ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Idāni sikkhāpadavibhaṅgassa atthaṃ vaṇṇayissāma. Yaṃ vuttaṃ
yo panāti yo yādisotiādi ettha yo panāti vibhajitabbapadaṃ.
Yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā
panāti nipātamattaṃ yoti atthapadaṃ tañca aniyamena puggalaṃ
dīpeti tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ
yosaddameva āha. Tasmā ettha evamattho veditabbo. Yo
panāti yokocīti vuttaṃ hoti. Yasmā pana yo so yokoci
nāmeso avassaṃ liṅgayuttajātināmagottasīlavihāragocaravayesu

--------------------------------------------------------------------------------------------- page282.

Ekenākārena paññāyati tasmā taṃ tathā ñāpetuṃ taṃ pabhedaṃ pakāsento yādisotiādimāha. Tattha yādisoti liṅgavasena yādiso vā tādiso vā hotu dīgho vā rasso vā kāḷo vā odāto vā maṅguracchavi vā kiso vā thūlo vāti attho. Yathāyuttoti yogavasena yena vā tena vā yutto hotu navakammayutto vā uddesayutto vā vāsadhurayutto vāti attho. Yathājaccoti jātivasena yaṃjacco vā taṃ jacco vā hotu khattiyo vā brāhmaṇo vā vesso vā sūdo vāti attho. Yathānāmoti nāmavasena yathānāmo vā tathānāmo vā hotu buddharakkhito vā dhammarakkhito vā saṅgharakkhito vāti attho. Yathāgottoti gottavasena yathāgotto vā tathāgotto vā yena vā tena vā gottena hotu kaccāno vā vāseṭṭho vā kosiyo vāti attho. Yathāsīloti sīlesu yathāsīlo vā tathāsīlo vā hotu navakammasīlo vā uddesasīlo vā vāsadhurasīlo vāti attho. Yathāvihārīti vihāresupi yathāvihārī vā tathāvihārī vā hotu navakammavihārī vā uddesavihārī vā vāsadhuravihārī vāti attho. Yathāgocaroti gocaresupi yathāgocaro vā tathāgocaro vā hotu navakammagocaro vā uddesagocaro vā vāsadhuragocaro vāti attho. Thero vātiādīsu ca vayovuḍḍhādīsu yo vā so vā hotu paripuṇṇadasavassatāya thero vā ūnapañcavassatāya navo vā atirekapañcavassatāya majjhimo vāti attho. Athakho sabbova

--------------------------------------------------------------------------------------------- page283.

Imasmiṃ atthe eso vuccati yo panāti. Bhikkhuniddese bhikkhatīti bhikkhako. Labhanto vā alabhanto vā ariyāya yācanāya yācatīti attho. Buddhādīhi ajjhūpagataṃ bhikkhācariyaṃ ajjhūpagatattā bhikkhācariyaṃ ajjhūpagato nāma. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito so kasigorakkhādīhi jīvitakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhūpagatoti bhikkhu. Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhūpagatoti bhikkhu. Piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhūpagatoti bhikkhu. Agghaphassavaṇṇabhedena bhinnaṃ paṭaṃ dhāretīti bhinnapaṭadharo. Tattha satthakacchedanena agghabhedo veditabbo. Sahassagghanakopi hi paṭo satthakena khaṇḍākhaṇḍikaṃ chinno bhinnaggho hoti purimagghato upaḍḍhampi na agghati. Suttasaṃsibbanena phassabhedo veditabbo. Sukhasamphassopi hi paṭo suttehi saṃsibbito bhinnaphasso hoti kharasamphassataṃ pāpuṇāti. Sūcimalādīhi vaṇṇabhedo veditabbo. Suparisuddhopi hi paṭo sūcikammato paṭṭhāya sūcimalena hatthasedamalajalikāhi avasāne rajanakappakaraṇehi ca bhinnavaṇṇo hoti pakativaṇṇaṃ vijahati. Evaṃ tīhākārehi bhinnaṃ paṭaṃ dhāraṇato bhinnapaṭadharoti bhikkhu. Gihivatthavisabhāgānaṃ kāsāvānaṃ vā dhāraṇamatteneva bhinnapaṭadharoti bhikkhu. Samaññāyāti paññattiyā vohārenāti

--------------------------------------------------------------------------------------------- page284.

