ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        3. Maghadevasuttavaṇṇanā
      [308] Evamme sutanti maghadevasuttaṃ. 2- Tattha maghadevambavaneti pubbe
maghadevo nāma rājā taṃ ambavanaṃ ropesi. Tesu rukkhesu palujjamānesu aparabhāge
aññepi rājāno ropesuṃyeva. Taṃ pana paṭhamavohāravasena 3- maghadevambavanantveva
saṅkhyaṃ gataṃ. Sitaṃ pātvākāsīti sāyaṇhasamaye vihāracārikaṃ caramāno ramaṇīyaṃ
bhūmibhāgaṃ disvā "vasitapubbaṃ nu kho imasmiṃ okāse"ti āvajjento "pubbe
ahaṃ maghadevo nāma rājā hutvā imaṃ ambavanaṃ ropesiṃ, ettheva pabbajitvā
cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃ. Taṃ kho panetaṃ
kāraṇaṃ bhikkhusaṃghassa apākaṭaṃ, pākaṭaṃ karissāmī"ti attaggadante 4- dassento sitaṃ
pātuṃ akāsi.
      Dhammo assa atthīti dhammiko. Dhammena rājā jātoti dhammarājā. Dhamme
ṭhitoti dasakusalakammapathadhamme ṭhito. Dhammaṃ caratīti samaṃ 5- carati. Tatra
brāhmaṇagahapatikesūti yopi so pubbarājūhi brāhmaṇānaṃ dinnaparihāro, taṃ
@Footnote: 1 cha.Ma. advajjhagāmiṃ    2 Sī. makhādevasutta    3 Sī. purimavohāravasena
@4 cha.Ma. aggaggadante   5 ka. rājadhammaṃ

--------------------------------------------------------------------------------------------- page225.

Ahāpetvā pakatiniyāmeneva akāsi, 1- tathā gahapatikānaṃ, taṃ sandhāyetaṃ vuttaṃ. Pakkhassāti iminā pāṭihārikapakkhopi saṅgahito. Aṭṭhamīuposathassa hi paccuggamanānuggamanavasena sattamiyañca navamiyañca, cātuddasīpaṇṇarasīnaṃ paccuggamanānuggamanavasena terasiyañca pāṭipade cāti ime divasā pāṭihārikapakkhāti veditabbā. Tesupi uposathaṃ upavasi. [309] Devadūtāti devoti maccu. Tassa dūtādi devadūtā. Sirasmiṃ hi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā "tvaṃ asukadivase marissasī"ti 2- vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatābyākaraṇasadisameva hoti, tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite 3- disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha:- "jiṇṇañca disvā dukkhitañca byādhitaṃ matañca disvā gatamāyusaṅkhayaṃ kāsāyavatthaṃ pabbajitañca disvā tasmā ahaṃ pabbajitomhi rājā"ti. Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti. Kappakassa gāmavaraṃ datvāti satasahassuṭṭhānakaṃ jeṭṭhakagāmaṃ datvā. Kasmā adāsi? saṃviggamānasattā. Tassa hi añjalismiṃ ṭhapitāni palitāni disvāva saṃvego uppajjati. Aññāni caturāsītivassasahassāni āyu atthi, evaṃ santepi maccurājassa santike ṭhitaṃ viya attānaṃ maññamāno saṃviggo pabbajjaṃ roceti. Tena vuttaṃ:- "sīse 4- disvāna palitaṃ maghadevo disampati saṃvegaṃ alabhī dhīro pabbajjaṃ samarocayī"ti. @Footnote: 1 cha.Ma. adāsi 2 cha.Ma. asukadivase marissatīti 3 cha.Ma....byādhitamatapabbajite @4 cha.Ma. sire

--------------------------------------------------------------------------------------------- page226.

