhikkhusatasahassaparivārassa bhagavato sattāhaṃ mahādānaṃ dadamāno padumuttaradasabalassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā sattame divase buddhappamukhassa bhikkhusaṃghassa dibbavatthāni datvā sāmaṇerassa ṭhānantaraṃ patthesi. Bhagavā anāgataṃ oloketvā "anāgate gotamassa nāma buddhassa putto rāhulakumāro bhavissatī"ti disvā "samijjhissati te patthanā"ti kathesi. Nāgarājā tamatthaṃ sakkassa kathesi. Sakko tassa vacanaṃ sutvā tatheva sattāhaṃ mahādānaṃ 1- datvā bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule pabbajitvā saddhāpabbajitaṃ raṭṭhapālannāma kulaputtaṃ disvā "ahaṃpi anāgate lokasmiṃ tumhādise buddhe uppanne bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā ayaṃ kulaputto viya saddhāpabbajito raṭṭhāpālo nāma bhaveyyan"ti patthanaṃ akāsi. Satthā samijjhanakabhāvaṃ ñatvā imaṃ gāthamāha:- "sarājikaṃ cātuvaṇṇaṃ posetuṃ yaṃ pahossati raṭṭhapālakulaṃ nāma tattha jāyissate ayan"ti. Evaṃ padumuttarasammāsambuddhakāle tassetaṃ nāmamuppannanti veditabbaṃ. Etadahosīti kiṃ ahosi? yathā yathā khotiādi, tatrāyaṃ saṅkhepakathā:- Ahaṃ kho yena yena kāraṇena bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me upaparikkhato evaṃ hoti "yadetaṃ sikkhāttayabrahmacariyaṃ ekadivasaṃpi akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasaṃpi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ vilikhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ katvā caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ, yannūnāhaṃ kesañca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyan"ti. Acirapakkantesu thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkamīti raṭṭhapālo anuṭṭhitesu tesu na bhagavantaṃ pabbajjaṃ yāci. Kasmā? @Footnote: 1 cha.Ma. dānaṃ

--------------------------------------------------------------------------------------------- page212.

Tatthassa bahū ñātisālohitā mittā paccāsiṃsanti, 1- te "tvaṃ mātāpitūnaṃ ekaputtako, na labbhā tayā pabbajitun"ti bāhāyaṃpi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo bhavissatīti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ "athakho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhitakesu .pe. Pabbājetu maṃ bhagavā"ti. Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhūti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi anuññātosi pana tvaṃ raṭṭhapāla mātāpitūhi .pe. Pabbajjāyāti. [295] Ammatātāti ettha ammāti mātaraṃ ālapati, tātāti pitaraṃ. Ekaputtakoti ekova puttako, añño koci jeṭṭho vā kaniṭṭho vā natthi. Ettha ca ekaputtoti vattabbe anukampavasena ekaputtakoti vuttaṃ. Piyoti pītijanako. Manāpoti manavaḍḍhako. Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti attho. Sukhaparibhatoti sukhena paribhato. 2- Jātakālato pabhūti dhātīhi aṅkato aṅkaṃ āharitvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷayamāno sādhurasabhojanaṃ bhojayamāno sukhena parihaṭo. Na tvaṃ tāta raṭṭhapāla kassaci dukkhassa jānāsīti tvaṃ tāta raṭṭhapāla appamattakaṃpi kallabhāgaṃ dukkhassa na jānāsi na sarasīti attho. Maraṇenapi te mayaṃ akāmakā vinā bhavissāmāti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā 3- na attano ruciyā vinā bhavissāma, tayā viyogaṃ pāpuṇissāmāti attho. Kiṃ pana mayaṃ tanti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ, yena mayantaṃ jīvantaṃ anujānissāma. Athavā kiṃ pana mayantanti kena pana kāraṇena mayantaṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo. [296] Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne. Anantarahitāyāti kenaci attharaṇena anatthatāya. Paricārehīti gandhabbanaṭanāṭakādīni @Footnote: 1 cha.Ma. mittāpaccā 2 Sī., ka. sukhaparihaṭoti sukhena parihaṭo @3 Sī. anicchamānakā, Ma. anicchantā

--------------------------------------------------------------------------------------------- page213.

Paccupaṭṭhapetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi ito cito ca upanehīti vuttaṃ hoti. Athavā paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā sahāyakehi saddhiṃ laḷa upalaḷa rama, kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti buddhañca dhammañca saṃghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi. [297-298] Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanaṃpi alabhamānā sahāyake pakkosāpetvā "esa vo sahāyako pabbajitukāmo, nivāretha nan"ti āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesaṃpi tuṇhī ahosi. Tena vuttaṃ athakho raṭṭhapālassa kulaputtassa sahāyakā .pe. Tuṇhī ahosīti. Athassa sahāyakānaṃ tikkhattuṃ vatvā etadahosi "sace ayaṃ pabbajjaṃ alabhamāno marissati, na koci guṇo labbhati. Pabbajitaṃ pana naṃ mātāpitāropi kālena kālaṃ passissanti, mayaṃpi passissāma, pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā piṇḍāya caritabbaṃ, ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ, ayaṃ ca sukhumālo nāgarikajātiyo, 1- so taṃ carituṃ asakkonto puna idheva āgamissati, handassa mātāpitaro anujānāpessāmā"ti. Te tathā akaṃsu. Mātāpitaropi naṃ "pabbajitena pana te mātāpitaro uddassetabbā"ti imaṃ katikaṃ katvā anujāniṃsu. Tena vuttaṃ "athakho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro .pe. Anuññātosi mātāpitūhi .pe. Uddassetabbā"ti. Tattha uddassetabbāti uddhaṃ dassetabbā, yathā taṃ kālena kālaṃ passanti, evaṃ āgantvā attānaṃ dassetabbā. [299] Balaṃ gahetvāti sappāyabhojanāni bhuñjanto ucchādanādīhi ca kāyaṃ pariharanto kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenupasaṅkami .pe. Pabbājetu maṃ bhante bhagavāti. Bhagavā samīpe @Footnote: 1 Sī., Ma. nāgarakulajātiyo

--------------------------------------------------------------------------------------------- page214.

Ṭhitaṃ aññataraṃ bhikkhuṃ āmantesi "tenahi bhikkhu raṭṭhapālaṃ pabbājehi ceva upasampādehi cā"ti. Sādhu bhanteti kho so bhikkhu bhagavato paṭissutvā raṭṭhapālaṃ kulaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena vuttaṃ "alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampadan"ti. Pahitatto viharantoti dvādasa saṃvaccharāni evaṃ viharanto. Neyyapuggalo hi ayamāyasmā, tasmā puññavā abhinīhārasampannopi samāno "ajja ajjeva arahattan"ti samaṇadhammaṃ karontopi dvādasame vasse arahattaṃ pāpuṇi. Yena bhagavā tenupasaṅkamīti mayhaṃ mātāpitaro pabbajjaṃ anujānamānā "tayā kālena kālaṃ āgantvā amhākaṃ dassanaṃ dātabban"ti vatvā anujāniṃsu, dukkarakārikā kho pana mātāpitaro, ahañca yenajjhāsayena pabbajito, so me matthakaṃ patto, idāni bhagavantaṃ āpucchitvā attānaṃ mātāpitūnaṃ dassessāmīti cintetvā āpucchitukāmo upasaṅkami. Manasākāsīti "kiṃ nu kho raṭṭhapāle gate koci upaddavo bhavissatī"ti manasi akāsi. Tato "bhavissatī"ti ñatvā "sakkhissati nu kho raṭṭhapālo taṃ madditun"ti olokento tassa arahattappattiṃ disvā "sakkhissatī"ti ñatvā anuññāsi. 1- Tena vuttaṃ yathā bhagavā aññāsi .pe. Kālaṃ maññasīti. Migacīreti evaṃnāmake uyyāne. Taṃ hi raññā "akāle sampattapabbajitānaṃ dinnameva idaṃ, yathāsukhaṃ paribhuñjantū"ti evaṃ anuññātameva ahosi, tasmā thero "mama āgatabhāvaṃ mātāpitūnaṃ ārocessāmi, te me pādadhovanauṇhokapādamakkhanatelādīni pesissantī"ti cittaṃpi anuppādetvā uyyānameva pāvisi. Piṇḍāya pāvisīti dutiyadivase pāvisi. Majjhimāyāti sattadvārakoṭṭhakassa gharassa majjhime dvārakoṭṭhake, ullikhāpetīti kappakena kese paharāpeti. Etadavocāti "ime samaṇā amhākaṃ piyaputtakaṃ pabbājetvā corānaṃ hatthe nikkhipitvā viya ekadivasaṃpi na dassāpenti, @Footnote: 1 cha.Ma. sakkhissatīti aññāsi

--------------------------------------------------------------------------------------------- page215.

