ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page287.

2. Selasuttavaṇṇanā [396] Evamme sutanti selasuttaṃ. Tattha aṅguttarāpesūtiādi potaliyasutte vitthāritameva. Aḍḍhateḷasehīti aḍḍhena teḷasehi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Te pana sāvakasannipāte sannipatitā bhikkhūyeva sabbe ehibhikkhupabbajjāya pabbajitā khīṇāsavā. Keṇiyoti tassa nāmaṃ, jaṭiloti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā 1- bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasahi pañcahi sakaṭastehi vaṇijjaṃ payojetvā kulasahassassa nissayo hutvā, assamepi cassa eko tālarukkho divase divase ekaṃ suvaṇṇamayaṃ tālaphalaṃ 2- muccatīti vadanti. So divā kāsāyāni dhāreti, jaṭā ca bandhati, rattiṃ kāmasampattiṃ anubhavati. Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāva dhammiyā kathāya. Ayaṃ hi keṇiyo tucchahattho bhagavato dassanāya gantuṃ lajjāyamāno "vikālabhojanā viratānampi pānakaṃ kappatī"ti cintetvā susaṅkhataṃ badarapānaṃ 3- pañcahi kājasatehi gāhāpetvā agamāsi. Evaṃ gatabhāvo cassa "athakho keṇiyassa jaṭilassa etadahosi kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyyan"ti bhesajjakkhandhake 4- pāḷiṃ āruḷhoyeva. Dutiyampi kho bhagavāti kasmā punappunaṃ paṭikkhipi? titthiyānaṃ Paṭikkhepapasannatāya, akāraṇametaṃ, natthi buddhānaṃ paccayahetu evarūpaṃ kohaññaṃ. Ayaṃ pana aḍḍhateḷasāni bhikkhusatāni disvā ettakānaṃyeva bhikkhaṃ paṭiyādessati, sveva selo tīhi purisasatehi saddhiṃ pabbajissati. Ayuttaṃ kho pana navake aññato pesetvā imeheva saddhiṃ gantuṃ, ime vā aññato pesetvā navakehi saddhiṃ gantuṃ. Athāpi sabbe gahetvā gamissāmi, 5- bhikkhāhāro nappahossati. Tato bhikkhūsu piṇḍāya carantesu manussā ujjhāyissanti "carissāmi keṇiyo samaṇaṃ gotamaṃ nimantetvā yāpanamattaṃ dātuṃ nāsakkhī"ti, sayampi vippaṭisārī @Footnote: 1 Sī. katvā 2 Sī. sovaṇṇiyaphalaṃ 3 Ma. susaṅkhataṃ paramapānaṃ @4 vi. mahā. 5/300/83 5 Ma.,ka. āgamissati

--------------------------------------------------------------------------------------------- page288.

Bhavissati. Paṭikkhepe pana kate "samaṇo gotamo punappunaṃ `tvañca brāhmaṇesu abhippasanno'ti brāhmaṇānaṃ nāmaṃ gaṇhātī"ti cintetvā brāhmaṇepi nimantetukāmo bhavissati, tato brāhmaṇe pāṭiyekkaṃ nimantessati, te tena nimantitā 1- bhikkhū hutvā bhuñjissanti. Evamassa saddhā anurakkhitā bhavissatīti punappunaṃ paṭikkhipi. Kiñcāpi kho bhoti iminā idaṃ dīpeti "bho gotama kiṃ jātaṃ yadi ahaṃ brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo, ahaṃ brāhmaṇānampi dātuṃ sakkomi tumhākampī"ti. Kāyaveyyāvaṭikanti kāyaveyyāvaccaṃ. Maṇḍalamāḷanti dussamaṇḍapaṃ. [397] Āvāhoti kaññāgahaṇaṃ. Vivāhoti kaññādānaṃ. So me nimantitoti so mayā nimantito. Atha brāhmaṇo paripakkopanissayattā buddhasaddaṃ sutvāva amatenevābhisitto pasādaṃ āvikaronto buddhoti bho keṇiya vadesīti āha. Keṇiyo yathābhūtaṃ ācikkhanto buddhoti bho sela vadāmīti āha. Tato naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi. [398] Athassa kappasahassehipi 2- buddhasaddasseva dullabhabhāvaṃ sampassato. Etadahosīti etaṃ 3- "ghosopi kho"tiādi ahosi. Nīlavanarājīti nīlavanarukkhapanti. Pade padanti padapamāṇe padaṃ. Accāsanne vā 4- atidūre vā pāde nikkhipamāne saddo uṭṭhāti, taṃ paṭisedhento evamāha. Sīhāva ekacarāti gaṇavāsī sīho sīhapotakādīhi saddhiṃ pamādaṃ āpajjati, ekacaro appamatto hoti. Iti appamādavihāraṃ dassento ekacarasīhena opammaṃ karoti. Mā me bhontoti ācāraṃ sikkhāpento āha. Ayaṃ hettha adhippāyo:- sace tumhe kathāvāraṃ alabhitvā mama kathāya antare kathaṃ pavesessatha, "antevāsike sikkhāpetuṃ nāsakkhī"ti mayhaṃ garahā uppajjissati, tasmā okāsaṃ passitvā manteyyāthāti. No ca kho naṃ jānāmīti vipassīpi bodhisatto caturāsītisahassattherapabbajitaparivāro sattamāsāni bodhisattacārikaṃ cari. Buddhuppādakālo viya ahosi. Amhākampi bodhisatto chabbassāni @Footnote: 1 Sī. tato nimantitā 2 Sī. kappasatasahassehipi @3 ka. evaṃ 4 cha.Ma. hi

