ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        4. Potaliyasuttavaṇṇanā
     [31] Evamme sutanti potaliyasuttaṃ. Tattha aṅguttarāpesūti aṅgoyeva 1-
so janapado, mahiyā pana nadiyā uttarena āpo, tassa 2- avidūrattā uttarāpotipi
vuccati. Kataramahiyā uttarena so 3- āpoti, mahāmahiyā. Tatthāyaṃ āvibhāvakathā:-
ayaṃ kira jambūdīpo dasasahassayojanaparimāṇo. Tattha ca catusahassayojanappamāṇo
padeso udakena ajjhotthato samuddoti saṅkhaṃ gato. Tisahassayojanappamāṇe manussā
vasanti. Tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko
caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīcitto, yattha
āyāmavitthārena ceva gambhīratāya ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā
anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinīdaho 4-
sīhapapātadahoti satta mahāsarā patiṭṭhitā. Tesu anotattadaho sudassanakūṭaṃ citrakūṭaṃ
kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto.
     Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ
tameva saraṃ paṭicchādetvā ṭhitaṃ. Citrakūṭaṃ sabbaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ.
Gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho
tacagandho papaṭikagandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti
imehi dasahi gandhehi ussannaṃ nānappakāraosathasañchannaṃ, kāḷapakkhauposathadivase
ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena
samānubbedhasaṇṭhānāni, tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni
devānubhāvena ca nāgānubhāvena ca vasanti, 5- nadiyo ca tesu sandanti. Taṃ
sabbaṃ udakaṃ anotattameva pavisati. Candimasuriyā dakkhiṇena vā uttarena vā
gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti,
tenevassa anotattanti saṅkhā udapādi.
@Footnote: 1 cha.Ma. aṅgāyeva           2 cha.Ma. tāsaṃ          3 cha.Ma. yā
@4 ka. haṃsapapātadaho mandākini, Ma. haṃsapapātadaho        5 Ma. ṭhassanti,  cha. vassanti
     Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmalūdakāni nhānatitthāni
supaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca iddhimanto ca isayo
nhāyanti, devayakkhādayo udakakīḷaṃ 1- kīḷanti.
     Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni
honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā
honti. Hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ
tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva
amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca
nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva
ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī
pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni
gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇā udakadhāra
hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, 2-
pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā
nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā
saṭṭhiyojanāni gatā. Tato ghanapaṭhaviṃ bhinditvā ummaṅgena saṭṭhiyojanāni
gantvā vijjhaṃ 3- nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā
pañcadhārā hutvā pavattati. 4- Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne
āvaṭṭagaṅgāti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne
kaṇṇagaṅgāti, 5- ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṅgāti,
tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇīti, kūlaṃ bhinditvā pāsāṇaṃ
pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṅgāti, ummaṅgena saṭṭhiyojanāni
gataṭṭhāne ummaṅgagaṅgāti vuccati. Vijjhaṃ nāma tiracchānapabbataṃ paharitvā
pañcadhārā hutvā pavattaṭṭhāne pana gaṅgā yamunā aciravatī sarabhū
@Footnote: 1 cha.Ma. uyyānakīḷakaṃ   2 Sī. patitvā   3 cha.Ma. viñjhaṃ, evamuparipi
@4 cha.Ma. pavattanti             5 cha.Ma. kaṇhāgaṅgāti
Mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti.
Tāsu yā ayaṃ pañcamī mahī nāma, sā idha mahāmahīti adhippetā. Tassā
uttarena yo 1- āpo, tāsaṃ avidūrattā so janapado aṅguttarāpoti veditabbo.
Tasmiṃ aṅguttarāpesu janapade.