Evaṃ pharusakārakā ete puna imaṃ ṭhānaṃ upasaṅkamitabbaṃ maññanti, ettova nikkaḍḍhitabbā"ti 1- cintetvā etaṃ "imehi muṇḍakehī"tiādivacanaṃ avoca. Ñātidāsīti ñātakānaṃ dāSī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Tatrāyaṃ padattho:- pūtibhāvadosena abhibhūtoti abhidoso, sova 2- abhidosiko. Ekarattātikkantasseva nāmasaññā esā yadidaṃ ābhidosikoti, taṃ ābhidosikaṃ. Kummāsanti yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakārānaṃ gorūpānaṃpi aparibhogāraho, tasmā naṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti. Sacetanti sace etaṃ. Bhaginīti taṃ 3- ariyavohārena attano dhātiṃ ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti "bhagini etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, idha me patte ākirāhī"ti. Kiṃ pana evaṃ vattuṃ labbhati, viññatti vā payuttavācā vā na hotīti. Na hoti. Kasmā? nissaṭṭhapariggahattā. Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā honti, taṃ sabbaṃ "detha āharatha idha 4- ākirathā"ti vuttaṃ vaṭṭati. Teneva hi ayamāyasmā aggaariyavaṃsiko samānopi evamāha. Hatthānanti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhūti dvinnaṃpi hatthānaṃ. Pādānanti nivāsanantato paṭṭhāya dvinnaṃpi pādānaṃ. Sarassāti sace taṃ bhaginīti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesīti hatthapiṭṭhiādīni olokayamānā "puttassa me raṭṭhapālassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro"ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Tassa hāyasmato dvādasavassāni araññāvāsañceva piṇḍiyālopabhojanañca paribhuñjantassa aññādiso sarīravaṇṇo ahosi, tena naṃ sā ñātidāsī disvāva na sañjāni, nimittaṃ pana aggahesi. @Footnote: 1 cha.Ma. nikkaḍḍhitabbā eteti 2 cha.Ma. abhidosova @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page216.

[300] Raṭṭhapālassa mātaraṃ etadavocāti therassa aṅgapaccaṅgāni saṇṭhapetvā thaññaṃ pāyetvā saṃvaḍḍhitadhātīpi samānā pabbajitvā mahākhīṇāsavabhāvappattena sāmiputtena saddhiṃ "tvaṃ nu kho me bhante putto raṭṭhapālo"tiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā raṭṭhapālassa mātaraṃ etadavoca. Yaggheti ārocanatthe nipāto. Sace je saccanti ettha jeti ālapane nipāto. Evaṃ hi tasmiṃ janapade 1- dāsadāsījanaṃ ālapanti, tasmā hi "bhoti 2- dāsi sace tvaṃ saccaṃ bhaṇasī"ti evamettha attho daṭṭhabbo. Upasaṅkamīti kasmā upasaṅkami? mahākule itthiyo bahi nikkhamantā garahaṃ Pāpuṇanti, idañca accāyikakiccaṃ, seṭṭhissa naṃ ārocessāmīti cintesi. Tasmā upasaṅkami. Aññataraṃ kuḍḍanti 3- tasmiṃ kira dese dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ. Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti, dānapatīnaṃpi santakaṃ gaṇhanti. Tasmā taṃpi aññatarassa kulassa īdisāya sālāya aññataraṃ kuḍḍamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti. Atthi nāma tātāti ettha atthīti vijjamānatthe, nāmāti pucchanatthe maññanatthe vā nipāto. Idaṃ hi vuttaṃ hoti:- atthi nu kho tāta raṭṭhapāla amhākaṃ dhanaṃ, nanu mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi nu kho tāta raṭṭhapāla amhākaṃ jīvitaṃ, nanu mayaṃ 4- matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi maññe tāta raṭṭhapāla tava abbhantare sāsanaṃ nissāya paṭibaddho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasīti. So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto "atthi nāma tāta raṭṭhapāla ābhidosikaṃ kummāsaṃ paribhuñjissasī"ti ettakameva @Footnote: 1 cha.Ma. dese 2 cha.Ma. tvaṃ hi bhoti 3 cha.Ma. kuṭaṭamūlanti @4 Sī. ariyasiddhiyaṃ

--------------------------------------------------------------------------------------------- page217.

