ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                         5. Caṅkīsuttavaṇṇanā
      [422] Evammeva sutanti caṅkīsuttaṃ. Tattha devavane sālavaneti tasmiṃ
kira devatānaṃ balikammaṃ karīyati, tena taṃ devavanantipi sālavanantipi vuccati.
Opāsādaṃ ajjhāvasatīti opāsādanāmake brāhmaṇagāme vasati, abhibhavitvā vā āvasati,
tassa sāmī hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasati. Upasaggavasena
panettha bhummatthe upayogavacanaṃ veditabbaṃ. Tassa upayogattāva sesapadesu. Tattha lakkhaṇaṃ
saddasatthato pariyesitabbaṃ. Sattussadanti sattehi ussadaṃ ussannaṃ, 1-
bahujanaṃ ākiṇṇamanussaṃ posāvanīyahatthiassamoramigādianekasattasamākiṇṇañcāti
attho. Yasmā pana so gāmo bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva
gehacchadanatiṇena ca sampanno, tathā dārukaṭṭhehi ceva gehasmabhārakaṭṭhehi ca, yasmā
cassa abbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo, jalajakusumavicittāni ca bahi
anekāni taḷākāni vā udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakanti vuttaṃ.
      Saha dhaññena sadhaññaṃ, pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti
attho. Ettāvatā yasmiṃ gāme brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya
vasati. Tassa samiddhisampatti dīpitā hoti. Rājato laddhaṃ bhoggaṃ rājabhoggaṃ.
Kena dinnanti ce, raññā pasenadinā kosalena dinnaṃ. Rājadāyanti rañño
dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā
rājasaṅkhepena bhuñjitabbanti attho. Athavā rājabhogganti sabbaṃ chejjabhejjaṃ
anusāsantena titthapabbatādīsu suṅkaṃ gaṇhantena 2- setacchattaṃ ussāpetvā
raññā hutvā bhuñjitabbaṃ. Tattha raññā pasenadinā kosalena dinnaṃ rājadāyanti
ettha raññā dinnattā rājadāyaṃ, dāyakarājadīpanatthaṃ panassa "raññā pasenadinā
kosalena dinnan"ti idaṃ vuttaṃ. Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ
na puna gahetabbaṃ hoti nissaṭṭhaṃ pariccattaṃ, evaṃ dinnanti attho.
@Footnote: 1 Ma. sattehi ussannaṃ              2 Sī. gaṇhantena setacchattaṃ paṭiggaṇhantena
      [423] Bahū bahū hutvā ca saṅghātāti 1- saṃghā. 2- Ekekissā disāya 3-
saṃgho etesaṃ atthīti saṅghī. Pubbe gāmassa anto agaṇā bahi nikkhamitvā
gaṇā sampannāti 4- gaṇībhūtā. Uttarena mukhāti uttaradisābhimukhā. Khattaṃ
āmantesīti khattā vuccati pucchitapañhābyākaraṇasamattho mahāmatto, taṃ
āmantesi. Āgamentūti muhuttaṃ paṭimānentu 5- acchantūti vuttaṃ hoti.
      [424] Nānāverajjakānanti nānāvidhesu rajjesu aññesu kāsikosalādīsu
jātā vā nivasanti vā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ.
Kenacidevāti aniyamitena yaññupāsanādinā kenaci kiccena. Te tassa gamanaṃ
sutvā cintesuṃ "ayaṃ caṅkīuggatabrāhmaṇo, yebhuyyena ca aññe brāhmaṇā
samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā
samaṇassa gotamassa āvaṭṭiyamāyāya āvaṭṭito 6- saraṇaṃ gamissati. Tato etassāpi
gehadvāre brāhmaṇānaṃ asannipāto bhavissati. Handassa gamanantarāyaṃ karomā"ti
sammantayitvā tattha agamaṃsu. Taṃ sandhāya "athakho te brāhmaṇā"tiādi vuttaṃ.
      Tattha ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti bhoto
mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā
brāhmaṇo, pitupitā brāhmaṇo, tassāpi pitā brāhmaṇoti evaṃ bhavaṃ ubhato
sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātugahaṇī, saṃsuddhā
te kucchīti attho. Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho,
pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Pabhilāpamattameva cetaṃ,
atthato pana pitāmahova pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā
pitāmahagahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko. Athavā
akkhitto anupakuṭṭho jātivādenāti dasseti. Akkhittoti apanetha etaṃ, kiṃ
imināti evaṃ akkhitto anuvakkhitto. Anupakuṭṭhoti na upakuṭṭho, na akkosaṃ
@Footnote: 1 Sī.,ka.,Ma. saṃghātāti         2 Sī. saṃgho
@3 Ma. na ekikāyādinnā viya
@4 Ma. gaṇā saṃhatāti, gaṇasampattāti su.vi 1/301-2/251
@5 Ma. adhivāsentu             6 Ma. āvañcito
Vā nindaṃ vā pattapubbo. Kena kāraṇenāti. Jātivādena, itipi hīnajātiko
esoti evarūpena vacanenāti attho. Imināpaṅgenāti imināpi kāraṇena.
      Addhoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhoto hi
gehe paṭhaviyaṃ paṃsuvālikā viya bahudhanaṃ, samaṇo pana gotamo adhano bhikkhāya
udaraṃ pūretvā yāpetīti dasseti. Mahābhogoti pañcakāmaguṇavasena mahāupabhogo.
Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva
dassessāmāti maññamānā vadanti.
      Abhirūpoti aññehi manussehi adhikarūPo. Dassanīyoti divasampi passantānaṃ
atittikaraṇato dassanayoggo dassaneneva cittappasādajananato pāsādiko.
Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā tāya
vaṇṇa pokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ
vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni,
tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena
vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti seṭṭhavaṇṇī,
parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇeneva samannāgatoti attho. Brahmavacchasīti
mahābrahmuno sarīrasadisena sarīrena samannāgato. Akhuddāvakāso dassanāyāti
bhoto sarīradassanassa okāso na khuddako mahā. Sabbāneva te aṅgapaccaṅgāni
dassanīyāneva, tāni cāpi mahantānevāti dīpeti.
      Sīlamassa atthīti sīlavā. Vuddhaṃ vaḍḍhitaṃ sīlamassāti vuddhasīlī.
Vuddhasīlenāti vuddhena vaḍḍhitena sīlena. Samannāgatoti yutto, idaṃ
vuddhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti.
      Kalyāṇavācotiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā
assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo.
Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pare
Vā bhavattā porī. Nāgarikitthiyā sukhumālattanena sadisātipi porī. Tāya poriyā.
Vissaṭṭhāyāti apalibuddhāya, sandiṭ 1- ṭhavilambitādidosarahitāya. Anelagaḷāyāti
elagaḷena virahitāya. Ekaccassa hi kathentassa elā gaḷati, lālā vā
paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagaḷā nāma hoti.
Tabbiparitāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ
katvā bhāsitatthassa viññāpanasamatthāya. Sesamettha brāhmaṇavaṇṇe uttānameva.
      [425] Evaṃ vutteti evantehi brāhmaṇehi vutte caṅkī "ime
brāhmaṇā attano vaṇṇe vuccamāne atussanakasatto nāma natthi, vaṇṇamassa
bhaṇitvā nivāressāmāti jātiādīhi mama vaṇṇaṃ vadanti, na kho pana me
yuttaṃ attano vaṇṇe rajjituṃ. 2- Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa
gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī"ti cintetvā
tenahi bho mamāpi suṇāthātiādimāha. Tattha yepi "ubhato sujāto"tiādayo
attano guṇehi sadisā guṇā, tepi "kocāhaṃ, ke ca samaṇassa gotamassa
jātisampattiādayo guṇā"ti attano guṇehi uttaritareyeva maññamāno, itare
pana ekanteneva bhagavato mahantabhāvadīpatthaṃ pakāseti. Mayameva arahāmāti
evaṃ niyamento cettha idaṃ dīpeti:- yadi guṇamahantatāya upasaṅkamitabbo
nāma hoti, yathā sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ,
sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako, evameva
samaṇassa gotamassa jātisampattiādayo guṇe upanidhāya amhākaṃ guṇā parittā
lāmakā, tasmā mayameva arahāma taṃ bhagavantaṃ gotamaṃ dassanāya upasaṅkamitunti.
      Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhā
pokkharaṇiyo sattaratanapūriṃ katvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma, pāsādaniyūhādayo
pana pūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma. Evaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa
pana jātadivaseyeva saṅkho elo uppalo puṇḍarīkoti cattāro nidhayo upagatā.
Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko, puṇḍarīko
@Footnote: 1 Sī. sandiddha                               2 Sī. rañjituṃ
Yojanikoti. Tesupi gahitagahitaṭṭhānaṃ pūratiyeva. Iti bhagavā pahūtahiraññasuvaṇṇaṃ
ohāya pabbajitoti veditabbo. Daharo vātiādīni heṭṭhā vitthāritāneva.
      Akhuddāvakāsoti ettha bhagavati aparimāṇoyeva dassanāvakāsoti veditabbo.