     Āpaṇaṃ nāmāti tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni
ahesuṃ. Itipi 2- so āpaṇānaṃ ussannattā āpaṇantveva saṅkhaṃ gato. Tassa
ca nigamassa avidūre nadītīre ghanacchāyo ramaṇīyo bhūmibhāgo mahāvanasaṇḍo,
tasmiṃ bhagavā viharati. Tenevettha vasanaṭṭhānaṃ na niyāmitanti veditabbaṃ. Yenaññataro
vanasaṇḍo tenupasaṅkamīti bhikkhusaṃghaṃ vasanaṭṭhānaṃ pesetvā ekakova upasaṅkami
potaliyaṃ gahapatiṃ sandhāya. Potaliyopi kho gahapatīti potaliyoti evaṃnāmako
gahapati. Sampannanivāsanapārupanoti 3- paripuṇṇanivāsanapārupano, ekaṃ dīghadasasāṭakaṃ
nivattho ekaṃ pārutoti attho. Chattupāhanāhīti chattaṃ gahetvā upāhanā
āruḷhoti attho. Āsanānīti pallaṅkapīṭhapalāsapīṭhakādīni. Antamaso sākhābhaṅgaṃpi
hi āsananteva vuccati. Gahapativādenāti gahapatīti iminā vacanena. Samudācaratīti
voharati.
     Bhagavantaṃ etadavocāti tatiyaṃ gahapatīti vacanaṃ adhivāsetuṃ asakkonto
bhagavantaṃ etaṃ "tayidaṃ bho gotamā"tiādivacanaṃ avoca. Tattha nacchannanti na
anucchavikaṃ. Nappaṭirūpanti na sāruppaṃ. Ākārātiādīni sabbāneva
kāraṇavevacanāni. Dīghadasavatthadhāraṇakesamassunakhaṭṭhapanāni 4- hi sabbāneva gihibyañjanāni
tassa gihibhāvaṃ pākaṭaṃ karontīti ākārā, gihisaṇṭhānena saṇṭhitattā liṅgā,
gihibhāvassa sañjānananimittatāya nimittāti vuttā. Yathātaṃ gahapatissāti yathā
gahapatissa ākāraliṅganimittā bhaveyyuṃ, tatheva te tuyhaṃ. Tenāhaṃ 5- evaṃ
samudācarāmīti dasseti. Atha so yena kāraṇena gahapativādaṃ nādhivāseti, taṃ
pakāsento "tathā hi pana me"tiādimāha.
@Footnote: 1 cha.Ma. yā  2 cha.Ma. iti  3 Sī...pāpurano, cha.Ma....pāvuraṇo, evamuparipi
@4 cha.Ma....ṭhapanādīni   5 cha.Ma. tena tāhaṃ
     Niyyātanti niyyātitaṃ. Anovādīti 1- "tātā kasatha vapatha, vaṇippathaṃ
payojethā"tiādinā hi nayena ovadanto ovādī nāma hoti. "tumhe na kasatha na vapatha,
na vaṇippathaṃ payojetha, kathaṃ jīvissatha, puttadāraṃ vā bharissathā"tiādinā
nayena pana upavadanto upavādī nāma hoti. Ahaṃ pana ubhayaṃpi taṃ na karomi.
Tenāhaṃ tattha anovādī anupavādīti dasseti. Ghāsacchādanaparamo viharāmīti
ghāsamattañceva acchādanamattañca paramaṃ katvā viharāmi, tato paraṃ natthi na
ca patthemīti dīpeti.
     [32] Giddhilobho pahātabboti gedhabhūto lobho pahātabbo. Anindārosanti
anindābhūtamaghaṭṭanaṃ. Nindārosoti nindāghaṭṭanā. Vohārasamucchedāyāti ettha
vohāroti byavahāravohāropi. Paṇṇattipi vacanaṃpi cetanāpi. Tattha:-
            "yo hi koci manussesu       vohāraṃ upajīvati
             evaṃ vāseṭṭhā jānāhi     vāṇijo so na brāhmaṇo"ti.