Avaca. Akkharacintakā panettha idaṃ lakkhaṇaṃ vadanti:- anokappanāmarisanatthavasenetaṃ atthisadde upapade "paribhuñjissasī"ti anāgatavacanaṃ kataṃ. Tassāyamattho "atthi nāma .pe. Paribhuñjissasi, idaṃ paccakkhaṃpi ahaṃ na saddahāmi na marisayāmī"ti idaṃ ettakaṃ vacanaṃ gahapati therassa pattamukhavaṭṭiyaṃ gahetvā ṭhitakova kathesi. Theropi pitari pattamukhavaṭṭiyaṃ gahetvā ṭhiteyeva taṃ pūtikummāsaṃ paribhuñji sunakhavantasadisaṃ pūtikukkuṭaṇḍamiva bhinnaṭṭhāne pūtikaṃ vāyantaṃ. Puthujjanena kira tathārūpaṃ kummāsaṃ paribhuñjituṃ na sakkā. Thero pana ariyiddhiyaṃ 1- ṭhatvā dibbojaṃ amatarasaṃ paribhuñjayamāno viya paribhuñjitvā dhammakarakena udakaṃ gahetvā pattañca mukhañca hatthapāde ca dhovitvā kuto no gahapatītiādimāha. Tattha kuto noti kuto nu. Neva dānanti deyyadhammavasena neva dānaṃ alatthamhā. Na paccakkhānanti "kiṃ tāta raṭṭhapāla, kacci te khamanīyaṃ kaccisi appakilamathena āgato, na tāva tāta gehe bhattaṃ sampādiyatī"ti evaṃ paṭisanthāravasena paccakkhānaṃpi nālatthamhā. Kasmā pana thero evamāha? pituanuggahena. Evaṃ kirassa ahosi "yathā esa maṃ vadati, aññepi pabbajite evaṃ vadati maññe. Buddhasāsane ca pattantare padumaṃ viya bhasmācchanno aggi viya pheggupaṭicchanno candanasāro viya suttikāpaṭicchannaṃ muttaratanaṃ viya valāhakapaṭicchanno candimā viya mādisānaṃ paṭicchannaguṇānaṃ bhikkhūnamanto natthi, tesupi na evarūpaṃ vacanaṃ pavattessati, saṃvare ṭhassatī"ti anuggahena evamāha. Ehi tātāti tāta tuyhaṃ gharaṃ mā hotu, ehi gharaṃ gamissāmāti vadati. Alanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Adhivāsesīti thero pana pakatiyā ukkaṭṭhasapadānacāriko svātanāya bhikkhaṃ nāma nādhivāseti, mātuanuggahena pana adhivāsesi. Mātu kirassa theraṃ anussaritvā mahāsoko uppajji, rodaneneva pakkakkhi viya jātā, tasmā thero "sacāhaṃ taṃ apassitvā 2- gamissāmi, hadayaṃpassā phāleyyā"ti anuggahena adhivāsesi. Kārāpetvāti ekaṃ @Footnote: 1 Sī. ariyasiddhiyaṃ 2 Ma. asahitvā

--------------------------------------------------------------------------------------------- page218.

