ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       3. Assalāyanasuttavaṇṇanā
      [401] Evamme sutanti assalāyanasuttaṃ. Tattha nānāvesārajjakānanti
aṅgamagadhādīhi nānappakārehi vesārajjehi āgatānaṃ, tesu 1- vā raṭṭhesu
jātasaṃvaḍḍhānantipi attho. Kenacidevāti yaññupāsanādinā aniyamitakiccena.
Cātuvaṇṇinti catuvaṇṇasādhāraṇaṃ. Mayaṃ pana nhānasuddhiyāpi bhāvanāsuddhiyāpi
brāhmaṇāva sujjhantīti vadāma, ayuttampi samaṇo gotamo karotīti maññamānā
evaṃ cintayiṃsu. Vuttasiroti voropitasiro. 2-
      Dhammavādīti sabhāvavādī. Duppaṭimantiyāti amhādisehi adhammavādīhi
dukkhena paṭimantetabbā honti. Dhammavādino nāma parājayo na sakkā
kātunti dasseti. Paribbājakanti pabbajjāvidhānaṃ, tayo vede uggahetvā
sabbapacchā pabbajantā yehi mantehi pabbajanti, pabbajitā ca ye mante
pariharanti, yaṃ vā ācāraṃ ācaranti, taṃ sabbaṃ bhotā caritaṃ sikkhitaṃ. Tasmā
tuyhaṃ parājayo natthi, jayova te bhavissatīti maññantā evamāhaṃsu.
      [402] Dissante 3- kho panātiādi tesaṃ laddhibhindanatthaṃ vuttaṃ. Tattha
brāhmaṇiyoti brāhmaṇānaṃ puttapaṭilābhatthāya āvāhavivāhavasena kulā
ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi
honti, sañjātapupphāti attho. Gabbhiniyoti sañjātagabbhā. Vijāyamānāti
puttadhītaro janayamānā. Pāyamānāti dārake thaññaṃ pāyantiyo. Yonijāva
samānāti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsūti evaṃ
vadanti. Kathaṃ? brāhmaṇova seṭṭho vaṇṇo .pe. Brahmadāyādāti yadi
pana nesaṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmuno uro bhaveyya,
brāhmaṇīnaṃ passāvamaggo mahābrāhmuno mukhaṃ bhaveyya, ettāvatā "mayaṃ
mahābrahmuno ure vasitvā mukhato nikkhantā"ti vattuṃ mā labhantūti ayaṃ mukhato
jātacchedakavādo vutto.
@Footnote: 1 Sī. tesu tesu           2 cha.Ma. vāpitasiro          3 cha.Ma. dissanti
      [403] Ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti
brāhmaṇo sabhariyo vaṇijjaṃ payojento yonakaraṭṭhaṃ vā kambojaraṭṭhaṃ vā
gantvā kālaṃ karoti, tassa gehe vayappatte putte asati brāhmaṇī dāsena
vā kammakarena vā saddhiṃ saṃvāsaṃ kappeti. Ekasmiṃ dārake jāte so puriso
dāsova hoti, tassa jātadārakova pana 1- dāyajjasāmiko hoti. Mātito suddho
pitito asuddho so vaṇijjaṃ payojento majjhimadesaṃ gantvā brāhmaṇadārikaṃ
gahetvā tassā kucchismiṃ puttaṃ paṭilabhati, sopi mātitova suddho hoti pitito
asuddho. Evaṃ brāhmaṇasamayasmiṃyeva jātisambhedo hotīti dassanatthametaṃ vuttaṃ.
Kiṃ balaṃ, ko assāsoti yattha tumhe dāsā hontā sabbeva dāsā hotha,
ayyā hontā sabbeva ayyā hotha, ettha vo ko thāmo, ko avassayo,
ye 2- brāhmaṇova seṭṭho vaṇṇoti vadathāti dīpeti.
      [404] Khattiyova nu khotiādayo suttacchedakavādā nāma honti.
      [408] Idāni cātuvaṇṇiṃ suddhiṃ dassento idha rājātiādimāha. Sāpānadoṇiyāti
sunakhānaṃ pivanadoṇiyā. Aggikaraṇīyanti sītavinodanaandhakāravidhamanabhattapacanādiaggikiccaṃ.
Ettha assalāyanāti ettha sabbasmiṃ aggikiccaṃ karonto.