     Ayaṃ byavahāravohāro nāma. "saṅkhā samaññā paṇṇatti vohāro"ti 2-
ayaṃ paṇṇattivohāro nāma. "tathā tathā voharati 3- aparāmāsan"ti 4- ayaṃ
vacanavohāro nāma. "aṭṭha ariyavohārā aṭṭha anariyavohārā"ti 5- ayaṃ
cetanāvohāro nāma, ayamettha adhippeto. Yasmā vā pabbajitakālato paṭṭhāya gihīti
cetanā natthi, samaṇoti cetanā hoti. Gihīti vacanaṃ natthi, samaṇoti vacanaṃ hoti.
Gihīti paṇṇatti natthi, samaṇoti paṇṇatti hoti. Gihīti byavahāro natthi,
samaṇoti vā pabbajitoti vā byavahāro hoti. Tasmā sabbepete labbhanti.
     [33] Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātīti ettha pāṇātipātova
saṃyojanaṃ. Pāṇātipātasseva hi hetu pāṇātipātapaccayā pāṇātipātī nāma hoti.
Pāṇātipātānaṃ 6- pana bahutāya "yesaṃ kho ahan"ti vuttaṃ. Tesāhaṃ saṃyojanānanti
tesaṃ ahaṃ pāṇātipātabandhanānaṃ. Pahānāya samucchedāya paṭipannoti iminā
apāṇātipātasaṅkhātena kāyikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipanno.
@Footnote: 1 cha.Ma. anovādī anupavādīti          2 abhi.  saṅgaṇi. 35/1313/297 nikkhepakaṇḍa
@3 ka. voharanti                    4 Ma. upari. 14/332/301 araṇavibhaṅgasutta
@5 aṅ. aṭṭhaka 23/164-5/316 cālavagga (syā)    6 Ma. pāṇānaṃ
Attāpi maṃ upavadeyyāti kunthakipillikaṃpi nāma jīvitā avoropanakasāsane pabbajitvā
pāṇātipātamattatopi oramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi
maṃ upavadeyya. Anuviccāpi maṃ viññū garaheyyunti evarūpe nāma sāsane pabbajitvā
pāṇātipātamattatopi oramituṃ na sakkoti, kiṃ etassa pabbajjāyāti evaṃ anuvicca
tulayitvā pariyogāhetvā aññepi viññū paṇḍitā garaheyyuṃ. Etadeva kho pana
saṃyojanaṃ etaṃ nīvaraṇanti dasasu saṃyojanesu ca pañcasu ca nīvaraṇesu apariyāpannaṃpi
"aṭṭha nīvaraṇā"ti desanāvasenetaṃ vuttaṃ. Evaṃ 1- vaṭṭe bandhanaṭṭhena hi
hitapaṭicchādanaṭṭhena ca saṃyojanantipi nīvaraṇantipi vuttaṃ. Āsavāti pāṇātipātakāraṇā
eko avijjāsavo uppajjati. Vighātapariḷāhāti vighātā ca pariḷāhā ca. Tattha
vighātaggahaṇena kilesadukkhañca vipākadukkhañca gahitaṃ, pariḷāhaggahaṇena 2- kilesapariḷāho
ca vipākapariḷāho ca gahito. Iminā upāyena sabbattha attho
veditabbo.
     [34-40] Ayaṃ pana viseso:- tesāhaṃ saṃyojanānaṃ pahānāyāti imasmiṃ
pade iminā dinnādānasaṅkhātena kāyikasīlasaṃvarena, saccavācāsaṅkhātena
vācasikasīlasaṃvarena, apisuṇavācāsaṅkhātena vācasikasīlasaṃvarena, agiddhilobhasaṅkhātena
mānasikasīlasaṃvarena anindārosasaṅkhātena kāyikavācasikasīlasaṃvarena, akodhūpāyāsa-
saṅkhātena mānasikasīlasaṃvarena, anatimānasaṅkhātena mānasikasīlasaṃvarena pahānatthāya
samucchedanatthāya paṭipannoti evaṃ sabbavāresu yojanā kātabbā.
     Attāpi maṃ upavadeyya anuviccāpi maṃ viññū garaheyyunti imesu pana
padesu tiṇasalākaṃpi nāma upādāya adinnaṃ aggahaṇasāsane pabbajitvā adinnā-
dānamattatopi viramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ
upavadeyya. Evarūpe nāma sāsane pabbajitvā adinnādānamattatopi oramituṃ
na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyuṃ.