Hiraññassa, ekaṃ suvaṇṇassāti dve puñje kārāpetvā. Kīvamahantā pana puñjā ahesunti. Yathā orato ṭhito puriso pārato ṭhitaṃ majjhimappamāṇaṃ purisaṃ na passati, evaṃ mahantaṃ. 1- [301] Idaṃ te tātāti kahāpaṇapuñjañca suvaṇṇapuñjañca dassento āha. Mattikanti mātito āgataṃ, idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā gandhamālādīnaṃ atthāya dinnaṃ dhananti attho. Aññaṃ pettikaṃ aññaṃ petāmahanti yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva, nihitaṃ 2- ca payuttaṃ ca ativiya bahu. Ettha ca "pitāmahan"ti taddhitalopaṃ katvā vuttanti veditabbaṃ. "petāmahan"ti vā pāṭho. Sakkā tāta raṭṭhapālāti tāta raṭṭhapāla na kevalaṃ pabbajitena sakkā puññāni kātuṃ, agāraṃ ajjhāvasantenapi bhoge ca bhuñjituṃ tīsu saraṇesu pana patiṭṭhāya pañca sikkhāpadāni samādiyitvā uḷārāni dānādīni puññānipi ca sakkā kātuṃ. Ehi tvaṃ tāta .pe. Puññāni ca karohīti. Tatonidānanti dhanahetu dhanapaccayā. Taṃ taṃ dhanaṃ rakkhantassa ca rājādīnaṃ vasena dhanaparikkhayaṃ pāpuṇantassa kassaci uppajjamānasokādayo sandhāya evamāha. Evaṃ vutte seṭṭhī gahapati "ahaṃ imaṃ uppabbājessāmīti ānesiṃ, 3- sodāni me dhammakathaṃ kātuṃ āraddho, ayaṃ na me vacanaṃ karissatī"ti uṭṭhāya gantvā tassa orodhānaṃ dvāraṃ vivarāpetvā "ayaṃ vo sāmiko, gacchatha yaṅkiñci katvā naṃ gaṇhituṃ vāyamathā"ti uyyojesi. Suvaye 4- ṭhitā nāṭakitthiyo nikkhamitvā theraṃ parivārayiṃsu, tāsu dve jeṭṭhakitthiyo sandhāya purāṇadutiyikātiādi vuttaṃ. Paccekaṃ pādesu gahetvāti ekekasmiṃ pāde naṃ gahetvā. Kīdisā nāma tā ayyaputta accharāyoti kasmā evamāhaṃsu? tadā kira Sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti "kasmā ete pabbajantī"ti. Athaññe vadanti "devaccharānaṃ devanāṭakānaṃ kāraṇā"ti. Sā @Footnote: 1 cha.Ma. evaṃmahantā 2 Ma. nidahitañca 3 Sī. ānayiṃ, Ma. ānemi @4 Ma., ka. tīsu vayesu

--------------------------------------------------------------------------------------------- page219.

Kathā vitthārikā ahosi. Taṃ gahetvā tā 1- sabbā evamāhaṃsu. Atha thero paṭikkhipanto na kho mayaṃ bhaginītiādimāha. Samudācaratīti voharati vadati. Tattheva mucchitā papatiṃsūti taṃ bhaginivādena samudācarantaṃ disvā "mayaṃ ajja āgamissati, ajja āgamissatī"ti dvādasavassāni bahi na nikkhantā, etaṃ nissāya no dārakā na laddhā, yesaṃ ānubhāvena jīveyyāma, ito camhā parihīnā aññato ca. Ayaṃ loko nāma attanova cintesi, tasmā tāpi "idāni mayaṃ anāthā jātā"ti attanova cintayamānā "anatthikodāni amhehi ayaṃ, so amhe pajāpatiyo samānā attanā saddhiṃ ekamātukucchiyā sayitadārikā viya maññatī"ti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatiṃsu, patitāti attho. Mā no viheṭhethāti mā amhe dhanaṃ dassetvā mātugāme ca uyyojetvā viheṭhayittha, vihesā hesā pabbajitānanti. Kasmā evamāha? mātāpitūnaṃ anuggahena. So kira seṭṭhī pabbajitaliṅgaṃ nāma kiliṭṭhaṃ pabbajitavesaṃ 2- hāretvā nahāyitvā tayo janā ekato bhuñjissāmā"ti maññamāno therassa bhikkhaṃ na deti. Thero "mādisassa khīṇāsavassa āhārantarāyaṃ katvā ete bahuṃ apuññaṃ pasaveyyun"ti tesaṃ anuggahena evamāha. [302] Gāthā abhāsīti gāthāyo abhāsi. Tattha passāti santike ṭhitaṃ janaṃ sandhāya vadati. Cittanti cittavicittaṃ. Bimbanti attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ vasena vaṇakāyaṃ. Samussitanti tīṇi aṭṭhisatāni navahi nahārusatehi bandhitvā navahi maṃsapesisatehi ālimpitvā samantato ussitaṃ. Āturanti jarāturatāya rogāturatāya kilesāturatāya ca niccāturaṃ. Bahusaṅkappanti paresaṃ uppannapatthanāsaṅkappehi bahusaṅkappaṃ. Itthīnañhi kāye purisānaṃ saṅkappā uppajjanti, tesaṃ kāye itthīnaṃ. Susāne chaḍḍitakaḷevarabhūtaṃpi cetaṃ kākakulalādayo patthayantiyevāti bahusaṅkappo nāma hoti. Yassa natthi dhuvaṃ ṭhitīti yassa kāyassa māyāmarīcipheṇupiṇḍaudakabubbuḷādīnaṃ 3- viya ekaṃseneva ṭhiti nāma natthi, bhijjanadhammatāva niyatā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. pabbajjāvesaṃ @3 cha.Ma....pheṇapiṇḍapupphuḷādīnaṃ