Attho. Samaññāya eva hi ekacco bhikkhūti paññāyati. Tathā hi nimantanādimhi bhikkhūsu gaṇiyamānesu sāmaṇerepi gahetvā sataṃ bhikkhū sahassaṃ bhikkhūti vadanti. Paṭiññāyāti attano paṭijānanena. Paṭiññāyapi hi ekacco bhikkhūti paññāyati. Tassa ko etthāti ahaṃ āvuso bhikkhūtievamādīsu sambhavo daṭṭhabbo. Ayaṃ pana ānandattherena vuttā dhammikā paṭiññā. Rattibhāgena pana dussīlāpi paṭipathaṃ āgacchantā ko etthāti vutte adhammikāya paṭiññāya abhūtatthāya mayaṃ bhikkhūti vadanti. Ehibhikkhūti bhikkhu nāma bhagavato ehi bhikkhūti evaṃ vacanamattena bhikkhubhāvaṃ ehibhikkhūpasampadaṃ patto. Bhagavā hi ehibhikkhubhāvāya upanissayasampannaṃ puggalaṃ disvā rattapaṃsukūlantarato suvaṇṇavaṇṇaṃ dakkhiṇahatthaṃ nīharitvā brahmaghosaṃ nicchārento ehi bhikkhu cara brahamcariyaṃ sammā dukkhassa antakiriyāyāti vadati. Tassa saheva bhagavato vacanena gihiliṅgaṃ antaradhāyati pabbajjā ca upasampadā ca ruhati bhaṇḍu kāsāvavasano hoti ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃse ṭhapetvā vāmaṃsakūṭe ālagganīluppalavaṇṇamattikāpatto. Ticīvarañca patto ca vāsī sūci ca bandhanaṃ parissāvanenaṭṭhete yuttayogassa bhikkhunoti evaṃ vuttehi aṭṭhahi parikkhārehi sarīre paṭimukkehiyeva vassasatikatthero viya iriyāpathasampanno buddhācariyako buddhūpajjhāyako sammāsambuddhaṃ vandamānoyeva tiṭṭhati. Bhagavā hi paṭhamabodhiyaṃ ekasmiṃ kāle

--------------------------------------------------------------------------------------------- page285.

Ehibhikkhuupasampadāyaeva upasampādeti. Evaṃ upasampannāni ca sahassūpari ekacattāḷīsuttarāni tīṇi bhikkhusatāni ahesuṃ. Seyyathīdaṃ. Pañca pañcavaggiyattherā yaso kulaputto tassa parivārā catuppaṇṇāsa sahāyakā tiṃsabhaddavaggiyā sahassapurāṇajaṭilā saddhiṃ dvīhi aggasāvakehi aḍḍhateyyasatā paribbājakā eko aṅgulimālattheroti. Vuttañcetaṃ aṭṭhakathāyaṃ tīṇi sataṃ sahassañca cattāḷīsaṃ punāpare eko ca thero sappañño sabbe te ehibhikkhukāti. Na kevalañca ete aññepi bahū santi. Seyyathīdaṃ. Tisataparivāro selo brāhmaṇo sahassaparivāro mahākappino dasasahassā kapilavatthuvāsino kulaputtā soḷasasahassā pārāyanikabrāhmaṇātievamādayo. Te pana vinayapiṭake pāliyaṃ na niddiṭṭhattā na vuttā. Ime tattha niddiṭṭhattā vuttā. Sattavīsasahassāni tīṇiyeva satāni ca etepi sabbe saṅkhātā sabbe te ehibhikkhukāti. Tīhi saraṇagamanehi upasampannoti buddhaṃ saraṇaṃ gacchāmītiādinā nayena tikkhattuṃ vācaṃ bhindatvā vuttehi tīhi saraṇagamanehi upasampanno. Ayaṃ hi upasampadā nāma aṭṭhavidhā ehibhikkhuupasampadā saraṇagamanaupasampadā ovādapaṭiggahaṇaupasampadā pañhabyākaraṇaupasampadā garudhammapaṭiggahaṇaupasampadā dūtenaupasampadā

--------------------------------------------------------------------------------------------- page286.

