ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page298.

5. Caṅkīsuttavaṇṇanā [422] Evammeva sutanti caṅkīsuttaṃ. Tattha devavane sālavaneti tasmiṃ kira devatānaṃ balikammaṃ karīyati, tena taṃ devavanantipi sālavanantipi vuccati. Opāsādaṃ ajjhāvasatīti opāsādanāmake brāhmaṇagāme vasati, abhibhavitvā vā āvasati, tassa sāmī hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasati. Upasaggavasena panettha bhummatthe upayogavacanaṃ veditabbaṃ. Tassa upayogattāva sesapadesu. Tattha lakkhaṇaṃ saddasatthato pariyesitabbaṃ. Sattussadanti sattehi ussadaṃ ussannaṃ, 1- bahujanaṃ ākiṇṇamanussaṃ posāvanīyahatthiassamoramigādianekasattasamākiṇṇañcāti attho. Yasmā pana so gāmo bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva gehacchadanatiṇena ca sampanno, tathā dārukaṭṭhehi ceva gehasmabhārakaṭṭhehi ca, yasmā cassa abbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo, jalajakusumavicittāni ca bahi anekāni taḷākāni vā udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakanti vuttaṃ. Saha dhaññena sadhaññaṃ, pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho. Ettāvatā yasmiṃ gāme brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati. Tassa samiddhisampatti dīpitā hoti. Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. Kena dinnanti ce, raññā pasenadinā kosalena dinnaṃ. Rājadāyanti rañño dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. Athavā rājabhogganti sabbaṃ chejjabhejjaṃ anusāsantena titthapabbatādīsu suṅkaṃ gaṇhantena 2- setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. Tattha raññā pasenadinā kosalena dinnaṃ rājadāyanti ettha raññā dinnattā rājadāyaṃ, dāyakarājadīpanatthaṃ panassa "raññā pasenadinā kosalena dinnan"ti idaṃ vuttaṃ. Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhaṃ pariccattaṃ, evaṃ dinnanti attho. @Footnote: 1 Ma. sattehi ussannaṃ 2 Sī. gaṇhantena setacchattaṃ paṭiggaṇhantena

--------------------------------------------------------------------------------------------- page299.

[423] Bahū bahū hutvā ca saṅghātāti 1- saṃghā. 2- Ekekissā disāya 3- saṃgho etesaṃ atthīti saṅghī. Pubbe gāmassa anto agaṇā bahi nikkhamitvā gaṇā sampannāti 4- gaṇībhūtā. Uttarena mukhāti uttaradisābhimukhā. Khattaṃ āmantesīti khattā vuccati pucchitapañhābyākaraṇasamattho mahāmatto, taṃ āmantesi. Āgamentūti muhuttaṃ paṭimānentu 5- acchantūti vuttaṃ hoti. [424] Nānāverajjakānanti nānāvidhesu rajjesu aññesu kāsikosalādīsu jātā vā nivasanti vā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacidevāti aniyamitena yaññupāsanādinā kenaci kiccena. Te tassa gamanaṃ sutvā cintesuṃ "ayaṃ caṅkīuggatabrāhmaṇo, yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭiyamāyāya āvaṭṭito 6- saraṇaṃ gamissati. Tato etassāpi gehadvāre brāhmaṇānaṃ asannipāto bhavissati. Handassa gamanantarāyaṃ karomā"ti sammantayitvā tattha agamaṃsu. Taṃ sandhāya "athakho te brāhmaṇā"tiādi vuttaṃ. Tattha ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā brāhmaṇo, pitupitā brāhmaṇo, tassāpi pitā brāhmaṇoti evaṃ bhavaṃ ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātugahaṇī, saṃsuddhā te kucchīti attho. Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Pabhilāpamattameva cetaṃ, atthato pana pitāmahova pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahagahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko. Athavā akkhitto anupakuṭṭho jātivādenāti dasseti. Akkhittoti apanetha etaṃ, kiṃ imināti evaṃ akkhitto anuvakkhitto. Anupakuṭṭhoti na upakuṭṭho, na akkosaṃ @Footnote: 1 Sī.,ka.,Ma. saṃghātāti 2 Sī. saṃgho @3 Ma. na ekikāyādinnā viya @4 Ma. gaṇā saṃhatāti, gaṇasampattāti su.vi 1/301-2/251 @5 Ma. adhivāsentu 6 Ma. āvañcito

--------------------------------------------------------------------------------------------- page300.