--------------------------------------------------------------------------------------------- page220.

Tacena onaddhanti allamanussacammena onaddhaṃ. Saha vatthebhi sobhatīti gandhādīhi maṇikuṇḍalehi ca vicittakataṃpi rūpaṃ vatthehi saheva sobhati, vinā vatthehi jegucchaṃ hoti anolokanakkhamaṃ. Alattakakatāti alattakena rañjitā. Cuṇṇakamakkhitanti sāsapakakkena mukhapiḷakādīni nīharitvā loṇamattikāya duṭṭhalohitaṃ viliyāpetvā tilapiṭṭhena lohitaṃ pasādetvā haliddiyā vaṇṇaṃ sampādetvā cuṇṇakagaṇḍikāya mukhaṃ paharanti. 1- Tenesa ativiya virocati. Taṃ sandhāyetaṃ vuttaṃ. Aṭṭhapadakatāti rasodakena makkhitvā nalāṭapariyante āvattanaparivatte katvā aṭṭhapadakaraṇena 2- racitā. Añjanīti añjananāḷikā. Odahīti ṭhapesi. Pāsanti vāgurajālaṃ. 3- Nāsadāti na ghaṭṭayi. Nivāpanti nivāpasutte vuttanivāpatiṇasadisaṃ bhojanaṃ. Kandanteti viravamāne paridevamāne. Imāya hi gāthāya thero mātāpitaro migaluddake viya katvā dassesi, avasesañātake migaluddakaparisaṃ viya, hiraññasuvaṇṇaṃ vāgurajālaṃ viya, attanā bhuttabhojanaṃ nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya katvā dassesi. Yathā hi mahāmigo yāvadatthaṃ nivāpatiṇaṃ khāditvā gīvaṃ ukkhipitvā parisaṃ oloketvā "imaṃ nāma ṭhānaṃ gatassa sotthi bhavissatī"ti migaluddakānaṃ paridevantānaṃyeva vāguraṃ aghaṭṭayamānova uppatitvā araññaṃ pavisitvā ghanacchāyassa chattassa viya gumbassa heṭṭhā mandamandena vātena vījiyamāno āgatamaggaṃ olokento tiṭṭhati, evameva thero imā gāthā bhāsitvā ākāseneva gantvā migācīre paccupaṭṭhāsi. Kasmā pana thero ākāsena gatoti? pitā kirassa seṭṭhi sattasu Dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi "sace nikkhamitvā gacchati, hatthapādesu naṃ gahetvā kāsāyāni haritvā gihivesaṃ gaṇhāpethā"ti. Tasmā thero "ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde gahetvā apuññaṃ pasaveyyuṃ. Taṃ nesaṃ mā ahosī"ti cintetvā ākāsena agamāsi. Parasamuddavāsittherānaṃ @Footnote: 1 ka. cuṇṇakabhaṇḍikāya mukhaṃ pasādenti 2 cha.Ma. aṭṭhapadakaracanāya @3 cha.Ma. vākarājālaṃ, evamuparipi

--------------------------------------------------------------------------------------------- page221.

