ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page258.

10. Kaṇṇakatthalasuttavaṇṇanā [375] Evamme sutanti kaṇṇakatthalasuttaṃ. Tattha udaññāyanti 1- udaññāti 2- tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā udaññānagaraṃ upanissāya viharati. Kaṇṇakatthale migadāyeti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi, so migānaṃ abhayatthāya dinnattā migadāyoti vuccati, tasmiṃ kaṇṇakatthale migadāye kenacideva karaṇīyenāti na aññena, anantarasutte vuttakaraṇīyena. 3- Somā ca bhaginī sakulā ca bhaginīti imā dve bhaginiyo rañño pajāpatiyo. Bhattābhihāreti bhattaṃ abhiharaṇaṭṭhāne. Rañño bhuñjanaṭṭhānaṃ hi sabbāpi orodhā kaṭacchuādīni gahetvā rājānaṃ upaṭṭhātuṃ gacchanti, tāpi tatheva agamaṃsu. [376] Kiṃ pana mahārājāti kasmā evamāha? rañño garahaparimocanatthaṃ. Evaṃ hi parisā cinteyya 4- "ayaṃ rājā āgacchamānova mātugāmānaṃ sāsanaṃ āroceti, mayaṃ attano dhammatāya bhagavantaṃ daṭṭhuṃ āgatoti maññāma, ayaṃ pana mātugāmānaṃ sāsanaṃ gahetvā āgato, mātugāmadāso maññe, esa pubbepi imināva kāraṇena āgacchatī"ti. Pucchito pana so attano āgamanakāraṇaṃ kathessati, evamassa ayaṃ garahā na uppajjissatīti garahamocanatthaṃ evamāha. [378] Abbhudāhāsīti kathesi. Sakideva sabbaṃ ñassati sabbaṃ dakkhitīti yo ekāvajjanena ekacittena atītānāgatapaccuppannaṃ sabbaṃ ñassati vā dakkhiti vā, so natthīti attho. Ekena hi cittena atītaṃ sabbaṃ jānissāmīti āvajjitvāpi atītaṃ sabbaṃ jānituṃ na sakkā, ekadesameva jānāti. Anāgatapaccuppannaṃ pana tena cittena sabbeneva sabbaṃ na jānātīti. Esa nayo itaresu. Evaṃ ekacittavasenāyaṃ pañho kathito. Heturūpanti hetusabhāvaṃ kāraṇajātikaṃ. Saheturūpanti sakāraṇajātikaṃ. Samparāyikāhaṃ bhanteti samparāyaguṇaṃ ahaṃ bhante pucchāmi. @Footnote: 1 cha.Ma. uruññāyanti 2 cha.Ma. uruññāti, evamuparipi @3 cha.Ma. vuttakaraṇīyeneva 4 Ma. cinteyyuṃ

--------------------------------------------------------------------------------------------- page259.

[379] Pañcimānīti imasmiṃ sutte pañca padhāniyaṅgāni lokuttaramissakāni kathitāni. Kavalaṅgaṇavāsicūḷasamuddatthero 1- pana "tumhākaṃ bhante kiṃ ruccatī"ti vutte "mayhaṃ lokuttarānevāti ruccatī"ti āha. Padhānavemattatanti padhānanānattaṃ. Aññādisameva hi puthujjanassa padhānaṃ, aññādisaṃ sotāpannassa, aññādisaṃ sakadāgāmino, aññādisaṃ anāgāmino, aññādisaṃ arahato, aññādisaṃ asītimahāsāvakānaṃ, aññādisaṃ dvinnaṃ aggasāvakānaṃ, aññādisaṃ paccekabuddhānaṃ, aññādisaṃ sabbaññubuddhānaṃ. Puthujjanassa padhānaṃ sotāpannassa padhānaṃ na pāpuṇāti .pe. Paccekabuddhassa padhānaṃ sabbaññubuddhassa padhānaṃ na pāpuṇāti. Imamatthaṃ sandhāya "padhānavemattataṃ vadāmī"ti āha. Dantakāraṇaṃ gaccheyyunti yaṃ akūṭkaraṇaṃ, anavacchindanaṃ, dhurassa 2- acchindananti dantesu kāraṇaṃ dissati, taṃ kāraṇaṃ upagaccheyyunti attho. Dantabhūminti dantehi gantabbabhūmiṃ. Assaddhotiādīsu puthujjanasotāpannasakadāgāmianāgāmino cattāropi assaddhā nāma. Puthujjano hi sotāpannassa saddhaṃ appattoti assaddho, sotāpanno sakadāgāmissa, sakadāgāmī anāgāmissa, anāgāmī arahato saddhaṃ appattoti assaddho. Ābādho arahatopi uppajjatīti pañcapi bahvābādhā nāma honti. Ariyasāvakassa pana saṭho māyāvīti nāmaṃ natthi. Teneva thero "pañcaṅgāni lokuttarāni kathitānīti mayhaṃ ruccatī"ti āha. Assakhaluṅkasuttante pana "tayo ca bhikkhave assakhaluṅke tayo ca parisakhaluṅke desessāmī"ti 3- ettha ariyasāvakassāpi sambodhināmaṃ āgataṃ, tassa vasena lokuttaramissakā kathitāti vuttaṃ. Puthujjano pana sotāpattimaggavīriyaṃ asampatto .pe. Anāgāmī arahattamaggavīriyaṃ asampattoti. Kusitopi assaddho viya cattāro ca honti, tathā duppañño. Evaṃ panettha opammasaṃsandanaṃ veditabbaṃ:- adantahatthiādayo viya hi maggapadhānarahito puggalo. Dantahatthiādayo viya maggapadhānavā. Yathā adantahatthiādayo @Footnote: 1 cha.Ma. kathinaṅgaṇavāsīcūḷasamuddatthero 2 Ma., ka. dhurāya @3 aṅ. tika. 20/141/280

--------------------------------------------------------------------------------------------- page260.

Kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ na sakkonti, evameva 1- maggapadhānarahito maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ na sakkoti. Yathā pana dantahatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ sakkonti, evameva maggapadhānavā maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti, idaṃ vuttaṃ hoti "sotāpattimaggapadhānavā sotāpattimaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaguṇaṃ nibbattetuṃ sakkoti .pe. Arahattamaggapadhānavā arahattamaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaguṇaṃ nibbattetuṃ sakkotī"ti. [380] Sammappadhānāti maggapadhānena sammappadhānā. Na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttānanti yaṃ ekassa phalavimuttiyā itarassa phalavimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ siyā, taṃ na kiñci vadāmīti attho. Acciyā vā accinti acciyā vā accimhi. Sesapadadvayepi eseva nayo, bhummatthe hi etaṃ upayogavacanaṃ. Kiṃ pana tvaṃ mahārājāti mahārāja kiṃ tvaṃ "santi devā cātummahārājikā, santi devā tāvatiṃsā .pe. Santi devā paranimmitavattino, santi devā taduttarin"ti 2- evaṃ devānaṃ atthibhāvaṃ na jānāsi, yena evaṃ vadehīti. Tato atthibhāvaṃ jānāmi, manussalokaṃ pana āgacchanti nāgacchantīti idaṃpucchanto yadi vā te bhantetiādimāha. Sabyāpajjhāti sadukkhā, samucchedappahānena appahīnacetasikadukkhā. Āgantāroti upapattivasena āgantāro. Abyāpajjhāti samucchinnadukkhā. Anāgantāroti upapattivasena anāgantāro. [381] Pahotīti sakkoti. Rājā hi puññavantaṃpi lābhasakkārasampannaṃ yathā na koci upasaṅkamati, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Apuññavantaṃpi sakalagāmaṃ piṇḍāya caritvā yāpanamattaṃ alabhantaṃ yathā lābhasakkārasampanno hoti, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Brahmacariyavantaṃpi itthīhi saddhiṃ sampayojetvā sīlavināsaṃ pāpento balakkārena vā @Footnote: 1 cha.Ma. evamevaṃ, evamuparipi 2 cha.Ma. tatuttarinti

--------------------------------------------------------------------------------------------- page261.

Uppabbājento tamhā ṭhānā cāvetuṃ sakkoti. Abrahmacariyavantaṃpi sampannakāmaguṇaṃ amaccaṃ bandhanāgāraṃ pavesetvā itthīnaṃ mukhaṃpi passituṃ adento tamhā ṭhānā cāveti nāma. Raṭṭhato pana yaṃ icchati, taṃ pabbājeti nāma. Dassanāyapi nappahontīti kāmāvacare tāva abyāpajjhe deve sabyāpajjhā devā cakkhuviññāṇadassanāyapi nappahonti. Kasmā? arahato tattha ṭhānābhāvato. Rūpāvacare pana ekavimānasmiṃyeva 1- tiṭṭhanti ca nisīdanti cāti cakkhuviññāṇadassanāya pahonti, etehi diṭṭhaṃ pana sallakkhitaṃ paṭividdhaṃ salakkhaṇaṃ 2- daṭṭhuṃ sallakkhituṃ paṭivijjhituṃ na sakkontīti ñāṇacakkhunā 3- dassanāya nappahonti, uparideve ca cakkhuviññāṇadassanenāpīti. [382] Ko nāmo ayaṃ bhanteti rājā theraṃ jānantopi ajānanto viya pucchati. Kasmā? pasaṃsitukāmatāya. Ānandarūpoti ānandasabhāvo. Brahmapucchāpi vuttanayeneva veditabbā. Athakho aññataro purisoti sā kira kathā viḍūḍabheneva kathitā, te "tayā kathitā, tayā kathitā"ti kupitā aññamaññaṃ imasmiṃyeva ṭhāne attano attano balakāyaṃ uṭṭhāpetvā kalahaṃpi kareyyunti nivāraṇatthaṃ so rājapuriso etadavoca. Sesaṃ sabbattha uttānamevati. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhitāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kaṇṇakatthalasuttavaṇṇanā niṭṭhitā. Catutthavaggavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Sī. ekavimānasmiṃ ye 2 cha.Ma. lakkhaṇaṃ 3 Ma. viññāṇacakkhunā


             The Pali Atthakatha in Roman Book 9 page 258-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6494&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6494&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=571              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8962              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10575              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]