Tatridaṃ vatthu:- rājagahe kira aññataro brāhmaṇo "samaṇassa kira gotamassa
pamāṇaṃ gahetuṃ na sakkā"ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ
veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā
samīpe aṭṭhāsi, veḷu bhagavato jaṇṇumattaṃ pāpuṇi. Punadivase dve veḷū ghaṭetvā
samīpe aṭṭhāsi, bhagavā dvinnaṃ veḷūnaṃ upari dviveḷumattameva 1- paññāyamāno
"brāhmaṇa kiṃ karosī"ti āha. Tumhākaṃ pamāṇaṃ gaṇhāmīti. "brāhmaṇa sacepi
tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhitaveḷuṃ ghaṭetvā āgamissasi, neva me pamāṇaṃ
gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyyāni kappasatasahassañca tathā
pāramiyo pūritā, yathā me paropamāṇaṃ gaṇheyya, atulo brāhmaṇa tathāgato
appameyyo"ti vatvā dhammapade gāthamāha. Gāthāpariyosāne caturāsītipāṇasahassāni
amataṃ piviṃsu.
      Aparampi vatthuṃ:- rāhu kira asurindo cattāri yojanasahassāni aṭṭha
ca yojanasatāni ucco, bāhantaramassa dvādasa yojanasatāni, hatthatalapādatalāni
puthulato tīṇi yojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, bhamukantaraṃ
paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. So "ahaṃ uccosmi, satthāraṃ
onamitvā oloketuṃ na sakkhissāmī"ti na gacchati. So ekadivasaṃ bhagavato
vaṇṇaṃ sutvā "yathā kathañca olokessāmī"ti āgato. Bhagavā tassa ajjhāsayaṃ
viditvā "catūsu iriyāpathesu katarena dassemī"ti cintetvā "ṭhitako nāma
nīcopi ucco viya paññāyati, nipannovassa attānaṃ dassessāmī"ti "ānanda
gandhakuṭipariveṇe mañcakaṃ paññāpehī"ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu
āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya
ulloketi. Kimidaṃ asurindāti ca vutte bhagavā onamitvā oloketuṃ na sakkhissāmīta
@Footnote: 1 Sī. veḷumattameva
Na gacchanti. Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me
katvā dānaṃ dinnanti. Taṃdivasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso
dassanāya.
      Catupārisuddhisīlena sīlavā. Taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ, tenāha
ariyasīlīti. Tadeva anavajjaṭṭhena kusalaṃ, tenāha kusalasīlīti. Kusalena sīlenāti
idamassa vevacanaṃ. Bahunnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya
caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti. Tasmā
bahunnaṃ ācariyo, sāvakavineyyānaṃ pana pācariyoti.
      Khīṇakāmarāgoti ettha kāmañca bhagavato sabbepi kilesā khīṇā,
brāhmaṇo pana te na jānāti, attano jānanaṭṭhāneyeva guṇaṃ katheti.
Vigatacāpalloti "pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā
pūtikāyassa .pe. Kelanā paṭikelanā"ti 1- evaṃ vuttacāpalyavirahito.
      Apāpapurekkhāroti apāpe navalokuttaradhamme purato katvā vicarati.
Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya.
Aviruddho hi so etissāva pajāya purekkhāro. Ayaṃ hi pajā samaṇaṃ gotamaṃ
purato katvā caratīti attho. Apica apāpapurekkhāroti na pāpapurekkhāro, na
pāpaṃ purato katvā carati, pāpaṃ na icchatīti attho. Kassa? brahmaññāya pajāya,
attanā saddhiṃ paṭiviruddhāyapi brahmapajāya aviruddho hitasukhatthikoyevāti vuttaṃ
hoti.
      Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Saṃpucchituṃ āgacchantīti
khattiyapaṇḍitādayo ceva brāhmaṇagandhabbādayo ca pañhe abhisaṅkharitvā
pucchissāmāti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane
vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti, keci pucchanti,
kesañci bhagavā pucchāyaṃ ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ
@Footnote: 1 Sī. mu kelāyanā paṭikelāyanā, abhi. vi. 35/854/429
Vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvāva bhijjanti.
Sesamettha tathāgatassa vaṇṇe uttānameva.
      Atithī no te hontīti te amhākaṃ āgantukā navakā pāhunakā
pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti. Tathārūpeneva
sabbaññunāpi appameyyavaṇṇo, pageva mādisenāti dasseti. Vuttampi cetaṃ:-
                 "buddhopi buddhassa bhaṇeyya vaṇṇaṃ
                  kappampi ce aññamabhāsamāno
                  khīyetha kappo ciradīghamantare
                  vaṇṇo na khīyetha tathāgatassā"ti.
      Imaṃ pana guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu "yathā caṅkī samaṇassa
gotamassa vaṇṇaṃ bhāsati, anomaguṇo so bhavaṃ gotamo, evaṃ tassa guṇe
jānamānena kho pana iminā aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmā"ti
anuvattamānā "tenahi bho"tiādimāhaṃsu.