Pana "ṭhitakova imā gāthā bhāsitvā vehāsaṃ abbhuggantvā rañño korabyassa migacīre paccupaṭṭhāsī"ti ayaṃ vacanamaggoyeva. [303] Migavoti tassa uyyānapālassa nāmaṃ. Sodhentoti uyyānamaggaṃ samaṃ kāretvā antouyyāne tacchitabbayuttaṭṭhānāni tacchāpento sammajjitabbayuttaṭṭhānāni sammajjāpento vālukāokiraṇapupphavikiraṇapuṇṇaghaṭṭaṭhapana- kadalikkhandhaṭṭhapanādīni ca karontoti attho. Yena rājā korabyo tenupasaṅkamīti "amhākaṃ rājā sadā imassa kulaputtassa vaṇṇaṃ kathesi, passitukāmo etaṃ, āgatabhāvaṃ panassa na jānāti, mahā kho panāyaṃ paṇṇākāro, gantvā rañño ārocessāmīti cintetvā yena rājā korabyo tenupasaṅkamīti. Kittayamāno ahosīti so kira rājā theraṃ anussaritvā balamajjhepi nāṭakamajjhepi "dukkaraṃ kataṃ kulaputtena tāva mahantaṃ sampattiṃ pahāya pabbajitvā puna nivattitvā anaplokentenā"ti guṇaṃ kathesi, taṃ gahetvā ayaṃ evamāha. Vissajjethāti vatvāti orodhamahāmattabalakāyādīsu yassa yaṃ anucchavikaṃ, tassa taṃ dāpetvāti attho. Ussaṭāya ussaṭāyāti ussitāya ussitāya, mahāmattamahāraṭṭhikādīnaṃ vasena uggatuggatameva 1- parisaṃ gahetvā upasaṅkamīti attho. Idha bhavaṃ raṭṭhapālo hatthatthare nisīdatūti hatthattharo tanuko bahalapupphādiguṇaṃ katvā atthato abhilakkhito hoti, tādise anāpucchitvā nisīdituṃ na yuttanti maññamāno evamāha. [304] Pārijuññānīti pārijuññabhāvā parikkhayā. Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti addhānaṃ atikkanto. Vayoanuppattoti pacchimavayaṃ anuppatto. Pabbajatīti dhuravihāraṃ gantvā bhikkhū vanditvā "bhante mayā daharakāle bahuṃ kusalaṃ kataṃ, idāni mahallakomhi, mahallakassa cesā pabbajjā nāma, cetiyaṅgaṇaṃ sammajjitvā appaharitaṃ katvā jīvissāmi. Pabbājetha maṃ bhante"ti kāruññaṃ uppādento yācati, therā anukampāya pabbājenti. Taṃ sandhāyetaṃ vuttaṃ. Dutiyavārepi eseva nayo. @Footnote: 1 Ma. uggatabhūtaṃ tameva

--------------------------------------------------------------------------------------------- page222.

Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavepākiniyā. 1- Gahaṇiyāti kammajatejodhātuyā. Tattha yassa bhuttamattova āhāro jīrati, yassa vā pana puṭbhattaṃ viya tatheva tiṭṭhati, ubhopetena samavepākiniyā gahaṇiyā samannāgatā. Yassa pana bhuttakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgato. Nātisītāya nāccuṇhāyāti teneva kāraṇena nātisītāya nāccuṇhāya. Anupubbenāti rājāno vicārentītiādinā 2- anukkamena. Dutiyavāre rājabhayacorabhayachātakabhayādinā anukkamena. [305] Dhammuddesā uddiṭṭhāti dhammaniddesā uddiṭṭhā. Upanīyatīti jarāmaraṇasantikaṃ gacchati, āyukkhayena vā tattha niyyati. Addhuvoti dhuvaṭṭhānavirahito. Atāṇoti tāyituṃ samatthena virahito. Anabhissaroti assaraṇo abhissaritvā abhigantvā assāsetuṃ samatthena virahito. Assakoti nissako sakabhaṇḍarahito. Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. Taṇhādāsoti taṇhāya dāso. [306] Hatthisminti hatthisippe. Katāvīti katakaraṇīyo, sikkhitasikkho paguṇasippoti attho. Esa nayo sabbattha. Ūrubalīti ūrubalasampanno. Yassa hi phalakañca āvudhañca gahetvā parasenaṃ pavisitvā abhinnaṃ bhindato bhinnaṃ sandhārayato parahatthagataṃ rajjaṃ āharituṃ ūrubalaṃ atthi, ayaṃ ūrubalī nāma. Bāhubalīti bāhubalasampanno. Sesaṃ purimasadisameva. Alamattoti samatthaattabhāvo. Pariyodhāya vattissantīti uppannaṃ upaddavaṃ odhāya avattharitvā vattissantīti sallakkhitvā gahitā. Saṃvijjati kho bho raṭṭhapāla imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇanti idaṃ so rājā upari dhammuddesassa kāraṇaṃ āharanto āha. Athāparaṃ etadavocāti etaṃ "passāmi loke"tiādinā nayena catunnaṃ dhammuddesānaṃ anugītaṃ avoca. @Footnote: 1 cha.Ma. samavipācaniyā, evamuparipi 2 cha.Ma. harantīti