Vā nindaṃ vā pattapubbo. Kena kāraṇenāti. Jātivādena, itipi hīnajātiko esoti evarūpena vacanenāti attho. Imināpaṅgenāti imināpi kāraṇena. Addhoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhoto hi gehe paṭhaviyaṃ paṃsuvālikā viya bahudhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dasseti. Mahābhogoti pañcakāmaguṇavasena mahāupabhogo. Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassessāmāti maññamānā vadanti. Abhirūpoti aññehi manussehi adhikarūPo. Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo dassaneneva cittappasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā tāya vaṇṇa pokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti seṭṭhavaṇṇī, parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇeneva samannāgatoti attho. Brahmavacchasīti mahābrahmuno sarīrasadisena sarīrena samannāgato. Akhuddāvakāso dassanāyāti bhoto sarīradassanassa okāso na khuddako mahā. Sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevāti dīpeti. Sīlamassa atthīti sīlavā. Vuddhaṃ vaḍḍhitaṃ sīlamassāti vuddhasīlī. Vuddhasīlenāti vuddhena vaḍḍhitena sīlena. Samannāgatoti yutto, idaṃ vuddhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti. Kalyāṇavācotiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pare

--------------------------------------------------------------------------------------------- page301.

Vā bhavattā porī. Nāgarikitthiyā sukhumālattanena sadisātipi porī. Tāya poriyā. Vissaṭṭhāyāti apalibuddhāya, sandiṭ 1- ṭhavilambitādidosarahitāya. Anelagaḷāyāti elagaḷena virahitāya. Ekaccassa hi kathentassa elā gaḷati, lālā vā paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagaḷā nāma hoti. Tabbiparitāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya. Sesamettha brāhmaṇavaṇṇe uttānameva. [425] Evaṃ vutteti evantehi brāhmaṇehi vutte caṅkī "ime brāhmaṇā attano vaṇṇe vuccamāne atussanakasatto nāma natthi, vaṇṇamassa bhaṇitvā nivāressāmāti jātiādīhi mama vaṇṇaṃ vadanti, na kho pana me yuttaṃ attano vaṇṇe rajjituṃ. 2- Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī"ti cintetvā tenahi bho mamāpi suṇāthātiādimāha. Tattha yepi "ubhato sujāto"tiādayo attano guṇehi sadisā guṇā, tepi "kocāhaṃ, ke ca samaṇassa gotamassa jātisampattiādayo guṇā"ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato mahantabhāvadīpatthaṃ pakāseti. Mayameva arahāmāti evaṃ niyamento cettha idaṃ dīpeti:- yadi guṇamahantatāya upasaṅkamitabbo nāma hoti, yathā sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ, sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako, evameva samaṇassa gotamassa jātisampattiādayo guṇe upanidhāya amhākaṃ guṇā parittā lāmakā, tasmā mayameva arahāma taṃ bhagavantaṃ gotamaṃ dassanāya upasaṅkamitunti. Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhā pokkharaṇiyo sattaratanapūriṃ katvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma, pāsādaniyūhādayo pana pūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma. Evaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho elo uppalo puṇḍarīkoti cattāro nidhayo upagatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko, puṇḍarīko @Footnote: 1 Sī. sandiddha 2 Sī. rañjituṃ

--------------------------------------------------------------------------------------------- page302.