      [426] Opātetīti paveseti. Saṃpurekkharontīti puttamattanattamattampi
samānaṃ purato katvā vicaranti.
      [427] Mantapadanti mantāyeva mantapadaṃ, vedoti attho. Itihitihaparamparāyāti
evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. Piṭakasampadāyāti
pāvacanasaṅkhātasampattiyā. Sāvittiādīhi chandabandhehi ca vaggabandhehi ca
sampādetvā āgatanti dasseti. Tattha cāti tasmiṃ mantapade. Pavattāroti
pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. 1-
Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena 2- sajjhāyitaṃ.
Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyuḷhaṃ 3-
rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi
pubbegītaṃ 4- anugāyanti anusajjhāyanti vādenti. Tadanubhāsantīti taṃ anubhāsanti,
@Footnote: 1 Sī. mantapadameva   2 sī ka. sarasampattikasena    3 Sī. samupabbuḷhaṃ
@4 Sī. tehi sabbehi gītaṃ
Idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsituṃ sajjhāyitaṃ anusajjhāyanti.
Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti
attho. Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā
parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā
mante ganthesuṃ, apare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo
vede bhinditvā buddhavacanena saddhiṃ viruddhamakaṃsu.
      [428] Andhaveṇīti andhaveṇi. Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ
eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi
andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparāsaṃsattāti aññamaññaṃ
laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ
disvā "asukasmiṃ nāma gāme khajjabhojjaṃ sulabhan"ti ussādetvā tehi "tattha
no sāmi nehi, idaṃ nāma te demā"ti vutte lañcaṃ gahetvā antarāmagge
maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa
kacchaṃ gaṇhāpetvā "kiñci kammaṃ atthi, gacchatha tāva tumhe"ti vatvā palāyi.
Te divasampi gantvā maggaṃ avindamānā "kahaṃ bho cakkhumā kahaṃ maggo"ti
paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ
"paramparāsaṃsattā"ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti
majjhe ācariyapācariyesu ekopi. Pacchimopīti idāni brāhmaṇesu ekopi.
      Pañca khoti pāḷiāgatesu dvīsu aññepi evarūpe tayo pakkhipitvā
vadati. Dvidhā vipākāti bhūtavipākā vā abhūtavipākā vā. Nālametthāti bhāradvāja
saccaṃ anurakkhissāmīti paṭipannena viññunā "yaṃ mayā gahitaṃ, idameva saccaṃ
moghamaññan"ti ettha ekaṃseneva niṭṭhaṃ gantuṃ nālaṃ na yuttanti upari pucchāya
maggaṃ vicaritvā ṭhapesi.
      [430] Idha bhāradvāja bhikkhūti jīvakasutte 1- viya mahāvacchasutte 2- viya
ca attānameva sandhāya vadati. Lobhanīyesu dhammesūti lobhadhammesu. Sesapadadvayepi
eseva nayo.
@Footnote: 1 Ma.Ma. 13/51 ādi/33                      2 Ma.Ma. 13/193 ādi/170
      [432] Saddhaṃ nivesetīti okappanīyasaddhaṃ niveseti. Upasaṅkamatīti
upagacchati. Payirupāsatīti santike nisīdati. Sotanti pasādasotaṃ odahati. Dhammanti
desanādhammaṃ suṇāti. Dhāretīti paguṇaṃ katvā dhāreti. Upaparikkhatīti atthato ca
kāraṇato ca vīmaṃsati. Nijjhānaṃ khamantīti olokanaṃ khamanti, idha sīlaṃ kathitaṃ,
idha samādhīti evaṃ upaṭṭhahantīti attho. Chandoti kattukamyatāchando. Ussahatīti
vāyamati. Tuletīti aniccādivasena tīreti. Padahatīti maggappadhānaṃ padahati. Kāyena
ceva paramatthasaccanti 1- sahajātanāmakāyena ca nibbānaṃ sacchikaroti, paññāya
ca kilese nibbijjhitvā tadeva vibhūtaṃ pākaṭaṃ karonto passati.
      [433] Saccānubodhoti maggānubodho. Saccānuppattīti phalasacchikiriyatā. 2-
Tesaṃyevāti heṭṭhā vuttānaṃ dvādasannaṃ, evaṃ dīghaṃ maggavādaṃ anulometi,
tasmā nāyamattho. Ayaṃ panettha attho:- tesaṃyevāti tesaṃ maggasampayuttadhammānaṃ.
Padhānanti maggappadhānaṃ. Taṃ hi phalasacchikiriyāsaṅkhātāya saccānuppattiyā bahukāraṃ,
magge asati phalābhāvatoti iminā nayena sabbapadesu attho veditabbo. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       caṅkīsuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 9 page 298-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=646              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=10194              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=12085              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=12085              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]