Aṭṭhavācikā upasampadā ñatticatutthakammaupasampadā. Tattha ehibhikkhuupasampadā saraṇagamanaupasampadā ca vuttā eva. Ovādapaṭiggahaṇaupasampadā nāma tasmā tiha te kassapa evaṃ sikkhitabbaṃ tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesu cāti evaṃ hi te kassapa sikkhitabbaṃ tasmā tiha te kassapa evaṃ sikkhitabbaṃ yaṅkiñci dhammaṃ sossāmi kusalūpasaṃhitaṃ sabbantaṃ aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ sossāmīti evaṃ hi te kassapa sikkhitabbaṃ tasmā tiha te kassapa evaṃ sikkhitabbaṃ sātasahagatā ca me kāyagatāsati maṃ na vijahissatīti evaṃ hi te kassapa sikkhitabbanti iminā ovādapaṭiggahaṇena mahākassapattherassa anuññātaupasampadā. Pañhabyākaraṇaupasampadā nāma sopākassa anuññātaupasampadā. Bhagavā kira pubbārāme anucaṅkamantaṃ sopākaṃ sāmaṇeraṃ uddhumātakasaññāti vā sopāka rūpasaññāti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānanti dasaasubhanissite pañhe pucchi. So te byākāsi. Bhagavā tassa sādhukāraṃ datvā kativassosi tvaṃ sopākāti pucchi. Sattavassohaṃ bhagavāti. Sopāka tvaṃ mama sabbaññutaññāṇena saddhiṃ saṃsandetvā pañhe byākāsīti āraddhacitto 1- upasampadaṃ anujānāti. Ayaṃ pañhabyākaraṇaupasampadā. Garudhammapaṭiggahaṇaupasampadā nāma mahāpajāpatiyā aṭṭhagarudhammapaṭiggahaṇena anuññātaupasampadā. Dūtena @Footnote: 1. āraddhaṃ sopākena ārādhitaṃ cittaṃ etassāti āraddhacittoti yojanāviggaho.

--------------------------------------------------------------------------------------------- page287.

Upasampadā nāma aḍḍhakāsiyā gaṇikāya anuññātaupasampadā. Aṭṭhavācikā upasampadā nāma bhikkhuniyā bhikkhunīsaṅghato ñatticatutthena bhikkhusaṅghato ñatticatutthenāti imehi dvīhi kammehi upasampadā. Ñatticatutthakammaupasampadā nāma bhikkhūnaṃ etarahi upasampadā. Imāsu aṭṭhasu upasampadāsu yā ayaṃ anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti 1- evaṃ anuññātā imāya upasampadāya upasampannoti vuttaṃ hoti. Bhadroti apāpako. Kalyāṇaputhujjanādayo hi yāva arahā tāva bhadrena sīlena samādhinā paññāya vimuttiyā vamuttiññāṇadassanena ca samannāgatattā bhadro bhikkhūti saṅkhyaṃ gacchanti. Sāroti tehiyeva sīlasārādīhi samannāgatattā nīlavaṇṇasamannāgamena nīlo paṭo viya sāro bhikkhūti veditabbo. Vigatakkilesapheggubhāvato vā khīṇāsavova sāroti veditabbo. Sekkhoti puthujjanakalyāṇakena saddhiṃ satta ariyā tisso sikkhā sikkhantīti sekkhā. Tesu yokoci sekkho bhikkhūti veditabbo. Na sikkhatīti asekkho. Sekkhadhamme atikkamma aggaphale ṭhito tato uttariṃ sikkhitabbābhāvato khīṇāsavo asekkhoti vuccati. Samaggena saṅghenāti sabbantimena pariyāyena pañcavaggakaraṇīye kamme yāvatikā bhikkhū kammappattā tesaṃ āgatattā chandārahānaṃ chandassa āhaṭattā sammukhībhūtānañca apaṭikkosanato ekasmiṃ kamme samaggabhāvaṃ upagatena @Footnote: 1. vi. mahāvagga. 4/42.

--------------------------------------------------------------------------------------------- page288.