Aparaṃpi vuttaṃ:- "uttamaṅgaruhā mayhaṃ ime jātā vayoharā pātubhūtā devadūtā pabbajjāsamayo mamā"ti. 1- Purisayugeti vaṃsasambhave purise. Kesamassuṃ ohāretvāti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohāretvā pabbajanti, tato paṭṭhāya vaḍḍhite kese bandhitvā jaṭākalāpadharā hutvā vicaranti. Bodhisattopi tāpasapabbajjaṃ pabbaji. Pabbajito pana anesanaṃ ananuyuñjitvā rājagehato āhatabhikkhāya yāpento brahmavihāraṃ bhāvesi. Tasmā so mettāsahagatenātiādi vuttaṃ. Kumārakīḷikaṃ 2- kīḷīti aṅgena aṅgaṃ parihariyamānova 3- kīḷi, mālākalāpaṃ viya hi naṃ ukkhipitvāva vicariṃsu. Rañño maghadevassa putto .pe. Pabbajīti imassa pabbajitadivase pañca maṅgalāni ahesuṃ. Maghadevarañño matakabhattaṃ, tassa rañño pabbajitamaṅgalaṃ, tassa puttassa chattussāpanamaṅgalaṃ, tassa puttassa uparajjamaṅgalaṃ, tassa puttassa nāmakaraṇamaṅgalanti ekasmiṃyeva samaye pañca maṅgalāni ahesuṃ, 4- sakalajambūdīpatale unnaṅgaṇamahosi. 5- [311] Puttapaputtakāti puttā ca puttaputtā cāti evaṃ pavattā tassa parampaRā. Pacchimako ahosīti pabbajjāpacchimako ahosi. Bodhisatto kira brahmaloke nibbatto "pavattati nu kho taṃ mayā manussaloke nihitaṃ 6- kalyāṇaṃ vattan"ti āvajjento addasa "ettakaṃ addhānaṃ pavattati, idāni na pavattissatī"ti. "na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmī"ti attano vaṃse jātaraññoyeva aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto, tenevassa nimīti nāmaṃ ahosi. Iti kho so pabbajitarājūnaṃ sabbapacchimako hutvā pabbajitoti pabbajjāpacchimako ahosi. Guṇehi pana atirekataro. Tassa hi sabbarājūhi atirekatarā dve guṇā ahesuṃ. Catūsu dvāresu @Footnote: 1 khu. jā. 27/9/3 maghadevajātaka (syā) 2 Sī. kumārakīḷakaṃ, cha.Ma. kumākīḷitaṃ @3 cha.Ma. aṅkena aṅkaṃ parihariyamāno 4 Sī. akaṃsu 5 cha.Ma. unnaṅgalamahosi @6 cha.Ma. nihataṃ

--------------------------------------------------------------------------------------------- page227.

Satasahassaṃ satasahassaṃ vissajjetvā devasikaṃ dānaṃ adāsi, anuposathikassa ca dassanaṃ nivāresi. Anuposathikesu hi rājānaṃ passissāmāti gatesu dovāriko pucchati "tumhe uposathikā no"ti. 1- Ye anuposathikā honti, te nivāreti "anuposathikānaṃ rājā dassanaṃ na detī"ti. "mayaṃ janapadavāsino kāle bhojanaṃ kuhiṃ labhissāmā"tipi tattha vacanokāso natthi. Catūsu hi dvāresu rājaṅgaṇe ca anekāni bhattacāṭisahassāni paṭiyattāneva honti. Tasmā mahājano icchiticchitaṭṭhāne massuṃ kāretvā nahāyitvā vatthāni parivattitvā yathārucitaṃ bhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya rañño gehadvāraṃ gacchati. Dovārikena "uposathikā tumhe"ti pucchitapucchitā "āma āma"ti vadanti. "tenahi āgacchathā"ti pavesetvā rañño dasseti iti imehi dvīhi guṇehi atirekataro ahosi. [312] Devānaṃ tāvatiṃsānanti tāvatiṃsabhavane nibbattadevānaṃ. Te kira devā videharaṭṭhe mithilanagaravāsino rañño ovāde ṭhatvā pañca sīlāni rakkhitvā uposathakammaṃ katvā tattha nibbattā rañño guṇakathaṃ kathenti. Te sandhāya vuttaṃ "devānaṃ tāvatiṃsānan"ti. Nisinno hotīti pāsādavarassa uparigato dānañca sīlañca upaparikkhamāno nisinno hoti. Evaṃ kirassa ahosi "dānaṃ nu kho mahantaṃ udāhu sīlaṃ, yadi dānaṃ mahantaṃ, ajjhottharitvā dānameva dassāmi. Atha sīlaṃ, sīlameva pūressāmī"ti. Tassa "idaṃ mahantaṃ idaṃ mahantan"ti vinicchituṃ 2- asakkontasseva sakko gantvā purato pāturahosīti. Tena vuttaṃ athakho ānanda .pe. Sammukhe pāturahosīti. Evaṃ kirassa ahosi "rañño kaṅkhā uppannā, tassa kaṅkhācchedanatthaṃ pañhañca kathessāmi, idhāgamanatthāya paṭiññañca gaṇhissāmī"ti. Tasmā gantvā sammukhe pāturahosi. Rājā adiṭṭhapubbaṃ rūpaṃ disvā bhīto ahosi lomahaṭṭhajāto. Atha naṃ sakko "mā bhāyi mahārāja, vissaṭṭho pañhaṃ puccha, kaṅkhante paṭivinodessāmī"ti. Āha. @Footnote: 1 cha.Ma. no vāti 2 cha.Ma. nicchituṃ