--------------------------------------------------------------------------------------------- page289.

Bodhisattacārikaṃ cari. Evaṃ paripuṇṇasarīralakkhaṇehi samannāgatāpi buddhā na honti. Tasmā brāhmaṇo "no ca kho naṃ jānāmī"ti āha. [399] Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti rucirampi passantānaṃ atittijanako manoharadassano. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. 1- Susukkadāṭhoti suṭṭhu sukkadāṭho. Mahāpurisalakkhaṇāti paṭhamaṃ vuttabyañjanāneva vacanantarena nigamento āha. Idāni tesu lakkhaṇesu attano cittarucitāni gahetvā thomento pasannanettotiādimāha. Bhagavā hi pañcavaṇṇapasādasampattiyā pasannanetto. Puṇṇacandasadisamukhatāya sumukho, ārohapariṇāhasampattiyā. Brahā, 2- brahmujugattatāya uju, jutimantatāya patāpavā. Yampi 3- cettha pubbe vuttaṃ, taṃ "majjhe samaṇasaṃghassā"ti iminā pariyāyena thomayatā 4- puna vuttaṃ. Ediso hi evaṃ virocati. Uttaragāthāyapi eseva nayo. Uttamavaṇṇinoti uttamavaṇṇasampannassa. Rathesabhoti uttamasārathī. Jambusaṇḍassāti jambudīpassa. Pākaṭena issariyaṃ thomento āha, cakkavatti pana catunnampi dīpānaṃ issaro hoti. Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Rājābhirājāti rājūnaṃ pūjanīyo, adhirājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati paramissaro hutvā. Evaṃ vutte bhagavā "ye te bhavanti arahanto sammāsambuddhā te sake vaṇṇe bhaññamāne attānaṃ pātuṃ karontī"ti imaṃ selassa manorathaṃ pūrento rājāhamasmītiādimāha. Tatrāyaṃ adhippāyo:- yaṃ maṃ tvaṃ sela "rājā arahasi bhavitun"ti yācasi, 5- ettha appossukko hohi, rājāhamasmi. Sati ca rājatte yathā añño rājā yojanasataṃ vā anusāsati yojanasahassaṃ vā, @Footnote: 1 Sī. suvaṇṇavaṇṇasadiso 2 Ma.,ka. brahmā 3 Ma.,ka. yaṃ taṃ @4 Sī. thomayato, Ma. thomayanto 5 Ma. vadesi

--------------------------------------------------------------------------------------------- page290.

Cakkavatti hutvāpi catudīpapariyantamattaṃ vā, nāhameva paricchinnavisayo, ahaṃ hi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appamāṇalokadhātuyo anusāsāmi. Yāvatā hi apadadvipadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā .pe. Vimuttiñāṇadassanena vā paṭibhāgo atthi, svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedena dhammena cakkaṃ vattemi. Idaṃ pajahatha, idaṃ upasampajja viharathāti āṇācakkaṃ, idaṃ kho pana bhikkhave dukkhaṃ ariyasaccantiādinā pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā .pe. Kenaci vā lokasminti. Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna daḷhīkaraṇatthaṃ sambuddho paṭijānāsīti gāthādvayamāha. Tattha ko nu senāpatīti dhammarañño 1- bhoto dhammena pavattitassa cakkassa anuvattako senāpati koti 2- pucchi. Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā mayā pavattitanti gāthamāha. Tattha anujāto tathāgatanti tathāgataṃ hetuṃ anujāto, tathāgatena hetunā jātoti attho. Apica avajāto anujāto atijātoti tayo puttā. Tesu avajāto dussīlo, so tathāgatassa putto nāma na hoti. Atijāto nāma pitarā uttaritaro, tādisopi tathāgatassa putto natthi. Tathāgatassa pana eko anujātaputtova hoti, taṃ dassento evamāha. Evaṃ "ko nu senāpatī"ti pañhaṃ byākaritvā yaṃ selo āha "sambuddho paṭijānāsī"ti, tatra naṃ nikkaṅkhaṃ kātukāmo "nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho"ti ñāpetuṃ abhiññeyyanti gāthamāha. Tatra abhiññeyyanti vijjā ca vimutti ca. Bhāvetabbaṃ maggasaccaṃ. Pahātabbaṃ @Footnote: 1 cha.Ma. rañño 2 cha.Ma. ko nūti

