ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                         5.  Jīvakasuttavaṇṇanā
     [51] Evamme sutanti jīvakasuttaṃ. Tattha jīvakassa komārabhaccassa
ambavaneti ettha jīvatīti jīvako. Kumārena bhatoti komārabhacco. Yathāha "kiṃ
bhaṇe etaṃ kākehi samparikiṇṇanti. Dārako devāti. Jīvati bhaṇeti. Jīvati
devāti. Tenahi bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha
posetunti. Tassa jīvatīti jīvakoti nāmaṃ akaṃsu, kumārena posāpitoti
komārabhaccoti nāmaṃ akaṃsū"ti. 4- Ayamettha saṅkhePo. Vitthārena pana jīvakavatthu khandhake
āgatameva. Vinicchayakathāpissa samantapāsādikāyaṃ vinayaṭṭhakathāyaṃ vutto.
     Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ lahukaṃ 5-
virecetvā sīveyyakadussayugaṃ datvā vatthānumodanāpariyosāne sotāpattiphale
@Footnote: 1 cha.Ma. yānaṃ vā poriseyyanti 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. kuṇḍale ca
@4 vinaYu. mahā. 5/328/125 cīvarakkhandhaka    5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page35.

Patiṭṭhāya cintesi "mayā divasassa dvattikkhattuṃ buddhupaṭṭhānaṃ gantabbaṃ, idañca veḷuvanaṃ ativiya dūre, 1- mayhaṃ uyyānaṃ ambavanaṃ āsannataraṃ, yannūnāhaṃ ettha bhagavato vihāraṃ kāreyyan"ti. So tasmiṃ ambavane rattiṭṭhānadivāṭṭhānaleṇakuṭimaṇḍapādīni sampādetvā bhagavato anucchavikaṃ gandhakuṭiṃ kāretvā ambavanaṃ aṭṭhārasahatthubbedhena tambapattavaṇṇena pākārena parikkhipāpetvā buddhappamukhaṃ bhikkhusaṃghaṃ cīvarabhattena santappetvā dakkhiṇodakaṃ pātetvā vihāraṃ niyyādesi. Taṃ sandhāya vuttaṃ "jīvakassa komārabhaccassa ambavane"ti. Ārabhantīti ghātenti. Uddissakatanti uddisitvā kataṃ. Paṭiccakammanti attānaṃ paṭicca kataṃ. Athavā paṭiccakammanti nimittakammassetaṃ adhivacanaṃ, taṃ paṭicca kammaṃ ettha atthīti maṃsaṃ "paṭiccakamman"ti vuttaṃ hoti. Yo hi 2- evarūpaṃ maṃsaṃ paribhuñjati, sopi tassa kammassa dāyādo hoti, vadhakassa viya tassāpi pāṇaghātakammaṃ hotīti tesaṃ laddhi. Dhammassa ca anudhammaṃ byākarontīti bhagavatā vuttakāraṇassa anukāraṇaṃ kathenti. Ettha ca kāraṇaṃ nāma tikoṭiparisuddhamacchamaṃsaparibhogo, anukāraṇaṃ nāma mahājanassa tathā byākaraṇaṃ. Yasmā pana bhagavā uddissa kataṃ na paribhuñjati, tasmā neva taṃ kāraṇaṃ hoti, na titthiyānaṃ tathā byākaraṇaṃ anukāraṇaṃ. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā anuvādo vā viññūhi garahitabbakāraṇaṃ koci appamattakopi kinnu kho āgacchati. 3- Idaṃ vuttaṃ hoti "kiṃ sabbākārenapi tumhākaṃ vāde gārayhakāraṇaṃ natthī"ti. Abbhācikkhantīti abhibhavitvā ācikkhanti. [52] Ṭhānehīti kāraṇehi. Diṭṭhādīsu diṭṭhaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gayhamānaṃ diṭṭhaṃ. Sutaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitanti sutaṃ. Parisaṅkitaṃ nāma diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavimuttaparisaṅkitanti tividhaṃ hoti. Tatrāyaṃ sabbasaṅgāhakavinicchayo:- idha bhikkhū passanti manusse jālavāgurādihatthe 4- gāmato vā nikkhamante araññe vā vicarante. Dutiyadivase pana 5- @Footnote: 1 Ma. avidūre, cha. atidūre 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. kiṃ na āgacchati @4 Sī. jālavākarādihatthe 5 cha.Ma. ca

--------------------------------------------------------------------------------------------- page36.

Nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena diṭṭhena parisaṅkanti "bhikkhūnaṃ nu kho atthāya katan"ti, idaṃ diṭṭhaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā "kasmā bhante na gaṇhathā"ti pucchitvā tamatthaṃ sutvā "nayidaṃ bhante bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā katan"ti vadanti, kappati. Na heva kho bhikkhū passanti, apica suṇanti "manussā kira jālavāgurādihatthā gāmato vā nikkhamanti araññe vā vicarantī"ti. Dutiyadivase pana 2- nesantaṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena sutena parisaṅkanti "bhikkhūnaṃ nu kho atthāya katan"ti, idaṃ sutaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā "kasmā bhante na gaṇhathā"ti pucchitvā tamatthaṃ sutvā "nayidaṃ bhante bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā katan"ti vadanti, kappati. Na heva kho pana passanti na suṇanti, apica tesaṃ gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti. Te parisaṅkanti "bhikkhūnaṃ nu kho atthāya katan"ti, idaṃ tadubhayavimuttaparisaṅkitaṃ nāma. Etaṃpi gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā "kasmā bhante na gaṇhathā"ti pucchitvā tamatthaṃ sutvā "nayidaṃ bhante bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kataṃ, pavattamaṃsaṃ vā kataṃ kappiyameva labhitvā bhikkhūnaṃ atthāya sampāditan"ti vadanti, kappati. Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi eseva nayo. Yaṃ yañhi bhikkhūnaṃyeva atthāya akataṃ, yattha ca nibbematikā honti, taṃ sabbaṃ kappati. Sace pana ekasmiṃ vihāre bhikkhū uddissa kataṃ hoti, te ca attano atthāya @Footnote: 1 cha.Ma. ca

--------------------------------------------------------------------------------------------- page37.

Katabhāvaṃ na jānanti, aññe jānanti. Ye jānanti, tesaṃyeva 1- na vaṭṭati, itaresaṃ vaṭṭati. Aññe na jānanti, teyeva jānanti, tesaṃyeva na vaṭṭati, aññesaṃ vaṭṭati. Tepi "amhākaṃ atthāya katan"ti jānanti. Aññepi "etesaṃ atthāya katan"ti jānanti, sabbesaṃpi taṃ na vaṭṭati. Sabbe na jānanti, sabbesaṃyeva 2- vaṭṭati. Pañcasu hi sahadhammikesu yassa kassaci vā atthāya uddissa kataṃ sabbesaṃ na kappati. Sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti, sopi 3- attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa bhikkhuno deti, so tassa saddhāya paribhuñjati, kassāpattīti. Dvinnaṃpi anāpatti. Yaṃ hissa 4- uddissa kataṃ, tassa abhuttatāya anāpatti, itarassa ajānanatāya. Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthi. Uddissa katañca ajānitvā bhuttassa pacchā ñatvā āpattidesanakiccaṃ nāma natthi. Akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā. Uddissa kataṃ hi ñatvā bhuñjatova āpatti, akappiyamaṃsaṃ ajānitvā bhuttassāpi āpattiyeva. Tasmā āpattibhīrukena rūpaṃ sallakkhentenāpi pucchitvāva maṃsaṃ paṭiggahetabbaṃ, paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvāva paribhuñjitabbaṃ. Kasmā? duviññeyyattā. Acchamaṃsañhi sūkaramaṃsasadisaṃ hoti, dīpimaṃsādīnipi 5- migamaṃsasadisāni, tasmā pucchitvā gahaṇameva vaṭṭatīti vadanti. Adiṭṭhanti bhikkhūnaṃ atthāya vadhitvā gayhamānaṃ adiṭṭhaṃ. Asutanti bhikkhūnaṃ atthāya vadhitvā gahitanti asutaṃ. Aparisaṅkitanti diṭṭhaparisaṅkitādivasena aparisaṅkitaṃ. Paribhoganti vadāmīti imehi tīhi kāraṇehi parisuddhaṃ tikoṭiparisuddhaṃ nāma hoti, tassa hi paribhogo araññe jātasūpeyyasākaparibhogasadiso hoti, tathārūpaṃ paribhuñjantassa mettāvihārissa bhikkhuno doso vā vajjaṃ vā natthi, tasmā taṃ paribhuñjitabbanti vadāmīti attho. @Footnote: 1 cha.Ma. tesaṃ 2 cha.Ma. sabbesaṃ 3 cha.Ma. so ce @4 cha.Ma. yaṃ hi 5 cha.Ma. dīpimaṃsādīni ca

--------------------------------------------------------------------------------------------- page38.