--------------------------------------------------------------------------------------------- page228.

Rājā:- "pucchāmi taṃ mahārāja sabbabhūtānamissara dānaṃ vā brahmacariyaṃ vā katamaṃ su mahapphalan"ti 1- pañhaṃ pucchi. Sakko "dānaṃ nāma kiṃ, sīlameva guṇavisiṭṭhatāya mahantaṃ. Ahañhi pubbe mahārāja dasavassasahassāni dasannaṃ jaṭilasahassānaṃ dānaṃ datvā pittivisayato na mutto, sīlavanto pana mayhaṃ dānaṃ bhuñjitvā brahmaloke nibbattā"ti vatvā imā gāthā avoca:- "hīnena brahmacariyena khattiye uppajjati majjhimena ca devattaṃ uttamena visujjhati. Nahete sulabhā kāyā yācayogena kenaci ye kāye upapajjanti anāgārā tapassino"ti. 3- Evaṃ rañño kaṅkhaṃ vinodetvā devalokagamanāya paṭiññāgahaṇatthaṃ lābhā te mahārājātiādimāha. Tattha avikampamānoti abhāyamāno. Adhivāsesīti ahaṃ mahājanaṃ kusalaṃ samādapemi, 4- puññavantānaṃ pana vasanaṭṭhānaṃ disvā āgato 5- manussapathe sukhaṃ kathetuṃ pahomīti 6- adhivāsesi. [313] Evaṃ bhaddantavāti evaṃ hotu bhaddakaṃ tava vacananti vatvā. Yojetvāti ekasmiṃyeva yuge sahassaassājānīye yojetvā. Tesaṃ pana pāṭiyekkaṃ yojanakiccaṃ natthi, manaṃ āgamma yuttāyeva honti. So pana dibbaratho diyaḍḍhayojanasatiko hoti, naddhito paṭṭhāya rathasīsaṃ paññāsayojanāni, akkhabandho paṇṇāsayojanāni, akkhabandhato paṭṭhāya pacchābhāgo paṇṇāsayojanāni, sabbo sattavaṇṇaratanamayo. Devaloko nāma uddhaṃ, manussaloko adho, tasmā heṭṭhāmukhaṃ rathaṃ pesesīti na sallakkhetabbaṃ. Yathā pana pakatimaggaṃ peseti, @Footnote: 1 khu. jā. 28/526/198 nemirājātaka (syā) 2 ka. khattiyaṃ @3 khu. jā. 28/526/199 nemirājajātaka (syā) 4 Ma. samādapesiṃ @5 cha.Ma. āgatena 6 cha.Ma. hotīti

--------------------------------------------------------------------------------------------- page229.