      [409] Idāni yadetaṃ brāhmaṇā cātuvaṇṇisuddhīti vadanti, ettha
cātuvaṇṇāti niyamo natthi. Pañcamo hi pādasikavaṇṇopi 3- atthīti saṅkhittena
tesaṃ vāde dosadassanatthaṃ idha khattiyakumārotiādimāha. Tattha amutra ca
panesānanti amusmiṃ ca pana purimanaye etesānaṃ māṇavakānaṃ kiñci nānākaraṇaṃ
na passāmīti vadati. Nānākaraṇaṃ pana tesampi atthiyeva. Khattiyakumārassa hi
brāhmaṇakaññāya uppanno khattiyapādasiko nāma, itaro brāhmaṇapādasiko
nāma, ete hīnajātimāṇavakā.
@Footnote: 1 jātadārakena        2 cha.Ma. yaṃ           3 Sī., ka. pārasakavaṇṇopi
      Evaṃ pañcamassa vaṇṇassa atthitāya cātuvaṇṇisuddhīti etesaṃ vāde
dosaṃ dassetvā idāni puna cātuvaṇṇisuddhiyaṃ otārento 1- taṃ kiṃ
maññasītiyaññabhatte. Tattha saddheti matakabhatte. Thālipāketi paṇṇākārabhatte. Yaññeti
aññeti. Pāhuneti āgantukānaṃ katabhatte. Kiṃ hīti kiṃ mahapphalaṃ bhavissati, no
bhavissatīti dīpeti.
      [410] Bhūtapubbanti assalāyana pubbe mayi jātiyā hīnatare tumhe
seṭṭhatarā samānāpi mayā jātivāde pañhaṃ puṭṭhā sampādetuṃ nāsakkhittha,
idāni tumhe hīnatarā hutvā mayā seṭṭhatarena buddhānaṃ sake jātivāde pañhaṃ
puṭṭhā kiṃ sampādessatha, na ettha cintā kātabbāti māṇavaṃ upatthambhento
imaṃ desanaṃ ārabhi. Tattha asito kāḷako. Devaloti tassa nāmaṃ, ayameva
bhagavā tena samayena, paṭaliyoti 2- gaṇaṅgaṇaupāhanā. Patthaṇḍileti paṇṇasālāpariveṇe.
Ko nu khoti kahaṃ nu kho. Gāmaṇḍalarūpo viyāti gāmadārakarūpo viya. So
khvāhaṃ bho homīti bho ahaṃ so asitadevalo homīti vadati. Tadā kira mahāsatto
koṇḍadamako hutvā vicarati. Abhivādetuṃ upakkamiṃsūti vandituṃ upakkamaṃ akaṃsu.
Tato paṭṭhāya ca 3- vassasatikatāpasopi tadahujātaṃ brāhmaṇakumāraṃ avandanto koṇḍito
sukoṇḍito 4- hoti,
      [411] Janikā mātāti yāya tumhe janitā, sā vo janikā mātā.
Janikā mātūti janikāya mātuyā. Yo janakoti  "yo janako pitā"tveva pāṭho.
      Asitenāti pañcābhiññena asitena devalena isinā imaṃ gandhabbapañhaṃ
puṭṭhā na sampāyissanti. Yesanti yesaṃ sattannaṃ isīnaṃ. Na puṇṇo dabbigāhoti
tesaṃ sattannaṃ isīnaṃ dabbiṃ gahetvā paṇṇaṃ pacitvā dāyako puṇṇo nāma
eko ahosi, so dabbigahaṇasippaṃ jānāti. Tvaṃ ācariyako tesaṃ puṇṇopi
na hoti, tena ñātaṃ dabbigahaṇasippamattampi na jānāsīti. Sesaṃ sabbattha
uttānamevāti.
@Footnote: 1 cha.Ma. ovadanto   2 ka. agaliyoti     3 ka. ca-saddo na dissati
@4 Sī. koṭṭhito sukoṭṭhito
      Ayaṃ pana assalāyano saddho ahosi pasanno, attano antonivesaneyeva
cetiyaṃ kāresi. Yāvajjadivasā assalāyanavaṃse jātā nivesanaṃ kāretvā
antonivesane cetiyaṃ karontevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     assalāyanasuttavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 9 page 293-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7387              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7387              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=613              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=9673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=11416              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=11416              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]