Yojanikoti. Tesupi gahitagahitaṭṭhānaṃ pūratiyeva. Iti bhagavā pahūtahiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo. Daharo vātiādīni heṭṭhā vitthāritāneva. Akhuddāvakāsoti ettha bhagavati aparimāṇoyeva dassanāvakāsoti veditabbo. Tatridaṃ vatthu:- rājagahe kira aññataro brāhmaṇo "samaṇassa kira gotamassa pamāṇaṃ gahetuṃ na sakkā"ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi, veḷu bhagavato jaṇṇumattaṃ pāpuṇi. Punadivase dve veḷū ghaṭetvā samīpe aṭṭhāsi, bhagavā dvinnaṃ veḷūnaṃ upari dviveḷumattameva 1- paññāyamāno "brāhmaṇa kiṃ karosī"ti āha. Tumhākaṃ pamāṇaṃ gaṇhāmīti. "brāhmaṇa sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhitaveḷuṃ ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paropamāṇaṃ gaṇheyya, atulo brāhmaṇa tathāgato appameyyo"ti vatvā dhammapade gāthamāha. Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu. Aparampi vatthuṃ:- rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasa yojanasatāni, hatthatalapādatalāni puthulato tīṇi yojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. So "ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī"ti na gacchati. So ekadivasaṃ bhagavato vaṇṇaṃ sutvā "yathā kathañca olokessāmī"ti āgato. Bhagavā tassa ajjhāsayaṃ viditvā "catūsu iriyāpathesu katarena dassemī"ti cintetvā "ṭhitako nāma nīcopi ucco viya paññāyati, nipannovassa attānaṃ dassessāmī"ti "ānanda gandhakuṭipariveṇe mañcakaṃ paññāpehī"ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ulloketi. Kimidaṃ asurindāti ca vutte bhagavā onamitvā oloketuṃ na sakkhissāmīta @Footnote: 1 Sī. veḷumattameva

--------------------------------------------------------------------------------------------- page303.

Na gacchanti. Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me katvā dānaṃ dinnanti. Taṃdivasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya. Catupārisuddhisīlena sīlavā. Taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ, tenāha ariyasīlīti. Tadeva anavajjaṭṭhena kusalaṃ, tenāha kusalasīlīti. Kusalena sīlenāti idamassa vevacanaṃ. Bahunnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti. Tasmā bahunnaṃ ācariyo, sāvakavineyyānaṃ pana pācariyoti. Khīṇakāmarāgoti ettha kāmañca bhagavato sabbepi kilesā khīṇā, brāhmaṇo pana te na jānāti, attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpalloti "pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa .pe. Kelanā paṭikelanā"ti 1- evaṃ vuttacāpalyavirahito. Apāpapurekkhāroti apāpe navalokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya. Aviruddho hi so etissāva pajāya purekkhāro. Ayaṃ hi pajā samaṇaṃ gotamaṃ purato katvā caratīti attho. Apica apāpapurekkhāroti na pāpapurekkhāro, na pāpaṃ purato katvā carati, pāpaṃ na icchatīti attho. Kassa? brahmaññāya pajāya, attanā saddhiṃ paṭiviruddhāyapi brahmapajāya aviruddho hitasukhatthikoyevāti vuttaṃ hoti. Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Saṃpucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva brāhmaṇagandhabbādayo ca pañhe abhisaṅkharitvā pucchissāmāti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti, keci pucchanti, kesañci bhagavā pucchāyaṃ ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ @Footnote: 1 Sī. mu kelāyanā paṭikelāyanā, abhi. vi. 35/854/429

--------------------------------------------------------------------------------------------- page304.

Vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvāva bhijjanti. Sesamettha tathāgatassa vaṇṇe uttānameva. Atithī no te hontīti te amhākaṃ āgantukā navakā pāhunakā pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti. Tathārūpeneva sabbaññunāpi appameyyavaṇṇo, pageva mādisenāti dasseti. Vuttampi cetaṃ:- "buddhopi buddhassa bhaṇeyya vaṇṇaṃ kappampi ce aññamabhāsamāno khīyetha kappo ciradīghamantare vaṇṇo na khīyetha tathāgatassā"ti. Imaṃ pana guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu "yathā caṅkī samaṇassa gotamassa vaṇṇaṃ bhāsati, anomaguṇo so bhavaṃ gotamo, evaṃ tassa guṇe jānamānena kho pana iminā aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmā"ti anuvattamānā "tenahi bho"tiādimāhaṃsu. [426] Opātetīti paveseti. Saṃpurekkharontīti puttamattanattamattampi samānaṃ purato katvā vicaranti. [427] Mantapadanti mantāyeva mantapadaṃ, vedoti attho. Itihitihaparamparāyāti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. Piṭakasampadāyāti pāvacanasaṅkhātasampattiyā. Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti. Tattha cāti tasmiṃ mantapade. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. 1- Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena 2- sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyuḷhaṃ 3- rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbegītaṃ 4- anugāyanti anusajjhāyanti vādenti. Tadanubhāsantīti taṃ anubhāsanti, @Footnote: 1 Sī. mantapadameva 2 sī ka. sarasampattikasena 3 Sī. samupabbuḷhaṃ @4 Sī. tehi sabbehi gītaṃ