Evameva manussānaṃ sāyamāsabhatte niṭṭhite candena 1- saddhiṃ yuganaddhanaṃ katvā pesesi, yamakacandā uṭṭhitā viya ahesuṃ. Mahājano disvā "yamakacandā uggatā"ti āha. Āgacchante āgacchante na yamakacandā, etaṃpi 2- vimānaṃ, na vimānaṃ, eko rathoti. Rathopi āgacchanto āgacchantopi pakatirathappamāṇova, assāpi pakatiassappamāṇāva ahesuṃ. Evaṃ rathaṃ āharitvā rañño pāsādaṃ padakkhiṇaṃ katvā pācīnasīhapañjaraṭṭhāne rathaṃ nivattetvā āgatamaggābhimukhaṃ sīhapañjare ṭhatvāva ārohanasajjaṃ ṭhapesi. Abhiruha mahārājāti rājā "dibbayānaṃ me laddhan"ti na tāvadeva abhiruhi, nāgarānaṃ pana ovādaṃ adāsi "passatha tātā, ayaṃ me sakkena devaraññā dibbarathopi 3- pesito, so ca kho na jātiṃ vā gottaṃ vā kulapadesaṃ vā paṭicca pesito, mayhaṃ pana sīlācāraguṇesu 4- pasīditvā pesito. Sace tumhepi sīlaṃ rakkhissatha, tumhākaṃpi pesissati, evaṃ rakkhituṃ yuttaṃ nāmetaṃ sīlaṃ. Nāhaṃ devalokaṃ gantvā cirāyissāmi, appamattā hothā"ti mahājanaṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā rathaṃ abhiruhi. Tato mātali saṅgāhako "ahaṃpi mahārājassa mamānucchavikaṃ karissāmī"ti ākāsamhi dve magge dassetvā apica mahārājātiādimāha. Tattha katamenāti mahārāja imesu maggesu eko nirayaṃ gacchati, eko devalokaṃ, tesu taṃ katamena nemi. Yenāti yena maggena gantvā yattha pāpakammantā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvediyanti, taṃ ṭhānaṃ sakkā hoti passitunti attho. Dutiyapadepi eseva nayo. Jātakepi:- "kena taṃ nemi maggena rājaseṭṭha disampati yena vā pāpakammantā puññakammā ca ye narā"ti 5- gāthāya ayamevattho. Tenevāha:- @Footnote: 1 Sī. navacandena 2 cha.Ma. ekaṃ 3 cha.Ma. pisaddo na dissati @4 cha.Ma. sīlācāraguṇe 5 khu. jā. 28/537/201 nemirājajātaka (syā)

--------------------------------------------------------------------------------------------- page230.

"nirayaṃ 1- tāva passāmi āvāsaṃ 2- pāpakamminaṃ ṭhānāni luddakammānaṃ dussīlānaṃ ca yā gatī"ti. 3- Ubhayeneva maṃ mātali nehīti mātali dvīhipi maggehi maṃ nehi, ahaṃ nirayaṃ passitukāmo devalokampīti. Paṭhamaṃ katamena nemīti. Paṭhamaṃ nirayamaggena nehīti. Tato mātali attano ānubhāvena rājānaṃ pañcadasa mahāniraye dassesi. Vitthārakathā panettha:- "dassesi mātali rañño duggaṃ vetaraṇiṃ nadiṃ kuṭṭhitaṃ 4- khārasaṃyuttaṃ tattaṃ aggisikhūpaman"ti 5- jātake vuttanayena veditabbā. Nirayaṃ dassetvā rathaṃ nivattetvā devalokābhimukhaṃ gantvā bīraṇīdevadhītāya soṇadinnadevaputtassa gaṇadevaputtānaṃ ca vimānāni dassento devalokaṃ nesi. Tatrāpi vitthārakathā:- "yadi te sutā bīraṇī 6- jīvaloke āmāyadāsī ahu brāhmaṇassa sā pattakālaṃ 7- atithiṃ viditvā mātāva puttaṃ sakimābhinandī saṃyamā saṃvibhāgā ca, sā vimānasmi modatī"ti 8- jātake vuttanayeneva veditabbā. Evaṃ gacchato pana tassa rathanemi vaṭṭiyā cittakūṭadvārakoṭṭhakassa ummāre pahatamatteva devanagare kolāhalaṃ ahosi. Sakkaṃ devarājānaṃ ekakaṃyeva ohāya devasaṅgho mahāsattassa 9- puccuggamanamakāsi. Taṃ devatānaṃ ādaraṃ 10- disvā sakko cittaṃ sandhāretuṃ asakkonto "abhirama mahārāja devesu devānubhāvenā"ti āha. @Footnote: 1 cha.Ma. niraye 2 cha.Ma. āvāse 3 khu. jā. 28/538/201 nemirājajātaka (syā) @4 cha.Ma. kuthitaṃ 5 khu. jā. 28/539/201 nemirājajātaka (syā) 6 ka. bharaṇī @7 cha.Ma. pattakāle 8 khu. jā. 28/572 nemirājajātaka (syā) 9 cha.Ma. mahāsattaṃ @10 Ma., ka. āgataṃ