--------------------------------------------------------------------------------------------- page223.

[307] Tattha bhiyyova kāme abhipatthayantīti ekaṃ labhitvā dve patthayanti, dve labhitvā cattāroti evaṃ uttaruttariṃ vatthukāmakilesakāme patthayantiyeva. Pasayhāti sapattagaṇaṃ 1- abhibhavitvā. Sasāgarantanti saddhiṃ sāgarantena. Oraṃ samuddassāti yaṃ samuddassa orato sakaraṭṭhaṃ, tena atittarūpoti attho. Na hatthīti na hi atthi. Aho vatānoti aho vata nu, ayameva vā pāṭho. Amarāti cāhūti amaraṃ iti ca āhu. Idaṃ vuttaṃ hoti:- yaṃ mataṃ ñātī parivāretvā kandanti, taṃ "aho vata amhākaṃ bhātā mato, putto mato"tiādīnipi vadanti. Phusanti phassanti maraṇaphassaṃ phusanti. Tatheva phuṭṭhoti yathā bālo, dhīropi tatheva maraṇaphassena phuṭṭho, aphuṭṭho nāma natthi, ayaṃ pana viseso bālo hi 2- bālyā vadhitova setīti bālo bālabhāvena maraṇaphassaṃ āgamma vadhitova seti abhihatova sayati. Akataṃ vata me kalyāṇantiādivippaṭisāravasena calati vedhati vipphandati. Dhīro ca na vedhatīti dhīro sugatinimittaṃ passanto na vedhati na calati. Yāya vosānaṃ idhādhigacchatīti yāya paññāya imasmiṃ loke sabbakiccavosānaṃ arahattaṃ adhigacchati, sā ca 3- dhanato uttamataRā. Abyositattāti 4- apariyositattā, arahattappattiyā abhāvenāti attho. Bhavābhavesūti hīnappaṇītesu bhavesu. Upeti gabbhañca parañca lokanti tesu pāpaṃ karontesu yo koci satto paramparāya saṃsāraṃ āpajjitvā gabbhañca parañca lokaṃ upeti. Tassappapaññoti tassa tādisassa appaññassa añño appapañño abhisaddahanto. Sakammunā haññatīti attanā katakammavasena "kasāhipi tāletī"tiādīhi kammakaraṇehi haññati. Pecca paramhi loketi ito gantvā paramhi apāyaloke. Virūparūpenāti vividharūpena, nānāsabhāvenāti attho. Kāmaguṇesūti diṭṭhadhammikasamparāyikesu sabbakāmaguṇesu ādīnavaṃ disvā. Daharāti antamaso kalalamattabhāvaṃ @Footnote: 1 Ma. sampattigaṇaṃ 2 cha.Ma. ca 3 cha.Ma. sāva 4 Sī. asositattāti

--------------------------------------------------------------------------------------------- page224.

Upādāya taruṇā. Vuḍḍhāti vassasatātikkantā. Apaṇṇakaṃ sāmaññameva seyyoti aviruddhaṃ advejjhagāmiṃ 1- ekantaniyyānikaṃ sāmaññameva "seyyo, uttaritarañca paṇītatarañcā"ti upadhāretvā pabbajitosmi mahārājāti. Tasmā yaṃ tvaṃ vadasi "kiṃ disvā vā sutvā vā"ti, idaṃ disvā ca sutvā ca pabbajitosmīti maṃ dhārehīti desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya raṭṭhapālasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 9 page 210-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=423              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7966              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]