--------------------------------------------------------------------------------------------- page291.

Samudayasaccaṃ. Hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva honti. Evaṃ sacchikātabbaṃ sacchikataṃ pariññātabbaṃ pariññātanti idamettha saṅgahitanti catusaccabhāvanāphalañca vimuttiñca dassento "bujjhitabbaṃ bujjhitvā buddho jātosmī"ti yuttahetunā buddhabhāvaṃ sādheti. Evaṃ nippariyāyena attānaṃ āvikatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ abhitārayamāno 1- vinayassūti gāthāttayamāha. 2- Tattha sallakattoti rāgādisallakantano. Anuttaroti yathā bāhiravejjena vūpasamitarogo imasmiññevattabhāve kuppati, na evaṃ. Mayā vūpasamitassa pana rogassa bhavantarepi uppatti natthi, tasmā ahaṃ anuttaroti attho. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti attho. Mārasenappamaddanoti kāmā te paṭhamā senāti evaṃ āgatāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo. Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho hutvā imaṃ bhontoti gāthāttayamāha. Tattha kaṇhābhijātikoti caṇḍālādinīcakule jāto. Tato tepi māṇavakā pabbajjāpekkhā hutvā evañce ruccati bhototi gāthamāhaṃsu. Atha selo tesu māṇavakesu tuṭṭhacitto te ca dassento pabbajjaṃ yācanto "brāhmaṇā"ti gāthamāha. Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kāretvā dānādīni ca puññāni katvā tena kammena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca tesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjaṃ pabbājento svākkhātanti gāthamāha. Tattha sandiṭṭhikanti sayameva daṭṭhabbaṃ paccakkhaṃ. Akālikanti maggānantaraphaluppattiyā na kālantare pattabbaphalaṃ. @Footnote: 1 Sī. abhittharayamāno, cha.Ma. aticāriyamāno 2 ka. gāthādvayamāha

--------------------------------------------------------------------------------------------- page292.

Yattha amoghāti yasmiṃ maggabrahmacariye appamattassa sikkhāttayapūraṇena sikkhato pabbajjā amoghā hoti, saphalāti attho. Evañca vatvā "etha bhikkhavo"ti bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgantvā vassasatikattherā viya suvinītā bhagavantaṃ abhivādayiṃsu. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya "alattha kho selo"tiādi vuttaṃ. [400] Imāhīti imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato "aggihuttamukhā yaññā"ti vuttaṃ. Aggihuttaseṭṭhā aggijuhanappadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato sāvittī "../../bdpicture/chandaso mukhan"ti vuttā. Manussānaṃ seṭṭhato rājā "mukhan"ti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro "mukhan"ti vutto. Candayogavasena "ajja kattikā ajja rohiṇī"ti paññāpanato 1- ālokakaraṇato somabhāvato ca "nakkhattānaṃ mukhaṃ cando"ti vuttaṃ. Tapantānaṃ aggattā ādicco "tapataṃ mukhan"ti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṃghaṃ sandhāya "puññaṃ ākaṅkhamānānaṃ, saṃgho ve yajataṃ mukhan"ti vuttaṃ. Tena saṃgho puññassa āyamukhanti dasseti. Yantaṃ saraṇanti aññaṃ byākaraṇagāthamāha. Tassattho:- pañcahi cakkhūhi cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ āgatamhā, 2- tasmā attanā tava sāsane anuttarena damathena dantāmhā, aho te saraṇassa ānubhāvoti. Tato paraṃ bhagavantaṃ dvīhi gāthāhi thometvā tatiyavandanaṃ yācanto bhikkhavo tisatā imetiādimāhāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya selasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. saññāṇato 2 Sī. āgamma 3 Sī. sattarattena


             The Pali Atthakatha in Roman Book 9 page 287-292. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7233&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7233&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=604              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=9484              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=11207              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=11207              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]