Hasāpekkhatāyapi nāma davakamyatāya vā musāvādaṃ akaraṇasāsane pabbajitvā.
@Footnote: 1 cha.Ma. ayaṃ saddo dissati          2 cha.Ma. pariḷāhaggahaṇenapi
Sabbākārena pisuṇaṃ akaraṇasāsane nāma pabbajitvā. Appamattakaṃpi giddhilobhaṃ
akaraṇasāsane nāma pabbajitvāpi. Kakacena aṅgesu ukkantiyamānesupi 1- nāma
paresaṃ nindārosaṃ 2- akaraṇasāsane nāma 3- pabbajitvā. Chinnakhāṇukaṇṭakādīsupi
nāma kodhūpāyāsaṃ akaraṇasāsane pabbajitvā. Adhimānamattakaṃpi 4- nāma mānaṃ
akaraṇasāsane pabbajitvā adhimānamattaṃpi pajahituṃ na sakkoti, kiṃ imassa
pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā
adhimānamattaṃpi pajahituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi
maṃ viññū garaheyyunti evaṃ sabbavāresu yojanā kātabbā.
     Āsavāti imasmiṃ pana pade adinnādānakāraṇā kāmāsavo diṭṭhāsavo
avijjāsavoti tayo āsavā uppajjanti, tathā musāvādakāraṇā pisuṇavācākāraṇā
ca, giddhilobhakāraṇā diṭṭhāsavo avijjāsavo ca, nindārosakāraṇā avijjāsavova,
tathā kodhūpāyāsakāraṇā, atimānakāraṇā bhavāsavo avijjāsavo cāti dveva āsavā
uppajjantīti evaṃ āsavuppatti veditabbā.
     Imesu pana aṭṭhasupi vāresu asammohatthaṃ puna ayaṃ saṅkhepavinicchayo:-
imesu tāva catūsu viramituṃ na sakkomīti vattabbaṃ, pacchimesu pajahituṃ na sakkomīti.
Pāṇātipātanindārosakodhūpāyāsesu ca eko avijjāsavova hoti, adinnādānamusāvāda-
pisuṇavācāsu kāmāsavo diṭṭhāsavo avijjāsavo, giddhilobhe diṭṭhāsavo
avijjāsavo, atimāne bhavāsavo avijjāsavo, apāṇātipātaṃ dinnādānaṃ kāyikasīlaṃ,
amusā apisuṇaṃ vācasikasīlaṃ, ṭhapetvā anindārosaṃ sesāni tīṇi mānasikasīlāni.
Yasmā pana kāyenapi ghaṭṭeti roseti vācāyapi, tasmā anindāroso dve ṭhānāni
yāti, kāyikasīlaṃpi hoti vācasikasīlaṃpi. Ettāvatā kiṃ kathitaṃ? pātimokkhasaṃvarasīlaṃ.
Pātimokkhasaṃvarasīle ṭhitassa ca bhikkhuno paṭisaṅkhāpahānavasena gihivohārasamucchedo
kathitoti veditabbo.
@Footnote: 1 cha.Ma. okkantiyamānesupi            2 Sī. nindārosamattaṃ
@3 cha.Ma. ayaṃ saddo na dissati           4 Ma. atimānamattampi
                         Kāmādīnavakathāvaṇṇanā
     [42] Vitthāradesanāyaṃ tamenaṃ dakkhoti padassa upacchumbheyyāti 1- iminā
saddhiṃ sambandho veditabbo. Idaṃ vuttaṃ hoti, tamenaṃ kukkuraṃ upacchumbheyya,
tassa samīpe khipeyyāti attho. Aṭṭhikaṅkalanti uraṭṭhiṃ vā piṭṭhikaṇṭakaṃ vā
sīsaṭṭhiṃ vā. Tañhi nimmaṃsattā kaṅkalanti vuccati. Sunikantaṃ nikantanti yathā
sunikantaṃ hoti, evaṃ nikantaṃ nillikhitaṃ, yaṃ panettha 2- allīnamaṃsaṃ atthi, taṃ
sabbaṃ nillikhitvā aṭṭhimattameva katanti attho. Tenevāha "nimmaṃsan"ti. Lohitaṃ pana
makkhitvā tiṭṭhati, tena vuttaṃ "lohitamakkhitan"ti.