--------------------------------------------------------------------------------------------- page305.

Idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsituṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, apare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhamakaṃsu. [428] Andhaveṇīti andhaveṇi. Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparāsaṃsattāti aññamaññaṃ laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā "asukasmiṃ nāma gāme khajjabhojjaṃ sulabhan"ti ussādetvā tehi "tattha no sāmi nehi, idaṃ nāma te demā"ti vutte lañcaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā "kiñci kammaṃ atthi, gacchatha tāva tumhe"ti vatvā palāyi. Te divasampi gantvā maggaṃ avindamānā "kahaṃ bho cakkhumā kahaṃ maggo"ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ "paramparāsaṃsattā"ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhe ācariyapācariyesu ekopi. Pacchimopīti idāni brāhmaṇesu ekopi. Pañca khoti pāḷiāgatesu dvīsu aññepi evarūpe tayo pakkhipitvā vadati. Dvidhā vipākāti bhūtavipākā vā abhūtavipākā vā. Nālametthāti bhāradvāja saccaṃ anurakkhissāmīti paṭipannena viññunā "yaṃ mayā gahitaṃ, idameva saccaṃ moghamaññan"ti ettha ekaṃseneva niṭṭhaṃ gantuṃ nālaṃ na yuttanti upari pucchāya maggaṃ vicaritvā ṭhapesi. [430] Idha bhāradvāja bhikkhūti jīvakasutte 1- viya mahāvacchasutte 2- viya ca attānameva sandhāya vadati. Lobhanīyesu dhammesūti lobhadhammesu. Sesapadadvayepi eseva nayo. @Footnote: 1 Ma.Ma. 13/51 ādi/33 2 Ma.Ma. 13/193 ādi/170

--------------------------------------------------------------------------------------------- page306.

[432] Saddhaṃ nivesetīti okappanīyasaddhaṃ niveseti. Upasaṅkamatīti upagacchati. Payirupāsatīti santike nisīdati. Sotanti pasādasotaṃ odahati. Dhammanti desanādhammaṃ suṇāti. Dhāretīti paguṇaṃ katvā dhāreti. Upaparikkhatīti atthato ca kāraṇato ca vīmaṃsati. Nijjhānaṃ khamantīti olokanaṃ khamanti, idha sīlaṃ kathitaṃ, idha samādhīti evaṃ upaṭṭhahantīti attho. Chandoti kattukamyatāchando. Ussahatīti vāyamati. Tuletīti aniccādivasena tīreti. Padahatīti maggappadhānaṃ padahati. Kāyena ceva paramatthasaccanti 1- sahajātanāmakāyena ca nibbānaṃ sacchikaroti, paññāya ca kilese nibbijjhitvā tadeva vibhūtaṃ pākaṭaṃ karonto passati. [433] Saccānubodhoti maggānubodho. Saccānuppattīti phalasacchikiriyatā. 2- Tesaṃyevāti heṭṭhā vuttānaṃ dvādasannaṃ, evaṃ dīghaṃ maggavādaṃ anulometi, tasmā nāyamattho. Ayaṃ panettha attho:- tesaṃyevāti tesaṃ maggasampayuttadhammānaṃ. Padhānanti maggappadhānaṃ. Taṃ hi phalasacchikiriyāsaṅkhātāya saccānuppattiyā bahukāraṃ, magge asati phalābhāvatoti iminā nayena sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya caṅkīsuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 9 page 298-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=646              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=10194              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=12085              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=12085              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]