Saṅghena. Ñatticatutthenāti tīhi anussāvanāhi ekāya ñattiyā kattabbena. Kammenāti dhammikena vinayakammena. Akuppenāti vatthuñattianussāvanasīmāparisasampattisampannattā akopetabbataṃ apaṭikkositabbataṃ upagatena. Ṭhānārahenāti kāraṇārahena satthusāsanārahena. Upasampanno nāma uparibhāvaṃ samāpanno pattoti attho. Bhikkhubhāvo hi uparibhāvo. Tañcesa yathāvuttena kammena samāpannattā upasampannoti vuccati. Ettha ca ñatticatutthakammaṃ ekameva āgataṃ. Imasmiṃ pana ṭhāne ṭhatvā cattāri saṅghakammāni nīharitvā vitthārato kathetabbāni. Taṃ sabbaṃ aṭṭhakathāsu vuttaṃ. Tāni ca apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti paṭipāṭiyā ṭhapetvā vitthārena khandhakato parivārāvasāne kammavibhaṅgato ca pāliṃ āharitvā kathitāni. Tāni mayaṃ parivārāvasāne kammavibhaṅgeyeva vaṇṇayissāma. Evaṃ hi sati paṭhamapārājikavaṇṇanā na bhāriyā bhavissati. Yathāṭhitāya ca pāliyā vaṇṇanā suviññeyyā bhavissati. Tāni ca ṭhānāni asuññāni bhavissanti. Tasmā anupadavaṇṇanameva karoma. Tatrāti tesu bhikkhakotiādinā nayena vuttesu bhikkhūsu. Yvāyaṃ bhikkhūti yo ayaṃ bhikkhu. Samaggena saṅghena .pe. Upasampannoti aṭṭhasu upasampadāsu ñatticatuttheneva kammena upasampanno. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti ayaṃ

--------------------------------------------------------------------------------------------- page289.

Imasmiṃ methunaṃ dhammaṃ paṭisevitvā pārājiko hotīti atthe bhikkhūti adhippeto. Itare pana bhikkhakotiādayo atthuddhāravasena vuttā. Tesu ca bhikkhakotiādayo niruttivasena vuttā. Samaññāya bhikkhu paṭiññāya bhikkhūti ime dve abhilāpavasena vuttā. Ehibhikkhūti buddhena upajjhāyena paṭiladdhaupasampadāvasena vuttā. Saraṇagamanabhikkhu anuppannāya kammavācāya upasampannavasena vutto. Bhadrotiādayo guṇavasena vuttāti veditabbā. Idāni bhikkhūnanti imaṃ padaṃ visesatthābhāvato avibhajitvāva yaṃ sikkhañca sājīvañca samāpannattā bhikkhūnaṃ sikkhāsājīvasamāpanno hoti taṃ dassento sikkhātiādimāha. Tattha sikkhitabbāti sikkhā. Tissoti gaṇanaparicchedo. Adhisīlasikkhāti adhikaṃ uttamaṃ sīlanti adhisīlaṃ. Adhisīlañca taṃ sikkhitabbato sikkhā cāti adhisīlasikkhā. Esa nayo adhicittaadhipaññāsikkhāsu. Katamaṃ panettha sīlaṃ katamaṃ adhisīlaṃ katamaṃ cittaṃ katamaṃ adhicittaṃ katamā paññā katamā adhippaññāti. Vuccate. Pañcaṅgadasaṅgasīlantāva sīlameva. Taṃ hi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tasmiṃ sīle buddhāpi sāvakāpi mahājanaṃ samādapenti. Anuppanne buddhe paccekabuddhā ca kammavādino dhammikā samaṇabrāhmaṇā ca cakkavattī ca mahārājā mahābodhisattā ca samādapenti. Sāmampi paṇḍitā samaṇabrāhmaṇā samādiyanti. Te taṃ kusalakammaṃ paripūretvā

--------------------------------------------------------------------------------------------- page290.