--------------------------------------------------------------------------------------------- page231.

Evaṃ kirassa ahosi "ayaṃ rājā ajjāgantvā ekadivaseneva devagaṇaṃ attano abhimukhamakāsi. Sace ekaṃ dve divase vasissati, na maṃ devā olokessantī"ti. So ussūyāyamāno 1- "mahārāja tuyhaṃ imasmiṃ devaloke vasituṃ puññaṃ natthi, aññesaṃ puññena vasāhī"ti iminā adhippāyena evamāha. Bodhisatto "nāsakkhi jarasakko manaṃ sandhāretuṃ, paraṃ nissāya laddhaṃ kho pana yācitvā laddhabhaṇḍakaṃ viya hotī"ti paṭikkhipanto alaṃ mārisātiādimāha. Jātakepi vuttaṃ:- "yathā yācitakaṃ yānaṃ yathā yācitakaṃ dhanaṃ evaṃ sampadamevetaṃ yaṃ parato dānapaccayā na cāhametaṃ icchāmi yaṃ parato dānapaccayā"ti 2- sabbaṃ vattabbaṃ. Bodhisatto pana manussattabhāvena kativāre devalokaṃ gatoti. Cattāro:- mandhāturājakāle sādhinarājakāle guttilavīṇāvādakakāle nimimahārājakāleti. So mandhātukāle devaloke asaṅkheyyaṃ kālaṃ vasi, tasmiñhi vasamāneyeva chattiṃsa sakkā caviṃsu. Sādhinarājakāle sattāhaṃ vasi, manussagaṇanāya satta vassasatāni honti. Guttilavīṇāvādakakāle ca nemirājakāle ca muhuttamattaṃ vasi, manussagaṇanāya satta divasāni honti. [314] Tattheva mithilaṃ paṭinesīti paṭinetvā pakatisirigabbheyeva patiṭṭhapesi. [315] Kaḷārajanakoti tassa nāmaṃ. Kaḷāradantatāya pana kaḷārajanakoti vutto. Na so agārasmā anagāriyaṃ pabbajīti ettakamattameva na akāsi, sesaṃ sabbaṃ pākatikameva ahosi. [316] Samucchedo hotīti ettha kalyāṇaṃ vattaṃ ko samucchindati, kena samucchinnaṃ, ko pavatteti, kena pavattitaṃ nāma hotīti ayaṃ vibhāgo veditabbo. @Footnote: 1 cha.Ma. usūyamāno 2 khu. jā. 28/597/222 nemirājajātaka (syā)

--------------------------------------------------------------------------------------------- page232.

Tattha sīlavā bhikkhu "na sakkā mayā arahattaṃ laddhun"ti viriyaṃ akaronto samucchindati. Dussīlena samucchinnaṃ nāma hoti. Satta sekhā pavattenti. Khīṇāsavena pavattitaṃ nāma hoti, sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya maghadevasuttavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 9 page 224-232. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5653&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5653&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=7249              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=8529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=8529              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]