[53] Idāni tādisassa paribhoge mettāvihārinopi anavajjataṃ dassetuṃ idha jīvaka bhikkhūtiādimāha. Tattha kiñcāpi aniyametvā bhikkhūti vuttaṃ, athakho attānameva sandhāya evaṃ vuttanti veditabbaṃ. Bhagavatā hi mahāvacchagottasutte caṅkīsutte ca imasmiṃ sutteti tīsu ṭhānesu attānaṃyeva sandhāya desanā katā. Paṇītena piṇḍapātenāti heṭṭhā anaṅgaṇasutte yo koci mahaggho piṇḍapāto paṇītapiṇḍapātoti adhippeto, idha pana maṃsūpasecanova adhippeto. Agadhitoti taṇhāya agadhito. 1- Amucchitoti taṇhāmucchanāya amucchito. Anajjhāpannoti na adhiāpanno, 2- sabbaṃ ālumpitvā ekappahāreneva gilitukāmo kāko viya na hotīti attho. Ādīnavadassāvīti ekarattivāsena udarapaṭalaṃ pavisitvā navahi vaṇamukhehi nikkhamissatītiādinā nayena ādīnavaṃ passanto. Nissaraṇapañño paribhuñjatīti idamatthamāhāraparibhogoti paññāya paricchinditvā paribhuñjati. Attabyābādhāya vā cetetīti attadukkhāya vā cinteti. 3- Sutaṃ me tanti sutaṃ mayā evaṃ pubbe, etaṃ mayhaṃ savanamattamevāti dasseti. Sace kho te jīvaka idaṃ sandhāya bhāsitanti jīvaka mahābrahmunā vikkhambhanappahānena byāpādādayo pahīnā, tena so mettāvihārī mayhaṃ samucchedappahānena, sace te idaṃ sandhāya bhāsitaṃ, evaṃ sante tava idaṃ vacanaṃ anujānāmīti attho. So sampaṭicchi. [54] Athassa bhagavā sesabrahmavihāravasenāpi uttariṃ desanaṃ vaṇṇento "idha jīvaka bhikkhū"tiādimāha. Taṃ uttānatthameva. [55] Yo kho jīvakāti ayaṃ pāṭiyekko anusandhi. Imasmiñhi ṭhāne bhagavā dvāraṃ thaketi, sattānudayaṃ dasseti. Sace hi kassaci evamassa "ekaṃ rasapiṇḍapātaṃ datvā kappasatasahassaṃ saggasampattiṃ paṭilabhanti, yaṅkiñci katvā paraṃ māretvāpi rasapiṇḍapātova dātabbo"ti taṃ paṭisedhento "yo kho jīvaka tathāgatan"tiādimāha. 3- Tattha iminā paṭhamena ṭhānenāti iminā āṇattimatteneva tāva paṭhamena kāraṇena. Galappaveṭhakenāti yottena gale bandhitvā kaḍḍhito galena paveṭhiyamanena @Footnote: 1 cha.Ma. agathitoti taṇhāya agathito 2 cha.Ma. anajjhopannoti na adhiopanno @3 cha.Ma. ceteti 4 cha.Ma. tathāgataṃ vātiādimāha

--------------------------------------------------------------------------------------------- page39.

Vā. 1- Ārabhiyamānoti māriyamāno. Akappiyena assādetīti acchamaṃsaṃ sūkaramaṃsaṃ 2- dīpimaṃsaṃ vā migamaṃsanti khādāpetvā "tvaṃ kiṃ samaṇo nāma, akappiyamaṃsaṃ te khāditan"ti ghaṭṭeti. Ye pana dubbhikkhādīsu vā byādhiniggahaṇatthaṃ vā "acchamaṃsaṃ nāma sūkaramaṃsasadisaṃ, dīpimaṃsaṃ migamaṃsasadisan"ti jānantā "sūkaramaṃsaṃ idaṃ, migamaṃsaṃ idan"ti vatvā hitajjhāsayena khādāpenti, na te sandhāyetaṃ vuttaṃ. Tesañhi bahupuññameva hoti. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañcāti ayaṃ āgataphalo viññātasāsano diṭṭhasacco ariyasāvako. Imaṃ pana dhammadesanaṃ ogāhanto pasādaṃ uppādetvā dhammakathāya thutiṃ karonto evamāha. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya jīvakasuttavaṇṇanā niṭṭhitā. Pañcamaṃ. -------------


             The Pali Atthakatha in Roman Book 9 page 34-39. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=844&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=844&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=971              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=971              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]