Devesu ca manussesu ca sampattiṃ anubhonti. Pāṭimokkhasaṃvarasīlaṃ pana adhisīlanti vuccati. Taṃ hi suriyo viya pajjotānaṃ sineru viya pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca buddhuppāde eva ca pavattati na vinā buddhuppādā. Na hi taṃ paññattiṃ uddharitvā añño satto ṭhapetuṃ sakkoti. Buddhā eva pana sabbaso kāyavacīdvāraajjhācārasotaṃ chinditvā tassa tassa vītikkamassa anucchavikaṃ taṃ sīlasaṃvaraṃ paññāpentīti. Pāṭimokkhasaṃvaratopica maggaphalasampayuttameva sīlaṃ adhisīlaṃ. Taṃ pana idha anadhippetaṃ. Na hi taṃsamāpanno bhikkhu methunaṃ dhammaṃ paṭisevati. Kāmāvacarāni aṭṭha kusalacittāni lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittamevāti veditabbāni. Buddhuppādānuppāde cassa pavatti samādapanaṃ samādānañca sīle vuttanayeneva veditabbaṃ. Vipassanāpādakaṃ aṭṭhasamāpatticittaṃ pana adhicittanti vuccati. Taṃ hi adhisīlaṃ viya sīlānaṃ sabbalokiyacittānaṃ adhikañceva uttamañca buddhuppāde eva ca hoti na vinā buddhuppādā. Tatopi ca maggaphalacittameva adhicittaṃ. Taṃ pana idha anadhippetaṃ. Na hi taṃsamāpanno bhikkhu methunaṃ dhammaṃ paṭisevati. Atthi dinnaṃ atthi yiṭṭhantiādinayappavattaṃ pana kammassakatāñāṇaṃ paññā. Sā hi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tassā paññāya buddhāpi sāvakāpi mahājanaṃ samādapenti. Anuppanne buddhe paccekabuddhā kammavādino ca dhammikā samaṇabrāhmaṇā

--------------------------------------------------------------------------------------------- page291.

Cakkavattī ca mahārājā mahābodhisattā ca samādapenti. Sāmampi paṇḍitā sattā samādiyanti. Tathā hi aṅkuro dasavassasahassāni mahādānaṃ adāsi. Velāmo vessantaro aññe ca bahū paṇḍitamanussā mahādānāni adaṃsu. Te taṃ kusaladhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhaviṃsu. Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇaṃ adhippaññāti vuccati. Sā hi adhisīlaadhicittāni viya sīlacittānaṃ sabbalokiyappaññānaṃ adhikāceva uttamā ca na vinā buddhuppādā loke pavattati. Tatopi ca maggaphalappaññāva adhippaññā. Sā pana idha anadhippetā. Na hi taṃsamāpanno bhikkhu methunaṃ dhammaṃ paṭisevatīti. Tatrāti tāsu tīsu sikkhāsu. Yā ayaṃ adhisīlasikkhāti yā ayaṃ pāṭimokkhasīlasaṅkhātā adhisīlasikkhā. Etaṃ sājīvannāmāti etaṃ sabbampi bhagavatā vinaye ṭhapitaṃ sikkhāpadaṃ yasmā ettha nānādesajātigottādibhedabhinnā bhikkhū saha jīvanti ekajīvikā sabhāgajīvikā sabhāgavuttino honti tasmā sājīvanti vuccati. Tasmiṃ sikkhatīti taṃ sikkhāpadaṃ cittassa adhikaraṇaṃ katvā yathāsikkhāpadaṃ nukho sikkhāmi na sikkhāmīti cittena olokento sikkhati. Na kevalañcāyametasmiṃ sājīvasaṅkhāte sikkhāpadeyeva sikkhati sikkhāyapi sikkhati. Etaṃ sājīvannāmāti imassa pana anantarassa padassa vasena tasmiṃ sikkhatīti vuttaṃ. Kiñcāpi taṃ evaṃ vuttaṃ athakho evamettha attho daṭṭhabbo tassā ca sikkhāya sikkhaṃ

--------------------------------------------------------------------------------------------- page292.

Paripūrento sikkhati tasmiñca sikkhāpade avītikkamanto sikkhatīti. Tena vuccati sājīvasamāpannoti idampi anantarassa sājīvapadasseva vasena vuttaṃ. Yasmā pana so sikkhampi samāpanno tasmā sikkhāsamāpannotipi atthato veditabbo. Evaṃ hi sati sikkhāsājīvasamāpannoti etassa padassa padabhājanaṃ paripuṇṇaṃ hoti.


             The Pali Atthakatha in Roman Book 1 page 281-292. http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=5920&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=5920&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=796              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]