     Bahudukkhā bahūpāyāsāti diṭṭhadhammikasamparāyikehi dukkhehi bahudukkhā,
upāyāsasaṅkilesehi bahūpāyāsā. Yāyaṃ upekkhā nānattā nānattasitāti yā ayaṃ
pañcakāmaguṇārammaṇavasena nānāsabhāvā tāneva ca ārammaṇāni nissitattā
"nānattasitā"ti vuccati pañcakāmaguṇe upekkhā, taṃ vajjetvā. 3- Ekattā
ekattasitāti catutthajjhānūpekkhā, sā hi divasaṃpi ekasmiṃ ārammaṇe uppajjanato
ekasabhāvā, tadeva ekaṃ ārammaṇaṃ nissitattā ekattasitā nāma. Yattha sabbaso
lokāmisupādānā aparisesā nirujjhantīti yattha catutthajjhānūpekkhāyaṃ yaṃ upekkhaṃ
āgamma yaṃ paṭicca sabbena sabbaṃ aparisesā lokāmisasaṅkhātā pañcakāmaguṇāmisā
nirujjhanti. Pañcakāmaguṇāmisāti ca kāmaguṇārammaṇā chandarāgā, gahaṇaṭṭhena
teyeva ca upādānātipi vuttā. Tamevūpekkhaṃ bhāvetīti taṃ lokāmisūpādānānaṃ
paṭipakkhabhūtaṃ catutthajjhānūpekkhameva vaḍḍheti.
     [43] Uḍḍayeyyāti 4- uppatitvā gaccheyya. Anupatitvāti anubandhitvā.
Vitaccheyyunti mukhatuṇḍakena ḍaṃsantā taccheyyuṃ. Virājeyyunti 5- maṃsapesiṃ nakhehi
kaḍḍhitvā pāteyyuṃ.
@Footnote: 1 cha.Ma. upasumbheyya, ka. upaccambheyya 2 cha.Ma. yadettha  3 cha.Ma. abhinivajjetvā
@4 Sī. uḍḍeyyāti, cha.Ma. uḍḍīyeyyāti     5 cha.Ma. vissajjeyyunti
     [47] Yānaṃ oropeyyāti 1- purisānucchavikaṃ yānaṃ oropeyya. 2-
Pavaramaṇikuṇḍalanti nānappakāraṃ uttamamaṇiñca kuṇḍalañca. 3- Sāniharantīti attano
bhaṇḍakāni gaṇhanti.
     [48] Sampannaphalanti madhuraphalaṃ. Upapannaphalanti phalūpapannaṃ bahuphalaṃ.
     [49] Anuttaranti uttamaṃ pabhassaraṃ nirupakkilesaṃ.
     [50] Ārakā ahaṃ bhanteti paṭhavito nabhaṃ viya samuddassa orimatīrato
paratīraṃ viya ca suvidūravidūre ahaṃ. Anājānīyeti gihivohārasamucchedanassa
kāraṇaṃ ajānanake. Ājānīyabhojananti kāraṇaṃ jānantehi bhuñjitabbabhojanaṃ.
Anājānīyabhojananti kāraṇaṃ ajānantehi bhuñjitabbabhojanaṃ. Sesaṃ sabbattha
uttānamevāti.
                   Papañcasūdaniyā    majjhimanikāyaṭṭhakathāya
                     potaliyasuttavaṇṇanā   niṭṭhitā.
                              Catutthaṃ.
                        ----------------



             The Pali Atthakatha in Roman Book 9 page 27-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=652              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=652              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=660              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=658              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=658              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]